EPIGRAPHIA INDICA
49 tō rāja-ratnaṁ ratn-ākarān=nṛi[paḥ | jāta]ḥ sva-tējas=ākrāṁta-sarvv-ōrvvī-bhartṛi-bhā-
shanē(ṇaḥ) ||37 Utkhātāḥ para-bhūmayaḥ punar=amūr-āttās=tatō=
50 bhyu[d*]dhṛitā drāgniḥkaṁṭakitāḥ[1] karaiḥ parichitāś=chakrē nijē rōpitāḥ | pātr-ārthaṁ
ghaṭitāḥ sva-sūtra-kalitāḥ snigdhikṛitā yatnatō
51 yēn=ēti prakaṭaṁ kulāla-charita-krīḍāsu na vrīḍitaṁ(tam) ||38 Tatō Yaśōvarmmā(rmma)-
nṛipō va(ba) bhūva prachaṁḍa-dōr-ddaṁḍa-lasaj-jaya-śrīḥ | mā-
52 ty=arddham=ādyaṁ na kiṁ(ki)la trilōkyāṁ dvitīyam=aṁgē yudhi yasya nāmnaḥ ||39
Tasmād=Ajayavarmm-ābhūd=bhū[ta]lē bhūmi-vallabha[ḥ] | pratā-
53 pa-tapanō yasya kamal-ōllāsan-ōlvaṇaḥ ||40 Prabhrasyan-muṁḍa-mālaṁ skhalita-gaja-
mukhaṁ vyagra-jāgrach-chhiv-āsyaṁ vyākirṇṇasthi[2]-prakāraṁ
54 dhuta-vidhura-mahāsēnam=udbh[r*]ānta-bhūtaṁ(tam) | dhvast=ōchchaiḥ-kṛitti-khaṁḍaṁ
prapatita-nayana-śrōtram=ugr-ōgra-bhā[va]ṁ yatsha(t-kha)ḍgēna vyadhāyi pravana(ṇa)m=ā-
55 nudinaṁ-raṁga-bhūr=Bhairavasya ||41 Viṁdhyavarmm=ābhavat=tasmād=asminn=urvvī-talē=
khilē | yō Viṁdhya-giri-[va]d=vairi-nṛip-ōpāyana-daṁtibhiḥ
56 || 42 Ajani Subhaṭavarmmā saṁgarē krūra-karmmā kshata-ripu-nṛipa-varmmā saṁsadi
prāpta-śarmmā | tridasa(śa)-pati-sadharmm=āth=āṁgan-ō-
57 dgïta-narmmō(rmmā) ruchita-ruchira-varmmā mārgaṇa-prāpta-kharmmā[3] ||43 Arjjunadēvas=
tasmād=Arjjuna iva Karṇṇa-jitvarō dānē | Bhārata-bhūshā-
58 bhāvī Kṛishṇ-aika-ratirva(r=ba)bhūva bhū-bharttā ||44 Satva(t-pa)ksha-kshitibhṛij-jaya-
vyasanitāṁ śrutv=āsya nām-ānvayān=Maina(nā)ka-pramukhāḥ prakaṁpam=a-
59 dadhur=mmādhya-’mvu[4] bhītā dhruvaṁ(vam) śrï-Sōmēsva(śva)ra-pabhṛivaṁdha[5]-samayē
prakshutya(bhva)tō=ṁbhōnidhēr=utkallōlatay=āvanau vad=abhavat=saṁvartta-kō-
60 lāhalaḥ ||45 Dēvapālas=tataḥ prāpa prajyaṁ rājyaṁ dhar-ādhipaḥ | sumanaḥ-saṁsadi
prītaḥ Kalpa-vṛiksh-ādi-madhyagaḥ ||46 Sphārai-
61 r=ullikhitē turamgama-khuraiḥ prauḍha-pratāp-ānalair=uddīptē=ri-vadhū-vilōchana=jalair=
lliptē galat-kajjalaiḥ | yat-kāshṭhā-vi-
62 jayē vṛishaḥ khalu Kalāv=ēk-āṁhi(ghri)ṇā saṁcharan=pūtatvāch=charaṇaiś=chaturbhir=
adhunā bhū-maṁḍalē kha(khē)lati || 47 Dhāvad-vāji-
63 khur-āgra-dhūta-vasudhā-pṛishṭha-sphurad-dhūlija-dhvāṁt-ākrāṁta-dig-aṁtarāla vishaya-
vyarthïkṛit-āhaskaraṁ(ram) | Bhaillasvāmi-pur-ōpa-
64 kaṁṭha-samarē Mlēchchh-ādhipaṁ durddharaṁ yaḥ krōdhāt=taravāriṇ=aiva saḥasā dvēdhā
vyadhād=uddhataṁ(tam) ||48 Tasmāj=Jaitugidēvō=bhūtt=pā-
65 rthivaḥ pṛithivītalē | dharām=uddharatā yēna śrïmatā Śrīmatā Śrīdhavāyita[m*] ||49 Tataḥ śrī-
Jayavarmmāṇaṁ śiśri-
66 yē Śrīḥ sphuradbhū(d-bhu)jaṁ(jam) | śrïr=dduryaśō yam=āsādya tatyāja chapal=ēty=
alaṁ(lam) ||50 Yuga-yōgād=atikshīṇaṁ vṛisha-
___________________________________________
[1] Read drāṅ=nishkaṁṭakitāḥ.
[2] Read vyākirṇṇ-āsthi.
[3] The word is generally spelt as kharma and not kharman.
[4] Read ºr=mmadhyē-’mbu.
[5] Read patta-baṁdha.
|