The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

5 bhā mānō maṅasta[ḥ*] śa(sa)mam=ēva yasya [|*] mah-āhavē nāma niśamya yasya[1] sadyas= trayaṁ ripūṇāṁ vigalaty=akā[ṁ*]ḍē [|| 4*]
6 Tasya=ā[tmajō] jagati viśruta-dīrgha-kīrttir=ā[[rtta-ā]rtti-hāri-Ha[ri-vikra]ma-dhāma-dhārī [|*] bhūpaḥ tṛi(pas=tri)pishṭapa-kṛit=ānu-
7 [kṛi]taḥ(tiḥ) kṛit-ājñaḥ śrī-Karkkarāja iti gōtra-maṇirva(r=ba)bhūva |[| 5*] Tasya prabhinna-karaṭa-chyuta-dāna-danti-danta-prahā-
8 ra-ruchir-ōli(lli)khit-āṁsa-pīṭhaḥ ||(|) kshmāpaḥ kshitau kshapita-śatrur=abhūta(t=ta)nūjaḥ sad-Rāshṭrakūṭa-kanak-ārdri(dri)r=iv=Ē-
9 ndrarāja[ḥ] |[| 6*] Tasya=ōpārjita-mahasas=tanayaś=chatur-udadhi-valaya-mālinyā[ḥ |*] bhōktā bhuvaḥ Śata-
10 kratu-sadṛiśaḥ śrī-Dantidurggarājō=bhūt || [7*] Kāñch=īśa-Kērala-narādhipa-Chōla-Pāṇḍya- śrī-Ha-
11 rsha-Vajraṭa-vibhēda-[vidhāna]-daksha[m*] | Kārṇṇāṭakaṁ va(ba)lam=anantam=ajēyam= anyair=bhṛityai[ḥ*] kiyadbhir=api ya[ḥ]
12 sahasā jigāya ||[8*] A-bhrū-vibhaṁgam=a-gri(gṛi)hīta-niśāta-śastram=a-śrāntam=a-pratihat- ājñā(jña)m=apēta-ya-
13 tnaṁ(tnam) [|*] yō Vallabhaṁ sapadi daṇḍa-va(ba)lēna jī(ji)tvā rājādhīrāja- paramēśvara- tām=avāpa || [9*] Āsētō-
14 r=vipul-ōpal-āvali-lasa[l-lō*]l-ōrmmi-mālā-jalād=āprālēya-kala[ṁ*]kit-āmala-śilā-jālā[t=Tu]-
15 shār-āchalāt | ā[pū*]rvv-āpara-vāri-rāśi-pulina-prāntaḥ(nta)-prasiddh-āvadhēyē(r=yē)n= ēyaṁ jagatī śva(sva)-i-
16 krama-va(ba)[lēn=ai]kātapatrīkṛitāḥ(tā) || [10*] Tasmi[n*] divaṁ prayātē Vallabharājē kshata-prajā-vādhaḥ [| *] śrī-Karkkarāja-
17 sūnur=mahīpatiḥ Kṛishṇarājō=bhūt || [11*] Yasya sva-bhuja-parākrama-niḥśēsh-ōtsādit- āri-ditā[2](k-chakram | )

t>

Second Plate, First Side

18 Kṛishṇasy=ēv=ā-kṛishṇaṁ charitaṁ śrī-Kṛishṇarājasya |[| 12*] Śubhatuṁga-tuṁga- turaga-pravṛiddha-rēṇ-ūrdhva-rururdhva[3]- ravi-kira[ṇam |*]
19 grīshmē=pi nabhō nikhilaṁ prāvṛiṭkālāyatē spashṭaṁ(shṭam) |[| 13*] Dīn-ānātha- praṇayishu yath-ēshṭa-chēshṭaṁ samīhitam=a-
20 jasraṁ(sram) [|*] ta[t*]-kshanam=Aka(kā)lavarshō varshati sarv-ārtti-nirvvapaṇaṁ(ṇam) |[| 14*] Rāhappam=ātma-bhu[ja]-jāta-va(ba)l-āvalēpam=ājau
21 vijitya niśit-āsi-latā-prahāraih [|*] Pāli-dhvaj-āvali-śu[bhā]m=achirē[ṇa] yō hi rājādhirāja- paramē-
22 śvaratāṁ ta[tā]na |[| 15*] Krōdhād=u[khā](tkhā)ta-khaḍga-prasṛita-ruchi-chayai[r=bhā]- samānaṁ samaṁta(tā)d=ājāv=udvṛitta-vairi-pra[ka]-

____________________________________________

[1] The word has been unnecessarily repeated here.
[2] The letters ditā seem to have been wrongly repeated and the two conjunct letters that should actually follow di left out.
[3] Read ruddha.

Home Page