EPIGRAPHIA INDICA
64 nāyaka- |[1] Viṇarāyināyakāv[2]=a[trē(tr=ai)kaika]-bhāgaḥ || I[ddachāha]pa-matēbhya-
65 ḥ[3] pradattam=asmābhirbhbhā(r=bbhā)vibhirbhbhū(r=bbhū)mipālai[r=Manunā[4] Dha]-rmma-
gauravāt=para(ri)pālanīya
66 m=iti || [Ēbhiḥ Chī]ḍumōjasya sūnu(navē) Nūṁkamōjāya . .[5] richa manavarttik[6]-āsmin grāmē
pra-
67 data(ttaḥ) || paśchāta(śchāt) śrī-Vajrahastadēvēna |[1] Māvē[ṇḍi]-grāmaḥ |[1] Arisavalli-grāmaṁ
pra-
68 vēsya(śya) pradattaḥ || chaturttha-bhāgam=ashṭadhā kṛitvā tatra dvau bhāgau Kāyastha-
Nūṁkap-ākhya-
Fifth Plate, Second Side
69 sya [|*] punas=tatr=aika-bhāgaḥ Kāyasyha-varēśvaraṁ(ra)-Sōmanāth-ākhyāsya | punar-ēka-
bhā-
70 gēṁ(gaḥ) Kāyastha-Dāmar-ākhyasya | punar-ēka-bhāgaṁ(ga)ś=cha turttha-vaṁś-ōdbha
71 va-Chīḍan-ākhyasya ētēshāṁ Raṭṭaḍa-Vuṁch-ākhyau dvāu niyōgō(gau) bhavata-
72 ḥ || Puṇḍi-niyōga-Pāṁchālī-niyōgavatō Bhaddināyakāsya bhāgasya svā-
73 mitvē(nau) Chirīyapanāyaka-Chiḍapōtanāyakau Apitamanāyaka-putrē(trā)bhyāṁ
74 Pinnamanāyaka-Māvuranāyakābhyāṁ tatra Bhadimanāyaka-bhāgē arddaṁ(rddhaṁ) da-
75 ttavaṁtai(tau) [||*]
______________________________________________________
[1] This daṇḍa is unnecessary.
[2] Read nāyakābhyām=.
[3] The intended reading seems to be ºmatēna.
[4] Read ºlair=Manun=ōkta.º
[5] About three aksharas are lost here.
[6] The expression manavarttika is possibly the same as Telugu manuvṛitti, manuvarti or manōvarti interpreted
by Brown as ‘maintenance, support or allowance’. It occurs also in the Boḍḍapāḍu plates of Vajrahasta III
which are being edited in this journal.
|