The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

101 rāya Ṛigvēda-śākhā-pravarddhamānāya Miśra-Dharmmadharaśarmmaṇaḥ pautrāya Paṁcha- pīṭhi[1]-Miśra[2]-Uddharaṇaśarmmaṇaḥ putrāya Paṁº[3]
102 Śrīkaṁṭhaśarmmaṇē Vrā(Brā)hmaṇāya padam=ēkam || 1 Lasha(kha)ṇapura-vinirgatāya Kā- syapa-sagōtrāya Kāśyap-Āvatsāra-Naidhru-
103 v-ēti-tri-pravarāya Chaº-Bhō(Bhū)patiśarmmaṇaḥ pautrāya Paṁº-Vidyāpatiśarmmaṇaḥ putrāya Ṛigvēda-śākhā-pravarddhamānāya Dviº[4]-
104 Gōvarddhanaśarmmaṇē Vrā(Brā)hmaṇāya Padam=ēkam || 1 Tōlāpauha-sthāna-vinirgatāya Chaṁdrātrēya-sagōtrāya Ātrēya-Gāvi-
105 shṭhira-Pūrvvātith-ēti-tri-pravarāya Dīº-Śrīvartsarmmanaḥ pautrāya Dīº-Dēvaśarmmaśarm- maṇaḥ putrāya Mādhyaṁdina-śā-
106 kh-ādhyāyinē Dīº-Vāmanaśarmmaṇē Vrā(Brā)hmaṇāya padam=ēkam ||1 Ṭakārī-sthāna-vini- rgatāya Vaśishṭha-sagōtrā-
107 ya Vāśishṭha-Śāktrya-Pārāsary-ēti-tri-pravarāya Va(Ba)labhadraśarmmaṇaḥ p[au]trāya Sādhāraṇaśarmmaṇaḥ putrāya Mādhyaṁdi-
108 na-śākh-ādhytāyinē Avasthï[5]-Anaṁtaśarmmaṇē Vrā(Brā)hmaṇāya padam=ēkam || 1 Ṭakārī- sthāna-vinirgatāya [Bh]āra-
109 dvāja-sagōtrāya Āṁgirasa-Vā(Bā)rhaspatya-Bhāradvāj-ēti-tri-prāvarāya Śukla-Pradyumna- śarmmaṇaḥ pautrāya Dviº-Sō-
110 lūśarmmaṇaḥ putraya Mādhyaṁdina-śākh-ādhyāyinē Dviº-Hariśarmmaśarmmaṇē Vrā(Brā)- hmaṇāya padam=ēkam || 1
111 Ṭēṇī-sthāna-vinirgatāya Kāśyapa-sagōtrāya Kāśyap-Āvatsāra-Naidhruv-ēti-tri-pravarāya Upāº-[6]
112 Dēvaśarmmaṇaḥ pautrāya Upāº-Vaijūśarmmaṇaḥ putrāya Mādhyaṁdina-śākh-ādhyāyinō Dviº-[Ma]-

t>

Fourth Plate, First Side

113 [hā]dēvaśarmmaṇē Vrā(Brā)hmaṇāya padam=ēkam || 1 Ṭakārī-sthāna-vinirgatāya Kātyāyana- sagōtrāya Vi[śvā]-
114 [mi]tra-Kātya-Kīl[7]-ēti-tri-pravarā[ya] Pāº[8]-Kūlhaṇaśarmmaṇaḥ pautrāya Avaº-Āladēvaśa- rmmaṇaḥ putrāya
115 Mādhyaṁdina-śākh-ādhyāyinē Dviº-Har[i]dēvaśarmmaṇē Vrā(Brā)hmaṇāya padam ēkam || 1 Ṭakārī-sthāna-vinirgatāya [Bh]āradvāja-
116 sagōtrāya Āṁgirasa-Vā(Bā)[r]haspatya-Bhāradvāj-ēti-tri-pravarāya Dviº-Gajādharaśarmmaṇaḥ pautrāya Avaº-Vī[ṁkū]dēvaśarmmaṇaḥ

_________________________________________________

[1] The intended word seems to be pāṭhiº.
[2] Sandhi has not been observed here.
[3] This is a contraction of Paṁcha-pī()ṭhin or more probably Paṁḍita.
[4] This is a contraction of Dvivēdin.
[5] Sanskrit Avasathin. Sandhi has not been observed here.
[6] This may be a contraction of Upāsanin or more probably Upādhyāya.
[7] The correct form of the name is Atkīla according to many authorities.
[8] This may be a contraction of Pāṭhin.

Home Page