The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

6 rjjita-garjjitēna | nirvāpitaḥ sakala ēva rāṇē ripūṇāṁ dhārā-jalais=tribhuvana-jvalitaḥ pratāpaḥ || [4*] Tasyāh(sy=ā)tmajō
7 Malayavarma-nṛipaḥ prapēdē siṁh-āsanaṁ pitur=atha prathita-pra[bhā]vaḥ | yad-dōshṇi tasthushi mahī-valayē samastē Śēshaḥ sukhaṁ
8 chiram=araṁsta samaṁ priyābhiḥ || [5*] Tasmin Gōpādri-chaṁdrē vihita-ripujan-āmbhōja- dausthitya-mudrē Dēvēṁdrēṇ=āpta-
9 sakhyē samam=amara-vadhū-nētra-vṛiṁd-aika-lak[sh]yē | āstē tasy=ānujō=yaṁ janita-sujana- much-chhrī-Nṛivarmā=’van=īṁdrō rājyē
10 prājya-pratāpaṁ tapanam=iva paraṁ vētti yaṁ vairivarg[g]aḥ || [6*] Dān-āṁvu(bu)- pūrita-manīshi-gaṇ-ālavāla-prō[2]nmīlit-āmala-
11 tatiḥ kila kīrtti-vallī | udvēllit-ākhila-kakuch=chhara-daṇḍa-kāṇḍā pra(bra)hmāṇḍa-maṇḍa- pam=avāpya na māti
12 yasya || [7*] Asīd=dvijātir=vyavahāra-kar[t]tā Gauḍ-ānvayō Garga iti pratītaḥ || tasy=ātma- jaḥ sajjana-chitta-=hārī va(ba)bhūva nāmnā ki-
13 la Rājadēvaḥ || [8*] Srī-Nṛivarm=āvanīpālaḥ kali-kalpa-mahīruhaḥ | tasya putrāya Vatsya- (tsā)ya vyatārīd=grāma-śāsanam || [9*] Saṁva[t] 1304
14 Chaitra[śu]kla-pratipadi Vu(Bu)dha-vāsarē | mahārājaḥ śrī-Naravarmadēvaḥ snātvā dēva-dvij-ārchan-ādi-karmakāṇḍaṁ nirvartya mahādēvī-jyē-
15 shṭhakumāra-mahāmaṁtri-purōta-pratīhār-āku(ksha)patalik-ānumatē chatur-āghāṭa-vi[śi]- ddhaṁ Guḍhhāgrāmaṁ[3] śāsanī[kṛi]tya nāyaka-
16 Vachchhēkasmai[4] pradattavān || Bhūmiṁ yaḥ pratigṛihṇāti bhūmiṁ yaś=cha pur(pra)- yachchhati | ubhau tau puṇya-rya-rka(ka)rmāṇau niyataṁ stha(sva)-
17 rgra(rgga)-gāminō(nau) |[| 10*] Śaṁkhō bhadrāsanaṁ chchha(chha)traṁ var-āśvā dha(va)- ra-trā(vā)raṇāḥ | bhūmi-dānasya chihnāni phalam=ētat=Puraṁdara || [11*] Va(Ba)hu-
18 bhir=vasudhā bhuktā rājabhiḥ Ma(Sa)gar-ādibhiḥ | yasya yasya yadā[5] bhūmis=tasya tasya Tadā[5] phalam || [12*] kavitvam=idaṁ paṁ[6]-Puru-
19 ttyamasya[7] || utkīrṇṇaṁ svarlla(rṇṇa)kāra-Saḍhēkēna || dēvā-dvija-chaṁra-vṛittiṁ vāhi- ḥkṛitya 4[8]

t>

______________________________________________

[1] As pointed out to me by Pandit Subrahmanyam, this stanza belongs to Śivasvāmin’s Kapphaṇābhyudaya or Kapphiṇº (I, 24) and is quoted in the Kāvyaprakāśa (ch. iv, verse 54). The variant readings are mah-āmbuvaham and ºs=tri-jagati respectively for nav-āmbuvāhaṁ and ºs=tri-bhuvanaº.
[2] There is an unnecessary daṇḍa after prō.
[3] A passage meant for insertion after this word has been left out and was later incised in the lower margin of the plate.
[4] Read Vachchhēkāya or better Vatsāy=aikasmai or Vatsāy=āsmai (cf. line 13 above).
[5] The vowel mark in here is not of the ordinary type.
[6] I. e. paṁḍita.
[7]The reading intended seems to be Purushōttamasya.
[8] The reading intended seems to be dēva-dvija-chara-vṛittiṁ bahishkṛitya 4 (cf. dēva-Brāhmaṇa-bhukti-varjaṁ in line 18 of Malayavarman’s grant edited above). The numeral 4 here suggests that the passage has to be inserted in the fourth line above it, i.e. line 15 of the inscription (apparently after (Guḍhhāgrāmaṁ).

Home Page