EPIGRAPHIA INDICA
Third Plate
57 tsara-śatēshu[1] saptasu sha[ḍ-viṁ]viṁ[2]śaty-adhikēshu yatr=āṅkatō=pi samva-
(saṁva)tsarasa(sya) 725 (va(ba)li-vaiśvadēv-āgni-
58 hōtr-ātithi-paṁcha-māhāyajñ-ādi-kra(kri)y-ōtsa[r*]paṇ-ā[rthaṁ*] Tuṁgabhadrā-na[dīṁ]-
(dyāṁ) snātvā dyōtakādisargēna[3] Kārta(rtti)ka-paurṇṇamāśyāṁ(syāṁ) grah-ō-
59 parāgē pratipāditaḥ [|*] Yatō=sy=ōchitayā vra(bra)hma-dāya-sthityā bhuṁjatō
bhōjayatā(ta)ś=cha kṛishatō(taḥ) karshayataḥ pratidiśa-
60 tō vā na kaiśchid=alp=āpi pratipaṁthanā[4] kāryā | tath=āgrā(gā)mibhir=api bhadra-nṛipa-
[ti*]bhir=aśma(sma)d-vaṁśai(śyai)r=anyair=vvā sāmānyaṁ bhūmi-
61 dāna-pa(pha)lam=avētya vidyul-lōlāny=anityāni aiśva[rya]-sukhāni tṛiṇ-āgra-lagna-jala-
vindu-chañchalaṁ cha jīvitam=ākalayya
62 sva-dāya-nirvviśēshō=[yam=a*]sma[d*]-dāyō=numantavya[ḥ*] pratipālayivyaś=cha [|*]
yaś=ch=ājñāna-timita-paṭal-āvṛita-matir=āchchhindyād=āchchhidya-
63 mānaṁ vāmanu[5]mōdēta sa paṁchabhi[r*]=mahāpātakaiḥ s-ōpapātakaiś=cha pratisaṁyukta-
[ḥ*] syād=ity=uktaṁ cha bhagavatā Vēda-
64 vyāsēna Vyāsēna | Shashṭir=va[r*]sha-sahasrāṇi sva[r*]gē mōdati bhūmidaḥ [|*]
āchchhēttā ch=anumantā cha tāny=ēva narakē vasēt || [29*]
65 Viṁdhy-āṭavīśva(shv=a)-tōyāsu śushka-kōṭara-vāsinaḥ | kṛishṇ-āhayō hi jāyaṁtē bhūmi-
dāyaṁ baraṁti yē |[| 30*] Agnēr=apatyaṁ pratha-
66 maṁ suvarṇaṁ bhūr=Vaishṇavī Sūrya-sutāś=cha gāvaḥ [|*] lōka-trayaṁ tēna bhavēd=dhi
dattaṁ |[6] yaḥ kāṁchanaṁ gāṁ cha mahiṁ cha dadyā[t || 31*]
67 Va(Ba)hubhir=vvasudhā dattā rājabhuḥ Sagar-ādibhiḥ [|*] yasya yasya yadā bhūmis=tasya
tasya tadā [pha*]-
68 laṁ(lam) |[| 32*] Gām=ēkāṁ suvarṇam=ēkaṁ bhūmēda(r=a) py=ēkam=aṁgulaṁ (lam) |
haraṁ(ran=)narakam=āyāti yāvad=ābhūta-saṁplavam [|| 33*]
69 Yān=īha dattāni purā narēndrair=dānāni dharma(rm-ā)rtha-yaśas-karāṇi [|*] nirmukta-
mālya-pratimāni tāni kō nāma sādhuḥ
70 punar=ādadīta | [| 34*] Sva-dattaṁ(ttāṁ) para-dattaṁ(ttāṁ) vā yatnād=raksha narādhipa
[|*] mahīṁ mahībhṛitāṁ śrēshṭha dānāch=chhrē[yō]=nupālanam |[|| 35*]
71 Iti kamala-dal-āṁvu(bu)-vidyul-lōlāṁ śriyam=adhigamya manushya-jïvitaṁ cha [|*]
ati-vimala-manōbhir=ātma-kāmair=na hi pu-
72 rushaiḥ para-kīrtayō vilōpyāḥ || [36*] Likhitaṁ ch=aitan=mahā-paṁcha-mahāśavda(bda)-
pūjā-pūjita-śrī-[Gau]ḍa-va(ba)lādhikṛita-
73 sūnōḥ(nunā) śrī-Kukkāyyēna || Tathā mahāparamēśvara-pratya[kshya(ksgaṁ)] ma-
ākshapaṭal-ādhipa-Dēvayyēn=ēti || ||
_________________________________________________
[1] There is some gap in between each two of these three letters.
[2] This letter is superfluous.
[3] Read nady-udak-ātisargēṇa. [Or, snātv=ādy=ōdakº─ Ed.]
[4] Better read paripaṁthanā.
[5] Read v=ānuº.
[6] The daṇḍa is superfluous.
|