EPIGRAPHIA INDICA
District of the Andhra State. Tōṭavāṭaka appears to be the ancient name of Tōṭāḍa or Tōdavāḍa,
a village at the distance of about eight miles from Andhavaram, the findspot of the inscription under
review, while Andōrakāgrahāra is the early name of Andhavaram itself. It is called Āndōreppa in the record of the Māṭhara king Anantaśaktivarman[1].
TEXT[2]
First Plate
1 Ōm[3] [|*] Svasti [|*] Sarvv-arttu-su[4]kha-ramaṇīyād=vijaya-Kaliṅganagarā[t]=sakala-bhuvana-
nirmmā-
2 ṇ-aika-sūttradhārasya Bhagavatō Gō[5]karṇna(rṇṇa)svāminaś=charaṇa-kamala-yugala-praṇāma-
(mā)-
3 d=apagata-kali-kalaṅk[ō] vinaya-naya-sampadām=ādhāraḥ sv-āsi-dhārā-parispa[nd-ā]-
4 dhigata-sakala-Kaliṅga-ādhirājyaś=chatur-udadhi-tataṅga-mēkhal-āvanitala-pravi-
5 tat-āmala-yaśāḥ [6]anēka-samara-saṁkshōbha-janita-jaya-śabdō Gaṅg-āmala-ka(ku)-
6 la-pratishṭhaḥ pratāp-ātiśay-ānāmita-samasta-sāmanta-chūḍāmaṇi-prabhā-mañja-
Second Plate ; First Side
7 rī-puñja[7]-rañjita charaṇō mātā-pitṛi-pād-ānuddhyātaḥ paramamāhēśvaraḥ śrī-mahā-
8 rāj=Ēndravarmmā Krōshṭukavarttanyāṁ Tōṭavāṭaka-grāmē sarvva-samavētān=kuṭumbina
9 s=samājñāpayati [|*] viditam=astu vō yath=āyaṁ grāmō=smābhis=sarvva-karaih=pari-
10 hṛity=ā-chand=ārka-pratishṭham=agrahāraṅ=kṛitvā mātā-pittrōr=ātmanaś=cha puṇy-āyu-
11 ryyaśasām=abivṛiddayē[6] Andōrak-āgrahāra-va(vā)stavyēbhyō nānā-ga(gō)tra-Bahvṛicha-
chara-
12 ṇa-brahmachāribhyaḥ Śrāvaṇa-māsa[6]-amāvāsyām=āditya-grah=ōparāge[6]
Second Plate ; Second Side
13 udaka-pūrvvan=dattas=tad=viditvā yath-ōchitaṁ bhōga-bhāgam=upanayantas=sa(su) khaṁ
14 prativasath=ēti [|*] Bhavishyad=rājabhiś=ch=āyan=dāna-dharmmō=nupālanīyas=tathā cha
Vyā
15 sagītāḥ ślōkā bhavanti [|*] Bahubhir=vvasudhā dattā bahubhiś=ch=ānupālitā [|*]
16 yasya yasya yadā bhūmis=tasya tasya tadā phalaṁ(lam) [|*] Svadattām=para-dattām=
vā(ttaṁ vā)
17 yatnād=raksha Yudhishṭhira [|*] mahīm=mahimatāṁ śrēsḥṭha dānāch=chhrēyō=nupāla
18 naṁ(nam) [||*] Shashṭiṁ varsha-sahasrāṇi mōdatē divi bhūmidaḥ [|*] ākshēptā ch=ānu-
mantā cha
_______________________________________________
[1] Ibid., p. 176.
[2] From the original plates.
[3] Indicated by a symbol.
[4] The two letters rttu-su-are written over an erasure.
[5] The three letters vatō gō are written over an erasure.
[6] Sandhi is not observed here.
[7] The letters puṅja are written over an erasure.
|