EPIGRAPHIA INDICA
117 putrāya Mādhyaṁdina-śākh-ādhyāyinē Dviº-Anaṁtaśarmmaṇē Vrā(Brā)hmaṇāya padam
=ēkam || 1 Ṭakār[ï]-sthāna-vinirgatāya Ā-
118 trēya-sagōtrāya Ātrēya-G[ā]vishṭhira-Pūrvvātith-ēti-tri-pravarāya Pāº-K[ṛi]shṇaśarmmaṇaḥ
pautrāya Pāº-Atriśarmmaṇaḥ putrā-
119 ya Mādhyaṁdina-śākh-ādhyāyinē Pāº-Y[ō]gēśvaraśarmmaṇē Vrā(Brā)hmaṇāya padam=
ēkam || 1 Ṭakārī-sthāna-vinirgatāya Vaśi-
120 shṭha-sagōtrāya Vāśishṭh-Ābharadvasv-Iṁdrapramad-ēti-ēti-tri-pravarāya Triº[1]-Samuddharaṇa-
śarmmaṇaḥ pautrāya Triº-Dāmōdaraśarmaṇaḥ pu-
121 trāya Kauthuma-śākh-ādhyāyinē Triº-Nārāyaṇaśarmmaṇē Vrā(Brā)hmaṇāya padam=ēkam
|| 1 Ṭakārī-sthāna-vinirgatāya Sāva-
122 rṇṇi-sagōtrāya Bhārgava-Chyavana-Āpnavāna-Aurvva[2]-Yā(Jā)madagny-ēti-paṁcha-prava-
Rāya[3] Chaº-Vāsudēvaśarmmaṇa[ḥ] pautrāya Chaº-Lakshmī-
123 dha[ra]śarmmaṇaḥ putrāya Kauthuma-śākh-ādhyāyinē Triº-Purushūśarmmaṇē Vrā(Brā)-
[hma]ṇāya pa[da]m=ēkam || 1 Ṭēnī-sthāna-vinirgatā-
124 ya Śāṁḍilya-sagōtrāya Śāṁḍily-Āśi(si)ta-Daival-ēti-tri-pravarāya Triº-Viśvēśvaraśarmmaṇaḥ
pautrāya Triº-Mahēśvarasarmma[ṇaḥ]
125 [pu]trāya Kauthuma-śākh-ādhyāyinē Triº-Vāūṁśarmmaṇē Vrā(Brā)hmaṇāya padam=ēkam
|| 1 Vatsa-sagōtrāya Bhārgava-Chyavana-Āpna-
126 vāna-Aurvva[2]-Jāmadagnē(gny-ē)ti-pa[ṁ]cha-pravarāya Chāhamāna-ku[l]ē pravarddhamānāya
Sāº[4]-Palhaṇadēvavarmmaṇaḥ pautrāya Sāº-Sala-
127 sha(kha)ṇasīha[5]varmmaṇaḥ pautrāya Śādhanika[6]-Anayasiṁhavarmmaṇē Kshatriyāya pada-
dvayam || 2 iti shōḍasa(śa)-Vrā(Brā)hmaṇēbhyaḥ
128 Ku[ṁ]bhaḍāudā(da)-Vālaudā(da)-Vaghāḍī-Nāṭiyā iti grāma-chatushṭayaṁ samagraṁ chatush-
kaṁ-kaṭa-visu(śu)ddhaṁ sa-vṛiksha-māl-ākulaṁ ta-
129 t-saṁva(ba)ddha-gṛiha-gṛihasthāna-khala-khalasthānaṁ khalu tala-bhēdyā-gōvāṭikā-śāka-
mushṭi-tailapalikā-kuṁbhapūrak-ātkā(kā)-
130 ś-ōtpatti-pātāla-nidhi-nikshēpa-[d]ēvāyata[n]-ōdyāna-taḍāga-vāpī-kūp-ādi-sahitaṁ sa-hi-
raṇya-bhāga-bhōga[ṁ*] s-ō-
131 parikara[ṁ*] daṁḍ-ādi-[sar]vv-ādāya-sahitaṁ puṇya-yaśō-bhivṛiddhayē chaṁdr-ārk-ārṇṇava-
kshiti-sama-kālaṁ yāvat parayā bhaktyā dē-
132 va-Vrā(Brā)hmaṇa-bhukti-varjjaṁ śāsanēn=ōdaka-pūrvvaṁ dattaṁ tan=matvā tan-nivāsi-
paṭṭakila-janapadair=yathā-dīyamāna-bhāga-bhō-
133 ga-kara -hiraṇy-ādikam=ājñā-vidhēyair=bhūtvā sarvvam=ētēbhy[ō] Vrā(Brā)hmaṇēbhya[ḥ*]
sam[u]panētavyaṁ sāmānyaṁ ch=aitad-dha[r]mma-[pha*]laṁ vudhvā[7]
134 asmat-svāmi-vaṁsa(śa)j[air]=bhāvibhir=bhoktṛibhir=asmad-datta-dharmmā(rma)-dāyō=
numaṁtavyaḥ pālanīyaś=cha | uktaṁ cha || Va(Ba)hubhir=vasudhā bhu-
_________________________________________________
[1] This is a contraction of Trivēdin.
[2] Read Chyavan-Āpna(or pnu)vad-Avrvva.
[3] The pravaras of the Sāvarṇi gōtra are Bhārgava, Vaitahavya and Sāvēdasa according to many authorities.
[4] This is a contraction of Sādhanika.
[5] The Sanskrit form of the name is Sallakshaṇasiṁhaº.
[6] Sandhi has not been observed here.
[7] Read buddhvā.
|