EPIGRAPHIA INDICA
6 rjjita-garjjitēna | nirvāpitaḥ sakala ēva rāṇē ripūṇāṁ dhārā-jalais=tribhuvana-jvalitaḥ pratāpaḥ
|| [4*] Tasyāh(sy=ā)tmajō
7 Malayavarma-nṛipaḥ prapēdē siṁh-āsanaṁ pitur=atha prathita-pra[bhā]vaḥ | yad-dōshṇi
tasthushi mahī-valayē samastē Śēshaḥ sukhaṁ
8 chiram=araṁsta samaṁ priyābhiḥ || [5*] Tasmin Gōpādri-chaṁdrē vihita-ripujan-āmbhōja-
dausthitya-mudrē Dēvēṁdrēṇ=āpta-
9 sakhyē samam=amara-vadhū-nētra-vṛiṁd-aika-lak[sh]yē | āstē tasy=ānujō=yaṁ janita-sujana-
much-chhrī-Nṛivarmā=’van=īṁdrō rājyē
10 prājya-pratāpaṁ tapanam=iva paraṁ vētti yaṁ vairivarg[g]aḥ || [6*] Dān-āṁvu(bu)-
pūrita-manīshi-gaṇ-ālavāla-prō[2]nmīlit-āmala-
11 tatiḥ kila kīrtti-vallī | udvēllit-ākhila-kakuch=chhara-daṇḍa-kāṇḍā pra(bra)hmāṇḍa-maṇḍa-
pam=avāpya na māti
12 yasya || [7*] Asīd=dvijātir=vyavahāra-kar[t]tā Gauḍ-ānvayō Garga iti pratītaḥ || tasy=ātma-
jaḥ sajjana-chitta-=hārī va(ba)bhūva nāmnā ki-
13 la Rājadēvaḥ || [8*] Srī-Nṛivarm=āvanīpālaḥ kali-kalpa-mahīruhaḥ | tasya putrāya Vatsya-
(tsā)ya vyatārīd=grāma-śāsanam || [9*] Saṁva[t] 1304
14 Chaitra[śu]kla-pratipadi Vu(Bu)dha-vāsarē | mahārājaḥ śrī-Naravarmadēvaḥ snātvā
dēva-dvij-ārchan-ādi-karmakāṇḍaṁ nirvartya mahādēvī-jyē-
15 shṭhakumāra-mahāmaṁtri-purōta-pratīhār-āku(ksha)patalik-ānumatē chatur-āghāṭa-vi[śi]-
ddhaṁ Guḍhhāgrāmaṁ[3] śāsanī[kṛi]tya nāyaka-
16 Vachchhēkasmai[4] pradattavān || Bhūmiṁ yaḥ pratigṛihṇāti bhūmiṁ yaś=cha pur(pra)-
yachchhati | ubhau tau puṇya-rya-rka(ka)rmāṇau niyataṁ stha(sva)-
17 rgra(rgga)-gāminō(nau) |[| 10*] Śaṁkhō bhadrāsanaṁ chchha(chha)traṁ var-āśvā dha(va)-
ra-trā(vā)raṇāḥ | bhūmi-dānasya chihnāni phalam=ētat=Puraṁdara || [11*] Va(Ba)hu-
18 bhir=vasudhā bhuktā rājabhiḥ Ma(Sa)gar-ādibhiḥ | yasya yasya yadā[5] bhūmis=tasya tasya
Tadā[5] phalam || [12*] kavitvam=idaṁ paṁ[6]-Puru-
19 ttyamasya[7] || utkīrṇṇaṁ svarlla(rṇṇa)kāra-Saḍhēkēna || dēvā-dvija-chaṁra-vṛittiṁ vāhi-
ḥkṛitya 4[8]
______________________________________________
[1] As pointed out to me by Pandit Subrahmanyam, this stanza belongs to Śivasvāmin’s Kapphaṇābhyudaya
or Kapphiṇº (I, 24) and is quoted in the Kāvyaprakāśa (ch. iv, verse 54). The variant readings are mah-āmbuvaham and ºs=tri-jagati respectively for nav-āmbuvāhaṁ and ºs=tri-bhuvanaº.
[2] There is an unnecessary daṇḍa after prō.
[3] A passage meant for insertion after this word has been left out and was later incised in the lower margin
of the plate.
[4] Read Vachchhēkāya or better Vatsāy=aikasmai or Vatsāy=āsmai (cf. line 13 above).
[5] The vowel mark in dā here is not of the ordinary type.
[6] I. e. paṁḍita.
[7]The reading intended seems to be Purushōttamasya.
[8] The reading intended seems to be dēva-dvija-chara-vṛittiṁ bahishkṛitya 4 (cf. dēva-Brāhmaṇa-bhukti-varjaṁ
in line 18 of Malayavarman’s grant edited above). The numeral 4 here suggests that the passage has to be inserted
in the fourth line above it, i.e. line 15 of the inscription (apparently after (Guḍhhāgrāmaṁ).
|