EPIGRAPHIA INDICA
24 dhipatya[ṁ*] bhuvaḥ ||(|) āstā[ṁ*] tāta tavē(v=ai)tad=aprata(ti)hatā dattā tvayā
kaṇṭhikā kitvāṁ(n=tv=ā)jñē(jñ=ai)va mayā dhṛit=ēti pitaraṁ yuktaṁ vachaṁ(chō)
25 yō=bhyadhātta(dhāt) || [12*] Yasmiṁ(smin) svarga-vibhūshaṇāya janakē yātē sa(ya)-
śaḥ-śēshatām=ēkībhūya samudyatā[n*] vasumatī-saṁhāra-
26 m=ādhichchha(tsa)yā [|*] vichchhāyāṁ(yān) sahasā vyadhata(tta) tṛi(nṛi)parta(tī)n=
ēkō=pi yō dvādaśaḥ||(śa) khyātān=apy=adhikaḥ pratāpa-visaraiḥ sa[ṁ*]va-
27 rtakō=[r*]kān=ivaḥ(va) [ || 13*] Yēn=ātya[ṁ*]ta-dayālun=ātha nigaḍaḥ(ḍa)-klēśād=apāsy=
āyatā|(tāt) sva[ṁ*] dēśaṁ gamitō=pi darpa-visarā-
28 d=yaḥ yā(prā)tikūlyē sthitaḥ ||(|) yāvan=na bhṛikuṭī lalāṭa-phalakē yasy=ōnnatē lakshyatē
vikshēpēṇa vijitya tāvad=a-
29 chirādva(d=ba)ddhaḥ ssa(sa) Gaṁgaḥ punaḥ || [14*] Saṁdhāy=āśu śilīmukhāṁ(khān) sva-
samayādvā(d=bā)ṇāṁ(ṇ-ā)śa(sa)ra(na)sy=ōpariḥ(ri) prāptaṁ varddhita-vakṛi(bandhu)-
30 [jī*]va-di(vi)bhavaṁ padm-ābhidi(vṛi)ddhy=ānvitaṁ(tam) [|*] san-nakshatram=udīkshya
yaṁ śarad-ṛituṁ parjjanyavad=Gūrjjarō ||[1] nashṭaḥ kv=āpi bhayā[t*] ta-
31 thā na bha(sa)mara(raṁ) [sva*][2]pnē=pi paśyēd=yathā |[| 15*] Tat-pād-ānati-pā(mā)trak-
aika-śaraṇām=ālōkya lakshmī[ṁ*] nijāṁ dūrā[n*]=Mālava-nā-
32 yakō naya-papā(rō) yaṁ prāṇamat=prāñjaliḥ [|*] kō vidvā[n*] va(ba)linā saha(h=ā)lpa-
va(ba)lakaḥ sparddhāṁ vidhattē pa-
33 [rāṁ*] nītēs=tad=dhi bha(pha)laṁ yad=ātma-parayōḥ(yō)r=ādhikya-saṁvēdanaṁ(nam) |[| 16*]
Vindhy-ādri(drēḥ) kaṭakē nivishṭa-kaṭaka(kaṁ)
34 [śru*]tvā charaiḥ(rair)=yaṁ nijaiḥ || svaṁ dēśa[ṁ*] samupāgataṁ dhruvam=iva jñātvā
da(bhi)yā prēritaḥ ||(|) Mārāśa-
35 rvva-mahīpati[r*]=drutam=agād=aprāpta-pūrvv-āparaiḥ ya(rair=ya)sy=ēchchhām=anukūla-
yaṁ(yan) kula-dhataiḥ(naiḥ) shpā(pā)dau praṇāmē(mai)r=a-
36 pi [|| 17*] Ga[3] nītvā Śrībhavanē ghanāghana-ghanaṁ(na)-vyāpt-āmbaraṁ(rāṁ) prā-
vṛishaṁ ||[1] tasmād=āgatavāṁ(vān) samaṁ nija-va(ba)lair=ā-Ttuṁ(Tuṁ)-
37 gabhadrā-taṭa[m*] ||(|) tatra-sthaḥ sva-kara-sthitām=api punaḥ(nar)=niḥśēsham=ākṛishṭavān
||[1] vikshēpair=api chitram=ānata-
38 ripūṁ yat-Pallavānaṁ[4] śriyaṁ(yam) |[| 18*] Lēkhāhāra-su(mu)kh-ōdit-ārddha-vachasā
yatrē(tr=ai)tya Vēṅg-īśvarō nityaṁ kiṁkarava-
39 d=vyadhāpa(d=a)virataṁ ka[r*]mma sva-ka(śa)rmm-ēchchhayā | vā(bā)hy-ālī-vṛitir=asya yēna
rachitā vyōm-āgra-lagna(gnā) ruchā rātrau mau-
40 ktika-mālikām=iva vṛitā mūrddhha(rddha)-stha-tārā-gaṇā(ṇaiḥ) [|| 19*] Saṁtrāsāt=
para-charkra-rakshaka sadā[5] tat-pūrvva-sēvā-vidhiḥ(dhi)-vyā-
______________________________________________
[1] The daṇḍas are superfluous.
[2] There is space for this akshara.
[3] The daṇḍas are superfluous.
[4] Read ripur=yaḥ Pallavānāṁ.
[5] Rādhanpur plates read para-chakra-rājakam=agāt.
|