EPIGRAPHIA INDICA
23 ṭa-jaga(gaja)-ghaṭ-āṭōpa-saṁkshōbha-da[kshaṁ(ksham)] | śauryaṁ tyaktā(ktv=ā)ri-vargō
bhaya-chakita-vapuḥ kv=āpi dṛishṭv=ai[va sa]-
24 [dyō] darpp-ādhmāt-ā[ri*]-chakra-kshaya-bha(ka)ram=agamad=ya[sya] dōr-ddaṇḍa-rūpaṁ-
(pam) || [16] Pātā [ya]ś=chatur-amvu(mbu)rāśi-rasa(śa)n-ā-
25 laṁkāra-bhājō bhuvaḥ tra[yā]chāpi[1] kṛitaḥ(ta)-dvij-āmara-guru-prājy-ājya-pū[j-ā]dara[ḥ |*]
[jā](dā)tā [mā]na-bhri(bhṛi)d-agra-
26 [ṇīr=guṇa]vatāṁ yō=sau śrīyō vallabhō bhōttaṁ(ktuṁ) svargaḥ-phalādi(ni) bhūri-tapasā
sthānaṁ jagām=āmaraṁ(ram) [|| 17*]
27 Yēna śvēt-ātapatra-prahata-[2]ripu-karā(ra)-vrāta-tāpāṁ salīlāṁ[3] jagmē nāsīra-dhūlī-dhavali-
[ta*]-
28 [śi]rasā vallabh-ākhya[ḥ*] sad=ājyē(jau) [|*] sa śrī-Gōvinda-rājā(jō) jita-jagad=ahita-trai-
(strai)ṇa-vaidhavya-hētyḥ |[4] tasy=ā-
29 śīsū(sīt=sū)nur=ēka-kshaṇa-raṇa-dalit-ārāti-matt-ēbha-kuṁbha[ḥ || 18*] Sta(Ta)sy=ānujaḥ
śrīḥ(śrī-Dhruvarāja-nāmā mah-ānubhāvō
30 vihita-pratāpa[ḥ |*] prasādhit-āśēsha-narēdra-chakra[ḥ*] kramēṇa vā(bā)l-ārkka-vapurvva-
(r=bba)bhūva || [19*] Jātē yatra cha
31 Rāshṭrakūṭa-tilakē sad-bhūpa-chūḍāmaṇō(ṇau) gurvvī tushṭir=āth=ākhilasya jagataḥ sau-
svāmini praty-ahaṁ(ham) |
32 satyaṁ satyam=iti prasā(śā)sati sati [kshmā]m=ā samudr-āṁtikām=āśī(sī)dha(d=dha)rma-
parē guṇ-āmṛita-nidhau [satya-vrat-ādhishṭhitē*][5] [|| 20*]
33 Śrī-Kāñchī-pati-Gaṁga-Vēṁgika-yutā [yē] Mālavēś-ādaya[ḥ*] prājyān=āma(na)yati sma
tā[n=kshi][ti*]-
34 bhritō [yaḥ prā]jyānām=āpi[6] [|*] māṇikya[ky-ā)bharaṇi(ṇā)[ni*] hēma-nati[7] yasya
Prapadyōrapi[8] svaṁ yēna prathitaṁ yatōnya[9]
35 [bhrāta]raṁ(ram) [|| 21*] Sama(m-ā)dē(dyai)r=api Vallabhā(bhō) na hi yadā sa[ṁ*]dhiṁ
vidhātun=tadā |[10] chāturdanta-raṇē vijitya ta-
36 rasā paśchāt=tātō bhū-
Second Plate, Second Side
37 patiṁ(tim) [|*] prā[chy-ōdīchya]-parāchya-yāmya-chalasat[11]-pa(pā)li-dhvajair=bhūshitaṁ
chi[hnai]r=ya[ḥ*] Paramēśvaratvam=a[khi]laṁ lēbhē mah-ēbhō vibhuḥ [| 22*]
38 Jit-āśēsha-mahī[pālaḥ] Puraṁdara-jigīśa(sha)yā | sa śrī-Nirupamō rāja(jā) hitvā matti-
(rtyaṁ) divā(vaṁ) gata[ḥ*] |[| 23*] Durvāra-vairi-vanitā-mu-
____________________________________________________
[1] Read bhuvas=trayyāś=ch=āpi.
[2]Read ravi as in the Paithaṇ and other plates.
[3] Read ºtāpāl=sa-līlaṁ as in the Paiṭhaṇ and Añjanavatī plates.
[4] Read ºhēlus=taº.
[5] This phrase omitted through oversight has been supplied from other published charters.
[6] Read prātirājyān=api.
[7] Read nichayaṁ.
[8] Read ºdy=ōpari.
[9] Read prati taṁ tath=āpi na kṛitaṁchētō=nyathā.
[10] The daṇḍa is superfluous.
[11] Better read ºyāmya-vilasatº as in the Bhor Museum plates.
|