The Indian Analyst x
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

41 va(ba)ddh-āñjali-śōbhitēna śaraṇaṁ mūrddhnā yad-aṁhṛi(hri)-dvayaṁ(yam) [|*] yad= yada(d=da)tta-parārddha-bhūshaṇa-gaṇā(nair)=n=ālaṁkṛita[ṁ*] tat=ta-
42 [thā*] mā bhaishīr=iti satya-pāli[ta*]-yaśaḥ-sthityā yathā tad-girāt(rā) || [20*] Tasy=āta- (na)t-ākhila-narēndra-kirīṭa-kōṭi-

Second Plate, Second Side

43 saṁghṛishṭa-pāda-nakha-darpaṇa-dṛishṭa-dēha[ḥ] [|*] durvāra-vairi-vara-vāraṇa-dāraṇasya putrō=bhavad=Guha iv=āpratiha-
44 pa(vārya)-śaktiḥ || [21*] Yō mahārāja-Śarvv-ākhyaḥ ||[1] khyātī(tiṁ) yātō mahītalē [|*] bālō=pi diṅ-mukh-ākīrṇṇa-bhūri-dhām-āṁśu-
45 mān=iva || [22*] Tṛi(Tri)bhuvanavallabha ity=api yētō(n=ō)tyā(ktyā) nija-guṇair=a- sāmānyaiḥ|[*] nītō nīti-vidō=pi yasya
46 guruḥ prakramō jātaḥ |[| 23*] Varshaty=Amōghavarshshē dhīraṁ dhārābhir=asarasā[ṁ*] payasaḥ ||(|) lōkaḥ kapiśu(śa)-vihī-
47 tō(nō) n=ābhūd=upamā cha bhūpālaiḥ || [24*] Tētē(n=ē)dam=anila-vidyuñchaṁ(ch-chaṁ) chalasa(m=a)valōkya jīvitam=a-sāraṁ(ram | ) kshiti-dāna-
48 parama-puṇya[ṁ*] pravarti[tō] vra(bra)hma-dāyā(yō)=ya[m*) || [25*] Sa cha paramabhaṭṭā- raka-mahārājādhirāja-paramēśvara-
49 śrīmat Prabhūtavarshadēva-pādānudhyāta-paramabhaṭṭāraka-mahārājāshirāja-para-mēś- vara-śrī-Tṛi(Tri)bhu-
50 vanavallabha-śrīmad-Amōghavarshadēva-Śrīvallabha-narēndradēvaḥ kuśalī ||[1] sarvvātē(n=ē)va yathā-saṁvadhyasa(badhyamā)-
51 napūrvakāṁ(nakān) rāshṭrapati-vishayapati-grāmakūṭ-āyuktaka-niyuktak-ādhikārika-maha- ttar-ādī[n*] sayāta(mādiśa)-
52 ty=astu va[ḥ*] saṁviditaṁ yathā śrī-Nisvapuraka-grāma-vāsita(tē)na mayā mātā-pitrōr= āsha(tma)na-
53 ś=ch=aihik-āsu(mu)[sh]mika-puṇya-yaśō-bhivṛiddhayē ||[1] Kā[ṁ*]chī-nagara-vinirgata-Kau- [ṇḍi]nya-sagōtra-Taiti(tti)rī-
54 ya-savra(bra)ha(hma)chārī(ri)-Jōgaḍḍī-bhaṭṭa-Rēvaḍḍī-bhaṭṭa-sūnavēḥ[2] Ēkāśāy-ānta- rggata-[3]yipadra-
55 ka-nāmā grāmaḥ || yasya ch=āghāṭanāni pūrvvatō Laghu-Mōyipadrakaṁ(kaḥ) || dakshi- ṇataḥ Um[b]arō-
56 pikō grāmaḥ || aparataś-cha tad=ēva[4] grāma-sīmā | uttarattaḥ(taḥ) Vindhy-ādriḥ [||*] ēvam= ayaṁ chatur-āghāṭatō(n-ō)-
57 palakshitō pā(grā)maḥ s-ōdraṁgaḥ sa(s-ō)parikaraḥ sa-daṇḍa-daś-āparādhaḥ sa-bhu(bhū)- t=ōpāttaḥ(tta)-pratyāya- [s-ō*]-
58 tpadyamāna-vishṭikaḥ sa-dhānya-hiraṇy-ādēyō=chāṭa-bhaṭa-prāvēśya[ḥ*] sarva-rājakīyānāṁ- (nā)m=ahasta-pa(pra)-

t>

____________________________________________

[1] The daṇḍa are superfluous.
[2] Read bhaṭṭāya…sūnavē. This unnecessary double daṇḍa is preceded by a visarya-like mark.
[3] [The reading of the akshara seems to be .─ Ed.]
[4] Read s=aiva.

Home Page