EPIGRAPHIA INDICA
Third Plate, First Side
27 ndra-pragīyamān-āvadāta-śubha-kīrttiḥ || [8*] Śriya iva Vaidumvā(mb-ā)nvaya-payaḥ-
payōnidhi-
28 samudbhavāyāś=cha [|*] yaḥ samajani Vinayamahādēvyāḥ śrī-Vajrahasta iti tanayaḥ
29 || [9*] Viyad-ṛitu-nidhi-saṁkhyāṁ yāti Śāk-āvda(bda)-saṁ[ghē] dinakṛiti Vṛishabhasthē
Rōhiṇī-bhē su-
30 lagnē [|*] Dhanushi cha sita-pakshē Sri(Sū)rya-vārē tritīyāṁ yuji sakala-dharitrīṁ
31 rakshituṁ yō=bhishiktaḥ || [10*] Nyāyēna [yatra] samam=ācharituṁ tri-varggē
mārggē-
32 ṇa rakshati mahīm mahita-pratāpē [|*] [nirvyā]dhayaś=cha niraghāś=cha nirāpada-
33 ś=cha śaśvat=prajā bhuvi bhavanti vibhūtima[ttya]ḥ || [11*] [Vyā]ptē Gaṅga-kul-ōttamasya
yaśa
34 sā dik-chakravālē śasi-pradyōt-āmalinēna [yasya] bhuvanaḥ(na)-prahlāda-sampādinā [|*]
35 saindūrair=atisāndra-paṅka-paṭalai[ḥ*] kumbha-[sthalī]-paṭṭakēśvē(shv=ā)limpanta(nti)
punaḥ pu-
Third Plate, Second Side
36 naś=cha haritām=ādhōraṇā vāraṇān || [12*] Anurāgau(gē)ṇa guṇinō yasya vakshē(kshō)-
mukhāvja(bja)-
37 yō(yōḥ) [|*] āśī(sī)nē Śrī-Sarasvatyāv=anukūlē virājita[ḥ*][1] ||0|| [13*] Kaliṅganagarāt=
paramamāhēsva(śva)ra-
38 paramabhaṭṭāraka-mahārājādhirāja-Trikaliṅgādhipati-śrīmad-Vava[2]jrahastadēva[ḥ*] kuśalī
39 samast-āmātya-pramukha-janapadān=samāhūya samājñāpayati [|*] vidiyam=astu
bhavatāṁ
40 Varāhavarttanyām |[3] Harisavēlli-grāmaḥ |[3] chatuḥ-śī(sī)m-āvachchhinnaḥ sa-jala-stha-
41 laḥ sarvva-pīḍā-vivarjjitam=ā-chandr-ārkka-kshiti-sama-kālaṁ yāvan=mātā-pitrōr=
ātma-
42 naḥ puṇya-yaśō-bhivṛiddhayē [3]| kara-vasu-nidhi-Śak-āvadē(bdē) |[3] Kārttika-māsa-
prathama-paksha-dvāda-[4]
Fourth Plate, First Side
43 syāṁ(śyāṁ) Sōmavārē |[3] Kāśyapa-gōtr-ōtpannaḥ Kāyastha-varish[ṭh]aḥ mahāpradā-
(dhā)-
44 niḥ(naḥ) Dālamapeggaḍas=tasya bhāryyā Mavanaka-nāmā tayōḥ pū(pu)trōḥ(trō) Mē-
____________________________________________
[1] Cf. nisarga-bhinn-āspadam=ēka-saṁstham=asmin=dvayaṁ Śrīś=cha Sarasvatī cha (Raghuvaṁśa, VI, 29).
[2] One va is redundant.
[3] This daṇḍa is unnecessary.
[4] This plate contains one more line of writing after this, which is erased. The engraving is not deep as it is
elsewhere and the reading seems to be the continuation of this line with syāṁ Sōmavārē Uśiki-grāma, nivāsī.....
|