EPIGRAPHIA INDICA
41 va(ba)ddh-āñjali-śōbhitēna śaraṇaṁ mūrddhnā yad-aṁhṛi(hri)-dvayaṁ(yam) [|*] yad=
yada(d=da)tta-parārddha-bhūshaṇa-gaṇā(nair)=n=ālaṁkṛita[ṁ*] tat=ta-
42 [thā*] mā bhaishīr=iti satya-pāli[ta*]-yaśaḥ-sthityā yathā tad-girāt(rā) || [20*] Tasy=āta-
(na)t-ākhila-narēndra-kirīṭa-kōṭi-
Second Plate, Second Side
43 saṁghṛishṭa-pāda-nakha-darpaṇa-dṛishṭa-dēha[ḥ] [|*] durvāra-vairi-vara-vāraṇa-dāraṇasya
putrō=bhavad=Guha iv=āpratiha-
44 pa(vārya)-śaktiḥ || [21*] Yō mahārāja-Śarvv-ākhyaḥ ||[1] khyātī(tiṁ) yātō mahītalē [|*]
bālō=pi diṅ-mukh-ākīrṇṇa-bhūri-dhām-āṁśu-
45 mān=iva || [22*] Tṛi(Tri)bhuvanavallabha ity=api yētō(n=ō)tyā(ktyā) nija-guṇair=a-
sāmānyaiḥ|[*] nītō nīti-vidō=pi yasya
46 guruḥ prakramō jātaḥ |[| 23*] Varshaty=Amōghavarshshē dhīraṁ dhārābhir=asarasā[ṁ*]
payasaḥ ||(|) lōkaḥ kapiśu(śa)-vihī-
47 tō(nō) n=ābhūd=upamā cha bhūpālaiḥ || [24*] Tētē(n=ē)dam=anila-vidyuñchaṁ(ch-chaṁ)
chalasa(m=a)valōkya jīvitam=a-sāraṁ(ram | ) kshiti-dāna-
48 parama-puṇya[ṁ*] pravarti[tō] vra(bra)hma-dāyā(yō)=ya[m*) || [25*] Sa cha paramabhaṭṭā-
raka-mahārājādhirāja-paramēśvara-
49 śrīmat Prabhūtavarshadēva-pādānudhyāta-paramabhaṭṭāraka-mahārājāshirāja-para-mēś-
vara-śrī-Tṛi(Tri)bhu-
50 vanavallabha-śrīmad-Amōghavarshadēva-Śrīvallabha-narēndradēvaḥ kuśalī ||[1]
sarvvātē(n=ē)va yathā-saṁvadhyasa(badhyamā)-
51 napūrvakāṁ(nakān) rāshṭrapati-vishayapati-grāmakūṭ-āyuktaka-niyuktak-ādhikārika-maha-
ttar-ādī[n*] sayāta(mādiśa)-
52 ty=astu va[ḥ*] saṁviditaṁ yathā śrī-Nisvapuraka-grāma-vāsita(tē)na mayā mātā-pitrōr=
āsha(tma)na-
53 ś=ch=aihik-āsu(mu)[sh]mika-puṇya-yaśō-bhivṛiddhayē ||[1] Kā[ṁ*]chī-nagara-vinirgata-Kau-
[ṇḍi]nya-sagōtra-Taiti(tti)rī-
54 ya-savra(bra)ha(hma)chārī(ri)-Jōgaḍḍī-bhaṭṭa-Rēvaḍḍī-bhaṭṭa-sūnavēḥ[2] Ēkāśāy-ānta-
rggata-Vō[3]yipadra-
55 ka-nāmā grāmaḥ || yasya ch=āghāṭanāni pūrvvatō Laghu-Mōyipadrakaṁ(kaḥ) || dakshi-
ṇataḥ Um[b]arō-
56 pikō grāmaḥ || aparataś-cha tad=ēva[4] grāma-sīmā | uttarattaḥ(taḥ) Vindhy-ādriḥ [||*] ēvam=
ayaṁ chatur-āghāṭatō(n-ō)-
57 palakshitō pā(grā)maḥ s-ōdraṁgaḥ sa(s-ō)parikaraḥ sa-daṇḍa-daś-āparādhaḥ sa-bhu(bhū)-
t=ōpāttaḥ(tta)-pratyāya- [s-ō*]-
58 tpadyamāna-vishṭikaḥ sa-dhānya-hiraṇy-ādēyō=chāṭa-bhaṭa-prāvēśya[ḥ*] sarva-rājakīyānāṁ-
(nā)m=ahasta-pa(pra)-
____________________________________________
[1] The daṇḍa are superfluous.
[2] Read bhaṭṭāya…sūnavē. This unnecessary double daṇḍa is preceded by a visarya-like mark.
[3] [The reading of the akshara seems to be vā.─ Ed.]
[4] Read s=aiva.
|