The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

84 ridhi-vāri=pāna-duḥsvāda-duḥkham=iva mārshṭi piva(ba)nn=apō=ṁtaḥ ||65 Prākārēṇa pratōlyā shaḍ-adhika-dasa(śa)bhir=maṁdiraiḥ sva-
85 rṇṇa-kuṁbhair=uttuṁgair=bhūri-kakshair=guru-sura-sadanēn=āṁvu(bu)-kuṁḍēna yuktāṁ- (ktām) | yō durgē Maṁḍap-ākhē(khyē) vyatarad=iha purīṁ Vrā(Brā)hmaṇē-
86 bhyō nṛip-ājñāṁ lavdhvā(bdhvā) Māndhātṛi-durgē=py=anupama-rachanaṁ tadvad=ēva vyadhatta || 66 sa ēsha pūrvv-ōkta-rāj-āvalī-virājamānēna bha-
87 kty-ādibhiḥ prasāditēna śrīmaj-Jayavarmmaṇā Dhār-ādhipēn=ānujñātaḥ Sa(Sā)dhanikō =’nayasiṁhadēvō dharmm-ādhat[1]-saṁva(ba)ddha-vu(bu)-
88 ddhir=vijayī Varddhanāpura-pratijāgaraṇakē Kuṁbhaḍāuda-grāmē tathā tatr=aiva Vālauda-grāmē tathā Saptāśīti-prati-
89 jāgaraṇakē Vaghāḍī-grāmē tathā Nāgadaha-pratijāgaraṇakē Nāṭiyā-grāmē samasta- rājapurushān=Vrā(n=Brā)-

t>

Third Plate, Second Side

90 hmaṇ-ōttarān=pratinivāsi-paṭṭakila-janapad-ādīṁś=cha vō(bō)dhayaty=astu vaḥ saṁvi- ditaṁ yathā | Maṁḍapa-durg-āvasthitai-
91 r=asmābhir=ēkatriṁśad-adhika-trayōdaśa-śata-saṁkhy-ānvitē Pramāthi-nāmni saṁvatsarē Bhādrapadē māsi śukla-pakshē
92 saptamyāṁ tithau Śukra-dinē Maitrē[2] nakshatrē snātvā bhagavaṁtaṁ Pārvvatīpatiṁ samabhyarchya saṁsārasy=āsāratāṁ dṛishṭvā tathā
93 hi [|*] Vāt-ābhra-vibhramam=idaṁ vasudh-ādhipatyam=āpāta-mātra-madhurō vishay- ōpabhōgaḥ | prāṇās=tṛin-āgra-jala-viṁdu-samā narāṇāṁ
94 dharmmaḥ sakhā param=ahō para-lōka-yānē [ || 67*] iti sarvvaṁ vimṛi[ś]y=ādṛishṭa-phalam= aṁgīkṛitya cha sva-putraiḥ Kamalasiṁha-Dhārasiṁha-Jaitra-
95 siṁha-Padmasiṁha(hā) ity=ētaiḥ sahitai[ḥ*] nānā-gōtrēbhyō nānā-nāmabhyō Māṁdhāṭri- Vra=(Bra)hmapurī-vāstavyēbhyō Vrā(Brā)hmaṇēbhyaḥ ya-
96 thā Ṭakārī-sthāna-vinirgatāya Gautama-sagōtrāya Āṁgiras-Auvathya-[Gau]tam-ēti-tri- Pravarāya[3] Ṛigvēda-śākh-ādhyā-
97 yinē Chaº[4]-Kamalādharaśarmmaṇaḥ pautrāya Avasathi-Vidyādharaśarmmaṇaḥ putrāya Dīº[5]-Padmanāhaśarmmaṇē Vrā(Brā)hmaṇāya
98 padam=ēkam || 1 Ṭakārï-sthāna-vinirgatāya Gautama-sagōtrāya-Āṁgiras-Auvathya-Gautam- ēti-tri-pravarāya Ṛigvēda-
99 śākh-ādhyāyinē Chaº-Kamalādharaśarmmaṇaḥ pautrāya Avaº[6]-Vidyādharaśarmmaṇaḥ putrāya Chaº-Mādhavaśarmmaṇē Vrā(Brā)hmaṇā-
100 ya padom=ēkam || 1 Ṭakārī-sthāna-vinirgatāya Bhāradvāja-sagōtrāya Āṁgirasa-Vā(Bā)- rhaspatya-Bhāradvāj-ēti-tri-prava-

_______________________________________________

[1] The intended reading may be dharmm-ārtha.
[2] The popular name of the constellation in Anurādhā.
[3] According to many authorities, the pravaras of the Gautama gōtra are Āṅgirasa, Ayāsya and Gautama, while those of the Utathya or Uchathya gōtra are Āṅgirasa, Utathya or Uchathya and Gautama.
[4] This is a contraction of Chaturvēdin.
[5] This is a contraction of Dīkshita.
[6] This is a contraction of Avasathin.

Home Page