EPIGRAPHIA INDICA
Third Plate, First Side
67 m=ēva pupōsha yaḥ | Jayasiṁhas=tṛiṇaṁ chakrē sarvvasvaṁ svayam=ēva saḥ ||51 Uddaṁ-
ḍō dadatāṁ paṭuḥ pravadatām=u-
68 jjāgarō jānatā[ṁ] bhāvī śrï-Jayasiṁha ity=avanipō dharmm-aika-va(ba)ddha-vrataḥ |
dauhitrō=tra kulē vipaśchi-
69 d=uchitaḥ pautrō=tra pātraṁ śrivō(yō) matv=ētthaṁ khalu Śaṁbhur=iṁdum=analaṁ
prīty=ōtttamāṁgē dadhau ||52 Paulastya-mastaka-bhrasyad-asra-vi-
70 srā jaṭ-āṭavï[1] | karpūra-pūraṇair=yēna Purārēḥ surabhiḥ kṛitā || 53 Viṁdhy-ādrēr=valayaṁ
vilaṁghya paritō dik-kūla-sarvvaṁkakhē(shē) sai-
71 nyē śrï-Jayavarmmaṇaḥ kshitipatēr=yasy=ālam=āskaṁdati | kāṁtābhiḥ khalu
Dākshiṇātya-nṛipatēḥ kōpād=Agastyaṁ prati kshi-
72 ptāḥ prakshita-kāṁdiśïka-patibhiḥ krūrāḥ kaṭāksha-chchhaṭāḥ || 54 Su(Śu)bhr-ābhraṁ-
liha-hēma-kuṁbha-śirasō dē[v-ā*]layān=kārayan=viprē-
73 bhyō vitaran=purāṇi kanakaṁ dhēnūḥ su(śu)bhāḥ kōṭiśaḥ | ārāmān=iha rōpayan=sara-
sayaṁ(yan)n=uchchais=taḍāg-ōttamaiḥ kshōṇï-maṁḍala-
74 m=ujva(jjva)laṁ sthira-matir=yō=dy=āpi na śrāmyati ||55 Itthaṁ pṛithvīm=avaty=asmin=
Ja(ñ=ja)yavarmmaṇi bhūpatau [ |*] vyāpārārna(n=a)pa(pi) mudrād[ī]n=paripa[ṁ]-
75 thayati[2] svayaṁ(yam) ||56 Chāhamāna-kulē Rāṭō rāuttaḥ kramatō=bhavat | chaṁḍa-
dōr-ddaṁḍayōr=yasya jaya-śrīḥ sthiratām=agāt || 57
76 Palhaṇadēvas=tasmād=a[bha]vad=bhuja-daṁḍa-maṁḍalī-chaṁḍaḥ | yaḥ svāmini jaya-
śriyam=ātmani yaśa ēva ch=ādhatta ||58 Salasha(kha)ṇasiṁ-
77 has=tasmāt=tanayō naya-bhūr=abhūt=subhujaḥ | Arjjunadēvasy=ājishu yasō(śō)-rjjanē
sa khalu saha-kṛitvā ||59 Jitvā Siṁhaṇadēva-du-
78 rddhara-mahāsainyaṁ chamū-nāyakaṁ mādhyāt=Sāgaya-rāṇakaṁ svayam=ih=ādhaḥ pāta-
yitvā hayāt | tasmāt=pattamayāni sapta samarē
79 yaś=chāmarāṇy=agrahīn=mūrddhānau paridhūnayan=rasa-vasā(śā)t=Siṁh-Ārjjuna-kshmā-
bhujōḥ || 60 Tasmād=Anayasiṁhō=[bhū]t=kalāvān=iva
80 vāriddhēḥ | ya ēkaḥ Kalpa-vṛiksh-ādi-madhyē gaṇanay=ānvitaḥ ||61 Dēvapālapurē yēna
prāsādē kāritē Śivaḥ | śrāṁtaḥ [kuṁ]-
81 ḍa-jala-vyājāt=siddha-siṁdhuṁ dadhau puraḥ ||62 Śākapurai(rē)=bhraṁliha-sisharaṁ[3]
sura-sadanam=Aṁvi(br)k-ādhigataṁ(tam) | yō=[chi]karad=iva dā[tuṁ]
82 visrāṁ(śrāṁ)tiṁ khē dvijasya saṁpra(bhra)mataḥ ||63[4] Ōṁkāra-prāsādaṁ samayā nira-
māpayattarāṁ tuṁgaṁ(gam) | Jaṁvū(bū)kēśvara-nāmnaḥ Saṁ(Śaṁ)bhōr=yaḥ sadana-
83 m=anupam=iti[5] ||64 Yat-kāritē sarasi Maṁḍapa-durga-madhyē Kuṁbhōdbhavaḥ prati-
nisaṁ(śaṁ) prativiṁvya[6]mānaḥ | jyē(jyō)tirmmayō lavaṇa-vā-
____________________________________________________
[1] For Rāvaṇa offering his heads to Śiva, cf. Rāmāyaṇa, N.S. Press, Āraṇya-kāṇḍa, Canto XXXII, verse 18.
[2] Cf. Passages like śrīśrīkaraṇ-ādi-samasta-mudrā-vyāpārān paripanthayati used in medieval documents
(cf. Lēkhapaddhati, pp. 2, 5, 17, 34, 35c.) with reference to a high administrative officer (often a viceroy)
under the king. The word paripanthayati in such cases means the same thing as saṁvyavaharati in other
inscriptions (cf. Select Inscriptions, pp. 284, text line 6 ; 286, text line 5 ; 324, text line 2 ; 328, text line 4 ;
etc.), although this meaning of the verb is not found in the lexicons. In the present case the administrative
function in question seems to have been carried out by the king himself.
[3] Read śikharaṁ.
[4] The stanza becomes metrically satisfactory if we read Śākapur-ākhyē at the beginning.
[5] Read ºpamam=iti.
[6] Read ºbiṁbyaº.
|