EPIGRAPHIA INDICA
45 ḍapa-nāyakaḥ Viddāma-Mēḍama-Pōtam-ākhyās=tisrō duhī(hi)taraś=cha tē-
46 shāṁ chaturnnā(rṇṇā)m=uttara-niyōga(gō) yachchhu[1]ttara-niyōga[ḥ*] sammānitā-
(ta)vyā-
47 m=ētah[2]-grāmasya chatur-bhāgīkṛitasya bhāgānām=madhyē ē-
48 kō bhāgaḥ |[3] Kāśyapa-gōtr-ōtpanna-Kāyasthaḥ Naḍupana-nāyakaḥ
49 tasya bhāryyā Paitapā tayōḥ putrēbhyaḥ Śiriyapanāyaka-Vajjināyaka-Gu-
50 ṇḍamanāyaka-Naṁkamanāyakēbhyaḥ |[3] Puṇḍi-niyōga[ḥ*]- Pāṁchāli-niyōga-
51 ṁ(ḥ) cha [|*] ayam bhāgaḥ ēk-ōna-viṁśati-bhāgāḥ kṛitvā(tās)=tēshu bhāgēshu ma-
Fourth Plate, Second Side
52 dhyē Vajjināyaka-Guṇḍamanāyaka-Nuṁkamanāyakēbhyas=tribhyaḥ[4] ashṭādaśa-bhā-
53 gāḥ Śiriyapanāyakasya putrāya Naḍupanāyaka(kāya) ēka-bhāgaḥ | punaḥ Śu(Śū)-
54 dra-vaṁś-ūdbhava-Māviraṭṭaḍiḥ(ḍis)=tasya bhāryyā Viṭṭapā tayōḥ pū(pu)trābhyāṁ
Guṇḍana-A-
55 pētanābhyāṁ ēka-bhāgaḥ | kaniya(nīyān) [Dāmaraṭṭa]ḍiḥ(ḍis=)tasyā(sya) bhāryyā
[Sā]yapā ta-
56 yōḥ putrāya Chandēnāya ēka-bhāgaḥ[|*]Viṭṭanaraṭṭaḍi(ḍis)=tasya bhāryyā Sarvva-
57 pā tayōḥ putrāya Chāmēnāya ēka-bhāgaḥ | Mādiraṭṭaḍi(ḍis)=tasya bhā-
58 ryyā [Chi]nnapā tayōḥ putrābhyaṁ(bhyāṁ) Māṁkana-Dugganābhyāṁ ēka-bhāgaḥ [|*] Du-
59 [gga]naraṭṭaḍiḥ ta(ḍis=ta)sya bhāryyā Gavakā tayōḥ putrābhyāṁ Ka-
Fifth Plate, First Side
60 ṭṭana-|[3] Viṭṭanābhyāṁ(bhāym)|[3] ēka-bhāgaḥ | ētē bhāga(gāḥ) paṁch=āpy=ēka-bhāga ēva |
ayaṁ bhāgō=pi | Gava-
61 ḍa-niyōgaṁ(gaḥ) Chandrāditya-niyāgaṁ(gaḥ) cha [iti] [|*] grāma-chaturbhbhā(r-bbhā)gāś=cha
samānamē(nā ē)va
62 || punar=apy=ayaṁ grāmaḥ santārahabhāgā[ḥ kritvā(tās)=tēshu] bhāgēshu madhyē ||
Kāsya(śya)pa-gōtr-ōtpa-
63 nna-Kāyasthaḥ(stha) |[3]ś=Chaṇḍu-nāyakaḥ tasya . . .[3] pā | tayōr=jjātēbhyaḥ(tābhyāṁ)
|[3] Dāmara-
_______________________________________________
[1] Read yaś=ch=ōº.
[2] Read ºvya etadº.
[3] This daṇḍa is unnecessary.
[4] Sandhi has not been observed here.
[5] The two letters after sya may be read as bhāryyā. The akshara preceding pā seems to be rva and there is only
one letter before that. The proper name may be restored as Sarvapā.
|