The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

Third Plate, First Side

27 ndra-pragīyamān-āvadāta-śubha-kīrttiḥ || [8*] Śriya iva Vaidumvā(mb-ā)nvaya-payaḥ- payōnidhi-
28 samudbhavāyāś=cha [|*] yaḥ samajani Vinayamahādēvyāḥ śrī-Vajrahasta iti tanayaḥ
29 || [9*] Viyad-ṛitu-nidhi-saṁkhyāṁ yāti Śāk-āvda(bda)-saṁ[ghē] dinakṛiti Vṛishabhasthē Rōhiṇī-bhē su-
30 lagnē [|*] Dhanushi cha sita-pakshē Sri(Sū)rya-vārē tritīyāṁ yuji sakala-dharitrīṁ
31 rakshituṁ yō=bhishiktaḥ || [10*] Nyāyēna [yatra] samam=ācharituṁ tri-varggē mārggē-
32 ṇa rakshati mahīm mahita-pratāpē [|*] [nirvyā]dhayaś=cha niraghāś=cha nirāpada-
33 ś=cha śaśvat=prajā bhuvi bhavanti vibhūtima[ttya]ḥ || [11*] [Vyā]ptē Gaṅga-kul-ōttamasya yaśa
34 sā dik-chakravālē śasi-pradyōt-āmalinēna [yasya] bhuvanaḥ(na)-prahlāda-sampādinā [|*]
35 saindūrair=atisāndra-paṅka-paṭalai[ḥ*] kumbha-[sthalī]-paṭṭakēśvē(shv=ā)limpanta(nti) punaḥ pu-

t>

Third Plate, Second Side

36 naś=cha haritām=ādhōraṇā vāraṇān || [12*] Anurāgau(gē)ṇa guṇinō yasya vakshē(kshō)- mukhāvja(bja)-
37 yō(yōḥ) [|*] āśī(sī)nē Śrī-Sarasvatyāv=anukūlē virājita[ḥ*][1] ||0|| [13*] Kaliṅganagarāt= paramamāhēsva(śva)ra-
38 paramabhaṭṭāraka-mahārājādhirāja-Trikaliṅgādhipati-śrīmad-Vava[2]jrahastadēva[ḥ*] kuśalī
39 samast-āmātya-pramukha-janapadān=samāhūya samājñāpayati [|*] vidiyam=astu bhavatāṁ
40 Varāhavarttanyām |[3] Harisavēlli-grāmaḥ |[3] chatuḥ-śī(sī)m-āvachchhinnaḥ sa-jala-stha-
41 laḥ sarvva-pīḍā-vivarjjitam=ā-chandr-ārkka-kshiti-sama-kālaṁ yāvan=mātā-pitrōr= ātma-
42 naḥ puṇya-yaśō-bhivṛiddhayē [3]| kara-vasu-nidhi-Śak-āvadē(bdē) |[3] Kārttika-māsa- prathama-paksha-dvāda-[4]

Fourth Plate, First Side

43 syāṁ(śyāṁ) Sōmavārē |[3] Kāśyapa-gōtr-ōtpannaḥ Kāyastha-varish[ṭh]aḥ mahāpradā- (dhā)-
44 niḥ(naḥ) Dālamapeggaḍas=tasya bhāryyā Mavanaka-nāmā tayōḥ pū(pu)trōḥ(trō) Mē-

____________________________________________

[1] Cf. nisarga-bhinn-āspadam=ēka-saṁstham=asmin=dvayaṁ Śrīś=cha Sarasvatī cha (Raghuvaṁśa, VI, 29).
[2] One va is redundant.
[3] This daṇḍa is unnecessary.
[4] This plate contains one more line of writing after this, which is erased. The engraving is not deep as it is elsewhere and the reading seems to be the continuation of this line with syāṁ Sōmavārē Uśiki-grāma, nivāsī.....

Home Page