EPIGRAPHIA INDICA
7 Dhīrō[1] dhairya-dhanō vipaksha-vanitā-|[2]vaktā(ktr-ā)mvu(mbu)jaḥ(ja)-śrī-harō |[2] hārī-
kṛitya yaśō yadīyaṁ=aniśā(śaṁ) dig-nā-
8 yikābhivṛi(r=dhṛi)ta[m*] || [4*] Jyēshṭh-ōl[|*]aṁghana-jātajā(y=ā)py=amalayā lakshmyā
samētō=pi saṁ||(san) yō=bhū[n*]=nirmmala-maṇḍa-
9 la-sthiti-yutō dōshāna(ka)rō na kvachit ||(|) Karṇṇ-ādha-sthita-dāna-saṁtati-bhṛitō
yasy=ānya-dāna-ādhikaṁ ||[3]
10 dāna[ṁ*] vīkshya su-lla(la)jjitā iva diśā-prāṁtē sthitā dig-gajā[ḥ*] || [5*] Anyair=na jātu
vijituṁ(taṁ) guru-śakti-
11 sāram=ākrā[n*]ta-bhūtalam=ananya-samāna-māna[m*] | yēn=ēha va(ba)ddham=avalōkya
chirāya Gaṁgaṁ dū-
12 raṁ sva-nigraha-bhiy-ēva Kaliḥ prayātaḥ || [6*] Rē(Ē)katr=ātma-va(ba)lēna vāriti(ni)dhin=
āpy=anyatra ruddhā(ddhvā)
13 ghanaṁ tiḥ(ni)shkṛishṭ-āsi(ri)-bhaṭ-ōddhatēna viharad-grāh-ātibhīmēna cha [|*] mātaṁgān=
mada-vāri-nirjjhara-mucha[ḥ]
14 prāpy=ānatāt=Pallavā[t*]|[2] tachi[4] mada-lēśam=apy=anudinaṁ yaḥ shpṛi(spṛi)shṭavāṁ(vān)
na kvachit |[| 7*] Hēlā-svīkṛita-Gauḍa-
15 rājya-kamalā-mataḥ(ttaṁ) pravēśyā=āchirāt(rād) durmmārga[ṁ*] maru-madhyamā(m=a)-
prativa(ba)lai[r*]=yō Vatsarāja[ṁ*] va(ba)laṁ(laiḥ) [|*] Gauḍīya[ṁ*]
16 śarad-indu-pāda-dhavalaṁ chchha(chha)tra-dvaya[ṁ*] kēvalaṁ |[5] tasmātvā(n=n=ā)hṛita
tad-yaśō=pi kakubhāṁ prā[n*]tē sthitāṁ(taṁ) ta[t*]-kshaṇāt [ || 8*]
17 Lavdha(bdha)-pratishṭham=achirāya Kaliṁ sudūram=u[t*]sārya śuddha-charitair=ddha-
raṇītalasya | kṛinvā(tvā) punaḥ Kṛita-
18 yugaḥ(ga)-śriyā(ya)m=apy=aśēshaṁ chitraṁ kathaṁ Nirupamaḥ Kalivallabhō=bhū[t*] ||
[9*] Prō(Prā)bhū[d*]=dhairyavatas=tatō Nirupamā-
19 dri(d=i)ndur=yathā vāridhēḥ śuddh-ātmā paramēśvar-ōnnata-śri(śi)raḥ-saṁsakta-pādaḥ
sutaḥ [|*] padm-ānanda-karaḥ
20 pratāpa-sahitō nity-ōdayaḥ s-ōnnataḥ|[2] pūrvv-ādrēr=iva bhānumānna(n=a)bhimatō
Gōvindarājaḥ sata(tām) [ || 10*]
21 Yasmi[n*] sarvva-guṇ-āśrayē kshitipatau śrī-Rāshṭrakūṭ-ānvayō jātē Yādava-vaṁśa=van=
Madhuripāv=āsīd=ala[ṁ*]-
Second Plate, First Side
22 ghyāḥ(ghyaḥ) paraiḥ ||(|) dṛishṭ-āś-ā[va*][6]dhayaḥ kṛitā[ḥ*] sā(su)-śa(sa)dṛiśā dānēna
yēn=ōddhatā muktā-hāva(ra)-vibhūshitā sphuṭam=iti pratyarthi-
23 tō(nō)=py=arthināṁ(nām) || [11*] Yasy=ākāram=asā(mā)tu(nu)sha[ṁ*] tṛi(tri)bhuvana-
vyāpatti-raksh-ōchitaṁ ||[3] Kṛishṇasy=ēva nirīkshya yachchhati pit=āsy=aikā-
___________________________________________________
[1] The Vāṇi Diṇḍori and Rādhanpur plates have Dhōrō which stands for Dhruva.
[2] The daṇḍa is superfluous.
[3] The daṇḍas are superfluous.
s
[4] Read tach=chitraṁ.
[5] There is an unnecessary punctuation mark here.
[6] There is space for one akshara between śā and dha, and the engraver started carving an akshara, but
possibly left the space to be filed in later.
|