The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

59 kshēpaṇrya(ya ā)-rch(cha)ndr-ārk-ārṇṇava-kshiti-sarit-parvata-sama-kālīna-putra-pautr-ānva- ya-kram-ōpabhōgya[ḥ*]
60 pūrvva-pradatta-dēva-vra(bra)hmadāya-rahitō=bhyaṁtara-sidhyā(ddhyā) bhūmi-chchhidraṁ- (dra)-tyā(nyā)yēna Śaka-nṛipa-kāl-ātīta-
61 saṁvatsara-śatēshu saptasu dvichatvāri[*](śa)d-adhikēshu 742 Āshāḍha- śuddh-āshṭamyāṁ dakshiṇāya-
62 na-saṁkrāntau maha(hā)-parvvaṇi Gaṁgā-Jāhnavīm=iva[1] pavitrīkṛita-śarīraya-(yā) śrīmad- Asagavvā-bhaṭṭārika-

Third Plate

63 yā vijñaptē[na*] snātvā ṇya(na)[dy-u*]dak-ātisarggēṇaḥ(ṇa) va(ba)li-charu-vaiśvadēv-āgni- hōtr-ātithi-pañcha-mahā-yajña-kṛi(kri)y-ō-
64 tsarpaṇārtha[ṁ*] pratipāditō yataḥ [a*]sy=ōchitayā vra(bra)hmadāya-sthityā bhuṁja- tō bhōga(ja)yataḥ kṛishatō(karshataḥ ) karsha-
65 yataḥ pratidiśatō vā na kēn=āpi paripattha(ntha)nā kāryyā [|*] tath=āgāmi-bhadra-nṛipati- bhiḥ(bhi)r=aśma(sma)d-vaṁśyai-
66 r=atyai(nyai)r=vvā sāmānya[ṁ*] bhūmi-dāna-phalam=avētya vidyul-lōlābhya(ny=a)nity-aiśvar- yāṇi tṛiṇ-āgra-lagna-jala-vi-
67 ndu-paṁ(chaṁ)chalaṁ jīvitam=ākalayya sva-dāya-mi(ni)rvisē(śē)shō=yam=asmad-dāyō= numantavyaḥ pratipālayi-
68 tavyaś=cha [|*] yaś=ch=ājñāna-timira-paṭal-āvṛita-matir=āchchhitdyā(ndyā)d=āchchhidya- mānakaṁ v=ānumōdēta sa
69 pañchabhiḥ(bhi)r=mahāpātakaiś=ch=ōpapātakē(kai)ś=cha saṁyukta[ḥ*] syād=ity=uktaṁ cha bhagavatā Vēda[vyā]sēna
70 Vyāsēna || Shashṭi-varsha-sahasrāṇi svargē tishṭhati bhūmidaḥ [|*] āchchhētā(ttā) ch=ānu- mantā cha tāṁ(tā)ny=ēva narakē
71 vasēt || [26*] Vindhy-āṭavīshv=atōyāsuḥ(su) śushka-kōṭara-vāsinaḥ [|*] kṛishṇa(shṇ-ā)hayō hi jāyaṁtē bhūmi-dā-
72 naṁ haraṁti yē || [27*] Agnēr=apatyaṁ prathamaṁ suvarṇṇaṁ bhūr=vvaishṇavī sūrya-sutāś= cha gāvaḥ [|*]
73 lōka-traya[ṁ*] tēna bhavēdri(d=dhi) dataṁ(ttaṁ) yaḥ kāñchanaṁ gāṁ cha mahīṁ cha dadyā[t*] || [28*] Va(Ba)hubhir=vvasudhā
74 bhuktā rajātai[2] Sagar-ādibhiḥ [|*] yasya yasya yadā bhūmis=tasya tasya tadā phalaṁ(lam) || [29*] Yān=īha da-
75 ttāni purā narēndrai[r*]=dānāni dharmmāya yaśaskarāṇi [|*] nirmmālya-vāṁta-pratimāni tāti(ni) kō
76 tā(nā)ma sādhuḥ punar=ādadītaḥ(ta) |[| 30*] Sva-dattaṁ(ttāṁ) para-dattaṁ(ttāṁ) vā yatnād=rakshya(ksha) narādhipaḥ(pa) [|*] mahī-
77 m=mahi(hī)bhṛitāṁ śrēshṭhaḥ(shṭha) dānātśrē(ch=chhrē)yō=nupālana[m*] || [31*] Iti kamala- dal-āṁvu(bu)-vindu-lōlaṁ(lāṁ)-śriyam=a-
78 nuchintya manashya-jīvitaṁ cha [|*] ati-vimala-manōbhir=ātma-līnaiḥ(nai)r=nna hi purushaiḥ- shpa(shaiḥ pa)ra-kīrtta-
79 yō vilōpyā[ḥ || 32*] Likhitaṁ[3] dam=mayā lēkhaka-Rudraḥ(drēṇa) śrī-Śaṅkaragaṇa-sūnunā paramēśvar-ā-
80 jñayā iti ||

t>

____________________________________________

[1] [Read Gaṅgā-Jāhnavībhyām=iva.─Ed.]
[2] Read rājabhiḥ.
[3] There is space for the letter ch=ē here.

Home Page