EPIGRAPHIA INDICA
84 ridhi-vāri=pāna-duḥsvāda-duḥkham=iva mārshṭi piva(ba)nn=apō=ṁtaḥ ||65 Prākārēṇa
pratōlyā shaḍ-adhika-dasa(śa)bhir=maṁdiraiḥ sva-
85 rṇṇa-kuṁbhair=uttuṁgair=bhūri-kakshair=guru-sura-sadanēn=āṁvu(bu)-kuṁḍēna yuktāṁ-
(ktām) | yō durgē Maṁḍap-ākhē(khyē) vyatarad=iha purīṁ Vrā(Brā)hmaṇē-
86 bhyō nṛip-ājñāṁ lavdhvā(bdhvā) Māndhātṛi-durgē=py=anupama-rachanaṁ tadvad=ēva
vyadhatta || 66 sa ēsha pūrvv-ōkta-rāj-āvalī-virājamānēna bha-
87 kty-ādibhiḥ prasāditēna śrīmaj-Jayavarmmaṇā Dhār-ādhipēn=ānujñātaḥ Sa(Sā)dhanikō
=’nayasiṁhadēvō dharmm-ādhat[1]-saṁva(ba)ddha-vu(bu)-
88 ddhir=vijayī Varddhanāpura-pratijāgaraṇakē Kuṁbhaḍāuda-grāmē tathā tatr=aiva
Vālauda-grāmē tathā Saptāśīti-prati-
89 jāgaraṇakē Vaghāḍī-grāmē tathā Nāgadaha-pratijāgaraṇakē Nāṭiyā-grāmē samasta-
rājapurushān=Vrā(n=Brā)-
Third Plate, Second Side
90 hmaṇ-ōttarān=pratinivāsi-paṭṭakila-janapad-ādīṁś=cha vō(bō)dhayaty=astu vaḥ saṁvi-
ditaṁ yathā | Maṁḍapa-durg-āvasthitai-
91 r=asmābhir=ēkatriṁśad-adhika-trayōdaśa-śata-saṁkhy-ānvitē Pramāthi-nāmni
saṁvatsarē Bhādrapadē māsi śukla-pakshē
92 saptamyāṁ tithau Śukra-dinē Maitrē[2] nakshatrē snātvā bhagavaṁtaṁ Pārvvatīpatiṁ
samabhyarchya saṁsārasy=āsāratāṁ dṛishṭvā tathā
93 hi [|*] Vāt-ābhra-vibhramam=idaṁ vasudh-ādhipatyam=āpāta-mātra-madhurō vishay-
ōpabhōgaḥ | prāṇās=tṛin-āgra-jala-viṁdu-samā narāṇāṁ
94 dharmmaḥ sakhā param=ahō para-lōka-yānē [ || 67*] iti sarvvaṁ vimṛi[ś]y=ādṛishṭa-phalam=
aṁgīkṛitya cha sva-putraiḥ Kamalasiṁha-Dhārasiṁha-Jaitra-
95 siṁha-Padmasiṁha(hā) ity=ētaiḥ sahitai[ḥ*] nānā-gōtrēbhyō nānā-nāmabhyō Māṁdhāṭri-
Vra=(Bra)hmapurī-vāstavyēbhyō Vrā(Brā)hmaṇēbhyaḥ ya-
96 thā Ṭakārī-sthāna-vinirgatāya Gautama-sagōtrāya Āṁgiras-Auvathya-[Gau]tam-ēti-tri-
Pravarāya[3] Ṛigvēda-śākh-ādhyā-
97 yinē Chaº[4]-Kamalādharaśarmmaṇaḥ pautrāya Avasathi-Vidyādharaśarmmaṇaḥ putrāya
Dīº[5]-Padmanāhaśarmmaṇē Vrā(Brā)hmaṇāya
98 padam=ēkam || 1 Ṭakārï-sthāna-vinirgatāya Gautama-sagōtrāya-Āṁgiras-Auvathya-Gautam-
ēti-tri-pravarāya Ṛigvēda-
99 śākh-ādhyāyinē Chaº-Kamalādharaśarmmaṇaḥ pautrāya Avaº[6]-Vidyādharaśarmmaṇaḥ
putrāya Chaº-Mādhavaśarmmaṇē Vrā(Brā)hmaṇā-
100 ya padom=ēkam || 1 Ṭakārī-sthāna-vinirgatāya Bhāradvāja-sagōtrāya Āṁgirasa-Vā(Bā)-
rhaspatya-Bhāradvāj-ēti-tri-prava-
_______________________________________________
[1] The intended reading may be dharmm-ārtha.
[2] The popular name of the constellation in Anurādhā.
[3] According to many authorities, the pravaras of the Gautama gōtra are Āṅgirasa, Ayāsya and Gautama, while
those of the Utathya or Uchathya gōtra are Āṅgirasa, Utathya or Uchathya and Gautama.
[4] This is a contraction of Chaturvēdin.
[5] This is a contraction of Dīkshita.
[6] This is a contraction of Avasathin.
|