The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

39 kha-paṁkajānī(ni) [dēvē] divaṁ gatavati tṛi(tri)-jagatsu yasya [|*] ady=āpi kīrtir=anura- [kta]m=iv=ānurāgā[da] . . . yaśasā
40 pari[dō]dravīti |[| 24*] Tasy=āp[y=a]bhūd=bhuvana-bhāra-bhṛitau samaṛthaḥ Pārth- ōpamaḥ Pṛithu-samāna-guṇō guṇajñaḥ [|*] durvvāra-vairi-va-
41 nit-ātula-tāpa-hētur=Gōvindarāja iti sūnur=ina-pratāpa[ḥ*] || [25*] Śaśadhara-kara- nikara-nibhaṁ yaśya(sya) yaśasaḥ[1] [Suranag-āgra-sānu-sthaiḥ |*][2] pa-
42 rigīyatē=nuraktair=Vidyādhara-sundarī-nivahaiḥ [|| 26*] Hṛishṭō=nvahaṁ yō=[rthi]-janāya sarvva[ṁ*] sarvvaṁ samānandita-va(ba)ndhu-varga[ḥ |*]
43 prādāt=prahṛishṭō[3] harati [sma vēgāṁ(gāt)] prāṇāna(n=Ya)masy=āpi nitānta-kīrtiḥ |[| 27*] Yēn=ēdam=anila-vidyuch-chaṁchalam=a-
44 valōkya jīvitam=asāraṁ(ram) [|*] kshiti-dāna-parama-puṇya[ḥ*] pravarttitō vra(bra)hma- dāyō=yāṁ(yam) || [28*] sa cha paramabhaṭṭā-
45 raka-mahārājādhirāja-paramēśvara-śrīmad-Dhārāvarsha-pād-ānudhyāta-śrī[4]-Gōvindarāja- dēva[ḥ*] ku-
46 śalī yathā-saṁva(ba)dhyamānakāṁ(kān) vishayapati-rāshṭrapati-bhōgapati-grāmakūṭ- āyukta-
47 niyuktak-ādhikādhikāri[5][ka*]-mahattar-ādiṁ(dīn) samādiśaty=astu vaḥ saṁviditaṁ yathā mayā Alaṁ-
48 pa(pu)ra-nikaṭa-ṭata-Tuṅgabhadrā-samāvāsita-vijaya-skandhāvā[r-ā]vāsitēna mātā- pitrōr=ātmanaś=ch=aihik-āmu-
49 shmika-puṇya-yaśō-bhivṛiddhayē Pōṇa-vishay-ānta[ḥ]pāti-Jharik-ābhidā(dhā)na-grāmaḥ Dhārāśiva-vāsta-
50 vya-tatraividya[6]-sāmānya-Kāśyapa-gōtra-va(ba)hvṛija(cha)-sva(sa)vra(bra)hmachāri-bhaṭṭa- [7]Annasvāmi-suta-bhaṭṭa-Risiya-
51 pāya[8] Jharikā-grāmasya pūrvvataḥ Taluti-sā[va]kaṁ dakshiṇataḥ [Vi]du[rā]mra-grāmaḥ paśchimataḥ Talabhī-grāmaḥ u-
52 ttarataḥ [Māragrāma] ēvam=ēta[ch-cha]tur-āghāṭa-kapāla-va(ba)[dha](ddha)-grāmaḥ s- ōdraṁgaḥ sa-grāma-bhōgaḥ [s-ō]pari-
53 karaḥ sa-daś-āparādhaḥ sa-[dhā]nya-hiranyā(ṇy-ā)dēyō=bhyaṁtara-si[ddhy-a]-chāṭa-bhaṭa- prāvēśya[ḥ] sarvva-rā-
54 jakīyā[nā]m=a-[hasta]-prakshēpaṇīyaḥ ā-chandr-ārkk-ā[rṇṇa]va-kshiti-sarit-parvvata-sama- kālīnaḥ sa-
55 putra-pautr-ānvaya-kram-ōpabhujyamāna-dēva-vra(bra)[hma]-dāya-rahitō bhūmi-chchhidra- nyāyēna | Śaka-nṛipa-kā-
56 l-ātīta-samva(saṁva)-

t>

_________________________________________________

[1] Read yaśaḥ.
[2] These words which were omitted by the engraver have been restored here from the Paiṭhaṇ and other records,
[3] Read prarushṭō as in Jethawai and other plates.
[4]Read before this as in the Paithaṇ and Añjanvatī plates parama-bhaṭṭāraka-mahārājādhirāja-paramēśvara-prithvīvallabha-Prabhūtavarsha. These words have been left out by the engraver evidently through mistake.
[5] The letters kādhi are unnecessarily repeated.
[6] Read traividya. [Or, tat-traividya.─Ed.]
[7] Sandhi has not been observed here.
[8] This word referring to the donee is to be connected with pratipāditaḥ in line 59.

Home Page