The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

6 pañchamahāśavda(bda)-dhavalachchhatra-hēmachāmara-varavṛishabhalāñchhana-samujva- (jjva)la-sama-
7 sta-sāmrājya-mahimnām=anēka-samara-saṅghaṭṭa-samupalavdha(bdha)-vijaya-lakshmī-samā-
8 liṅgit-ōtuṁ(ttuṁ)ga-bhuja-daṇḍa-maṇḍitānāṁ Trikaliṅga-mahībhujāṁ Gaṅgānā-

Second Plate, First Side

9 m=anvayam=alaṅkarishṇōr=Vishṇōr=iva vikram-ākrānta-dharā-maṇḍalasya Guṇa-
10 mahārṇṇava-mahārājasya putraḥ ||0|| Pūrvvaṁ bhūpatibhir=vvibhajya vasu[dhā]
11 yā pañchabhiḥ pañchadhā bhuktā bhūri-parākramō bhuja-va(ba)lāt=tām=ēka ēva sva-
12 yaṁ(yam | ) ēkīkṛitya vijitya sa(śa)tru-nivahāna(hān) śrī-Vajrahastaś=chatuśchatvāri[ṁ]
13 śatam=atyudāra-charitaḥ sarvvām=arakshīt=samāḥ || [[1*] Tasya tana[yō] Gu-
14 [ṇḍa]marājō varsha-trayam=apālayata mahīṁ(hīm) || ( | )tad-anujaḥ Kāmārṇṇavadē-
15 vaḥ pañcha-triṁśatam=avda(bda)kān || [2*][1] tasy=ānujō Vinayāditya[ḥ*] samās=tisra[ḥ] || Ta-
16 taḥ Kāmārṇṇavāj=jātō jagatī-kalpa-bhū[ruhaḥ] | yō=rājad=rājitaḥ(ta)-chchhāyō
17 Vajrahastō=vanīpatiḥ ||[3*] Praśchyōda(ta)n-mada-gandha-luvdha(bdha)-madhupa- vyālīḍha-gaṇḍa-

t>

Second Plate, Second Side

18 n=gajānn a(n=ā)rthibhyaḥ samadāt=sahastam=atulō yas=tyāginām=agraṇī[ḥ |*] saḥ(sa) śrīmān=Ani-
19 yaṅkabhīma-nṛipatir=Ggaṅg-ānvay-ōtaṁ(ttaṁ)śa(sa)kaḥ pañcha-triṁśatam=avda(bda)kān= samabhuna-
20 k=pṛithvīṁ stutaḥ pārthivaiḥ || [4*] Tad-agra-sūnuḥ [Su]rarāja-sūnunā samas=samastāṁ sa(śa)-
21 mit-āri-maṇḍalaḥ [|*] sma pāti Kāmā[rṇṇava]-bhūpatirbhbhu(r=bbhu)vaṁ samṛiddhi- mān=a-
22 rddha-samāṁ samujva(jjva)laḥ || [5*] Tad-anu tad-anujanmō(nmā) Chittaianm-ōpamānō guṇa-
23 nidhir=anavadyō Guṇḍam-ākhyō mahīsaḥ(śaḥ | ) sakalam=idam=arakshat-trīṇi varshā-
24 ṇi dhātrī-valayam=alaghu-tējō-nirjjit-ārāti-chakraḥ || [6*] Tatō dvē(dvai)māturas=tasya Madhu-
25 kāmā[r]ṇṇavō ṇripaḥ || ( | ) avati sm=āvanīm=ētām=avdā(bdā)mē(n=ē)kāṇṇa(n-na)-vīṁ- śatiṁ(tim) ||0|| [7*] A-
26 tha Vajrahasta-nṛipatēr=agra-sutād[2]=akhila-guṇi-jan-āgra gaṇya[ḥ |*] Kāmārṇṇavāt=kav-ī-

__________________________________________________

[1] The metre is faulty ; cf. above, Vol. XXIII, p. 71, note 14.
[2] There is an ā-mātrā attached to this akshara which seems to have been cancelled by the engraver.

Home Page