The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

45 ḍapa-nāyakaḥ Viddāma-Mēḍama-Pōtam-ākhyās=tisrō duhī(hi)taraś=cha tē-
46 shāṁ chaturnnā(rṇṇā)m=uttara-niyōga(gō) yachchhu[1]ttara-niyōga[ḥ*] sammānitā- (ta)vyā-
47 m=ētah[2]-grāmasya chatur-bhāgīkṛitasya bhāgānām=madhyē ē-
48 kō bhāgaḥ |[3] Kāśyapa-gōtr-ōtpanna-Kāyasthaḥ Naḍupana-nāyakaḥ
49 tasya bhāryyā Paitapā tayōḥ putrēbhyaḥ Śiriyapanāyaka-Vajjināyaka-Gu-
50 ṇḍamanāyaka-Naṁkamanāyakēbhyaḥ |[3] Puṇḍi-niyōga[ḥ*]- Pāṁchāli-niyōga-
51 ṁ(ḥ) cha [|*] ayam bhāgaḥ ēk-ōna-viṁśati-bhāgāḥ kṛitvā(tās)=tēshu bhāgēshu ma-

t>

Fourth Plate, Second Side

52 dhyē Vajjināyaka-Guṇḍamanāyaka-Nuṁkamanāyakēbhyas=tribhyaḥ[4] ashṭādaśa-bhā-
53 gāḥ Śiriyapanāyakasya putrāya Naḍupanāyaka(kāya) ēka-bhāgaḥ | punaḥ Śu(Śū)-
54 dra-vaṁś-ūdbhava-Māviraṭṭaḍiḥ(ḍis)=tasya bhāryyā Viṭṭapā tayōḥ pū(pu)trābhyāṁ Guṇḍana-A-
55 pētanābhyāṁ ēka-bhāgaḥ | kaniya(nīyān) [Dāmaraṭṭa]ḍiḥ(ḍis=)tasyā(sya) bhāryyā [Sā]yapā ta-
56 yōḥ putrāya Chandēnāya ēka-bhāgaḥ[|*]Viṭṭanaraṭṭaḍi(ḍis)=tasya bhāryyā Sarvva-
57 pā tayōḥ putrāya Chāmēnāya ēka-bhāgaḥ | Mādiraṭṭaḍi(ḍis)=tasya bhā-
58 ryyā [Chi]nnapā tayōḥ putrābhyaṁ(bhyāṁ) Māṁkana-Dugganābhyāṁ ēka-bhāgaḥ [|*] Du-
59 [gga]naraṭṭaḍiḥ ta(ḍis=ta)sya bhāryyā Gavakā tayōḥ putrābhyāṁ Ka-

Fifth Plate, First Side

60 ṭṭana-|[3] Viṭṭanābhyāṁ(bhāym)|[3] ēka-bhāgaḥ | ētē bhāga(gāḥ) paṁch=āpy=ēka-bhāga ēva | ayaṁ bhāgō=pi | Gava-
61 ḍa-niyōgaṁ(gaḥ) Chandrāditya-niyāgaṁ(gaḥ) cha [iti] [|*] grāma-chaturbhbhā(r-bbhā)gāś=cha samānamē(nā ē)va
62 || punar=apy=ayaṁ grāmaḥ santārahabhāgā[ḥ kritvā(tās)=tēshu] bhāgēshu madhyē || Kāsya(śya)pa-gōtr-ōtpa-
63 nna-Kāyasthaḥ(stha) |[3]ś=Chaṇḍu-nāyakaḥ tasya . . .[3] pā | tayōr=jjātēbhyaḥ(tābhyāṁ) |[3] Dāmara-

_______________________________________________

[1] Read yaś=ch=ōº.
[2] Read ºvya etadº.
[3] This daṇḍa is unnecessary.
[4] Sandhi has not been observed here.
[5] The two letters after sya may be read as bhāryyā. The akshara preceding seems to be rva and there is only one letter before that. The proper name may be restored as Sarvapā.

Home Page