EPIGRAPHIA INDICA
5 bhā mānō maṅasta[ḥ*] śa(sa)mam=ēva yasya [|*] mah-āhavē nāma niśamya yasya[1] sadyas=
trayaṁ ripūṇāṁ vigalaty=akā[ṁ*]ḍē [|| 4*]
6 Tasya=ā[tmajō] jagati viśruta-dīrgha-kīrttir=ā[[rtta-ā]rtti-hāri-Ha[ri-vikra]ma-dhāma-dhārī [|*]
bhūpaḥ tṛi(pas=tri)pishṭapa-kṛit=ānu-
7 [kṛi]taḥ(tiḥ) kṛit-ājñaḥ śrī-Karkkarāja iti gōtra-maṇirva(r=ba)bhūva |[| 5*] Tasya
prabhinna-karaṭa-chyuta-dāna-danti-danta-prahā-
8 ra-ruchir-ōli(lli)khit-āṁsa-pīṭhaḥ ||(|) kshmāpaḥ kshitau kshapita-śatrur=abhūta(t=ta)nūjaḥ
sad-Rāshṭrakūṭa-kanak-ārdri(dri)r=iv=Ē-
9 ndrarāja[ḥ] |[| 6*] Tasya=ōpārjita-mahasas=tanayaś=chatur-udadhi-valaya-mālinyā[ḥ |*]
bhōktā bhuvaḥ Śata-
10 kratu-sadṛiśaḥ śrī-Dantidurggarājō=bhūt || [7*] Kāñch=īśa-Kērala-narādhipa-Chōla-Pāṇḍya-
śrī-Ha-
11 rsha-Vajraṭa-vibhēda-[vidhāna]-daksha[m*] | Kārṇṇāṭakaṁ va(ba)lam=anantam=ajēyam=
anyair=bhṛityai[ḥ*] kiyadbhir=api ya[ḥ]
12 sahasā jigāya ||[8*] A-bhrū-vibhaṁgam=a-gri(gṛi)hīta-niśāta-śastram=a-śrāntam=a-pratihat-
ājñā(jña)m=apēta-ya-
13 tnaṁ(tnam) [|*] yō Vallabhaṁ sapadi daṇḍa-va(ba)lēna jī(ji)tvā rājādhīrāja- paramēśvara-
tām=avāpa || [9*] Āsētō-
14 r=vipul-ōpal-āvali-lasa[l-lō*]l-ōrmmi-mālā-jalād=āprālēya-kala[ṁ*]kit-āmala-śilā-jālā[t=Tu]-
15 shār-āchalāt | ā[pū*]rvv-āpara-vāri-rāśi-pulina-prāntaḥ(nta)-prasiddh-āvadhēyē(r=yē)n=
ēyaṁ jagatī śva(sva)-i-
16 krama-va(ba)[lēn=ai]kātapatrīkṛitāḥ(tā) || [10*] Tasmi[n*] divaṁ prayātē Vallabharājē
kshata-prajā-vādhaḥ [| *] śrī-Karkkarāja-
17 sūnur=mahīpatiḥ Kṛishṇarājō=bhūt || [11*] Yasya sva-bhuja-parākrama-niḥśēsh-ōtsādit-
āri-ditā[2](k-chakram | )
Second Plate, First Side
18 Kṛishṇasy=ēv=ā-kṛishṇaṁ charitaṁ śrī-Kṛishṇarājasya |[| 12*] Śubhatuṁga-tuṁga-
turaga-pravṛiddha-rēṇ-ūrdhva-rururdhva[3]- ravi-kira[ṇam |*]
19 grīshmē=pi nabhō nikhilaṁ prāvṛiṭkālāyatē spashṭaṁ(shṭam) |[| 13*] Dīn-ānātha-
praṇayishu yath-ēshṭa-chēshṭaṁ samīhitam=a-
20 jasraṁ(sram) [|*] ta[t*]-kshanam=Aka(kā)lavarshō varshati sarv-ārtti-nirvvapaṇaṁ(ṇam)
|[| 14*] Rāhappam=ātma-bhu[ja]-jāta-va(ba)l-āvalēpam=ājau
21 vijitya niśit-āsi-latā-prahāraih [|*] Pāli-dhvaj-āvali-śu[bhā]m=achirē[ṇa] yō hi rājādhirāja-
paramē-
22 śvaratāṁ ta[tā]na |[| 15*] Krōdhād=u[khā](tkhā)ta-khaḍga-prasṛita-ruchi-chayai[r=bhā]-
samānaṁ samaṁta(tā)d=ājāv=udvṛitta-vairi-pra[ka]-
____________________________________________
[1] The word has been unnecessarily repeated here.
[2] The letters ditā seem to have been wrongly repeated and the two conjunct letters that should actually
follow di left out.
[3] Read ruddha.
|