EPIGRAPHIA INDICA
101 rāya Ṛigvēda-śākhā-pravarddhamānāya Miśra-Dharmmadharaśarmmaṇaḥ pautrāya Paṁcha-
pīṭhi[1]-Miśra[2]-Uddharaṇaśarmmaṇaḥ putrāya Paṁº[3]
102 Śrīkaṁṭhaśarmmaṇē Vrā(Brā)hmaṇāya padam=ēkam || 1 Lasha(kha)ṇapura-vinirgatāya Kā-
syapa-sagōtrāya Kāśyap-Āvatsāra-Naidhru-
103 v-ēti-tri-pravarāya Chaº-Bhō(Bhū)patiśarmmaṇaḥ pautrāya Paṁº-Vidyāpatiśarmmaṇaḥ
putrāya Ṛigvēda-śākhā-pravarddhamānāya Dviº[4]-
104 Gōvarddhanaśarmmaṇē Vrā(Brā)hmaṇāya Padam=ēkam || 1 Tōlāpauha-sthāna-vinirgatāya
Chaṁdrātrēya-sagōtrāya Ātrēya-Gāvi-
105 shṭhira-Pūrvvātith-ēti-tri-pravarāya Dīº-Śrīvartsarmmanaḥ pautrāya Dīº-Dēvaśarmmaśarm-
maṇaḥ putrāya Mādhyaṁdina-śā-
106 kh-ādhyāyinē Dīº-Vāmanaśarmmaṇē Vrā(Brā)hmaṇāya padam=ēkam ||1 Ṭakārī-sthāna-vini-
rgatāya Vaśishṭha-sagōtrā-
107 ya Vāśishṭha-Śāktrya-Pārāsary-ēti-tri-pravarāya Va(Ba)labhadraśarmmaṇaḥ p[au]trāya
Sādhāraṇaśarmmaṇaḥ putrāya Mādhyaṁdi-
108 na-śākh-ādhytāyinē Avasthï[5]-Anaṁtaśarmmaṇē Vrā(Brā)hmaṇāya padam=ēkam || 1 Ṭakārī-
sthāna-vinirgatāya [Bh]āra-
109 dvāja-sagōtrāya Āṁgirasa-Vā(Bā)rhaspatya-Bhāradvāj-ēti-tri-prāvarāya Śukla-Pradyumna-
śarmmaṇaḥ pautrāya Dviº-Sō-
110 lūśarmmaṇaḥ putraya Mādhyaṁdina-śākh-ādhyāyinē Dviº-Hariśarmmaśarmmaṇē Vrā(Brā)-
hmaṇāya padam=ēkam || 1
111 Ṭēṇī-sthāna-vinirgatāya Kāśyapa-sagōtrāya Kāśyap-Āvatsāra-Naidhruv-ēti-tri-pravarāya
Upāº-[6]
112 Dēvaśarmmaṇaḥ pautrāya Upāº-Vaijūśarmmaṇaḥ putrāya Mādhyaṁdina-śākh-ādhyāyinō
Dviº-[Ma]-
Fourth Plate, First Side
113 [hā]dēvaśarmmaṇē Vrā(Brā)hmaṇāya padam=ēkam || 1 Ṭakārī-sthāna-vinirgatāya Kātyāyana-
sagōtrāya Vi[śvā]-
114 [mi]tra-Kātya-Kīl[7]-ēti-tri-pravarā[ya] Pāº[8]-Kūlhaṇaśarmmaṇaḥ pautrāya Avaº-Āladēvaśa-
rmmaṇaḥ putrāya
115 Mādhyaṁdina-śākh-ādhyāyinē Dviº-Har[i]dēvaśarmmaṇē Vrā(Brā)hmaṇāya padam ēkam || 1
Ṭakārī-sthāna-vinirgatāya [Bh]āradvāja-
116 sagōtrāya Āṁgirasa-Vā(Bā)[r]haspatya-Bhāradvāj-ēti-tri-pravarāya Dviº-Gajādharaśarmmaṇaḥ
pautrāya Avaº-Vī[ṁkū]dēvaśarmmaṇaḥ
_________________________________________________
[1] The intended word seems to be pāṭhiº.
[2] Sandhi has not been observed here.
[3] This is a contraction of Paṁcha-pī(pā)ṭhin or more probably Paṁḍita.
[4] This is a contraction of Dvivēdin.
[5] Sanskrit Avasathin. Sandhi has not been observed here.
[6] This may be a contraction of Upāsanin or more probably Upādhyāya.
[7] The correct form of the name is Atkīla according to many authorities.
[8] This may be a contraction of Pāṭhin.
|