EPIGRAPHIA INDICA
59 kshēpaṇrya(ya ā)-rch(cha)ndr-ārk-ārṇṇava-kshiti-sarit-parvata-sama-kālīna-putra-pautr-ānva-
ya-kram-ōpabhōgya[ḥ*]
60 pūrvva-pradatta-dēva-vra(bra)hmadāya-rahitō=bhyaṁtara-sidhyā(ddhyā) bhūmi-chchhidraṁ-
(dra)-tyā(nyā)yēna Śaka-nṛipa-kāl-ātīta-
61 saṁvatsara-śatēshu saptasu dvichatvāri[ṁ*]dā(śa)d-adhikēshu 742 Āshāḍha-
śuddh-āshṭamyāṁ dakshiṇāya-
62 na-saṁkrāntau maha(hā)-parvvaṇi Gaṁgā-Jāhnavīm=iva[1] pavitrīkṛita-śarīraya-(yā) śrīmad-
Asagavvā-bhaṭṭārika-
Third Plate
63 yā vijñaptē[na*] snātvā ṇya(na)[dy-u*]dak-ātisarggēṇaḥ(ṇa) va(ba)li-charu-vaiśvadēv-āgni-
hōtr-ātithi-pañcha-mahā-yajña-kṛi(kri)y-ō-
64 tsarpaṇārtha[ṁ*] pratipāditō yataḥ [a*]sy=ōchitayā vra(bra)hmadāya-sthityā bhuṁja-
tō bhōga(ja)yataḥ kṛishatō(karshataḥ ) karsha-
65 yataḥ pratidiśatō vā na kēn=āpi paripattha(ntha)nā kāryyā [|*] tath=āgāmi-bhadra-nṛipati-
bhiḥ(bhi)r=aśma(sma)d-vaṁśyai-
66 r=atyai(nyai)r=vvā sāmānya[ṁ*] bhūmi-dāna-phalam=avētya vidyul-lōlābhya(ny=a)nity-aiśvar-
yāṇi tṛiṇ-āgra-lagna-jala-vi-
67 ndu-paṁ(chaṁ)chalaṁ jīvitam=ākalayya sva-dāya-mi(ni)rvisē(śē)shō=yam=asmad-dāyō=
numantavyaḥ pratipālayi-
68 tavyaś=cha [|*] yaś=ch=ājñāna-timira-paṭal-āvṛita-matir=āchchhitdyā(ndyā)d=āchchhidya-
mānakaṁ v=ānumōdēta sa
69 pañchabhiḥ(bhi)r=mahāpātakaiś=ch=ōpapātakē(kai)ś=cha saṁyukta[ḥ*] syād=ity=uktaṁ
cha bhagavatā Vēda[vyā]sēna
70 Vyāsēna || Shashṭi-varsha-sahasrāṇi svargē tishṭhati bhūmidaḥ [|*] āchchhētā(ttā) ch=ānu-
mantā cha tāṁ(tā)ny=ēva narakē
71 vasēt || [26*] Vindhy-āṭavīshv=atōyāsuḥ(su) śushka-kōṭara-vāsinaḥ [|*] kṛishṇa(shṇ-ā)hayō
hi jāyaṁtē bhūmi-dā-
72 naṁ haraṁti yē || [27*] Agnēr=apatyaṁ prathamaṁ suvarṇṇaṁ bhūr=vvaishṇavī sūrya-sutāś=
cha gāvaḥ [|*]
73 lōka-traya[ṁ*] tēna bhavēdri(d=dhi) dataṁ(ttaṁ) yaḥ kāñchanaṁ gāṁ cha mahīṁ cha
dadyā[t*] || [28*] Va(Ba)hubhir=vvasudhā
74 bhuktā rajātai[2] Sagar-ādibhiḥ [|*] yasya yasya yadā bhūmis=tasya tasya tadā phalaṁ(lam)
|| [29*] Yān=īha da-
75 ttāni purā narēndrai[r*]=dānāni dharmmāya yaśaskarāṇi [|*] nirmmālya-vāṁta-pratimāni
tāti(ni) kō
76 tā(nā)ma sādhuḥ punar=ādadītaḥ(ta) |[| 30*] Sva-dattaṁ(ttāṁ) para-dattaṁ(ttāṁ) vā
yatnād=rakshya(ksha) narādhipaḥ(pa) [|*] mahī-
77 m=mahi(hī)bhṛitāṁ śrēshṭhaḥ(shṭha) dānātśrē(ch=chhrē)yō=nupālana[m*] || [31*] Iti kamala-
dal-āṁvu(bu)-vindu-lōlaṁ(lāṁ)-śriyam=a-
78 nuchintya manashya-jīvitaṁ cha [|*] ati-vimala-manōbhir=ātma-līnaiḥ(nai)r=nna hi purushaiḥ-
shpa(shaiḥ pa)ra-kīrtta-
79 yō vilōpyā[ḥ || 32*] Likhitaṁ[3] dam=mayā lēkhaka-Rudraḥ(drēṇa) śrī-Śaṅkaragaṇa-sūnunā
paramēśvar-ā-
80 jñayā iti ||
____________________________________________
[1] [Read Gaṅgā-Jāhnavībhyām=iva.─Ed.]
[2] Read rājabhiḥ.
[3] There is space for the letter ch=ē here.
|