The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

31 rōchanē n=ōchitā─ ─ ─[1] ya-vanīpakē vinayatē chiṁtāṁ na Chiṁtāmaṇiḥ | svalpaḥ Kalpa- tarur=na Kāma-surabhiḥ kāma-prapūrtyai purō
32 yasmin=sa-smitam=arthi-sārtha-manasām=ichchh-ādhikaṁ yachchhati ||22 Sthira-dhī Sthira- k[ā*]yō=tha prājyaṁ rājyaṁ prapannavan(vān) | sthira-kāyō=
33 sya [tu*] yuddhai(ddhē)shv=iti s-ārthaka-saṁjñayā ||2[3] Tatō Vōśarir=ity=āsīdhdhā(d=Dhā)r- ādhipatir=uddhataḥ | yēna yuddhē hatair= vvīraiḥ saṁvā(bā)dhā
34 dyaurṇṇa(r=nna) v=āmarai[ḥ*] || 24 Vīrasiṁhas=tatō vīra-rasika(kō) rasik-āśayaḥ | pitur=yō rājyam=āsādya jigāya jagatīm=imāṁ(mām) || 25
35 Vākpatirājō rājyē tasmin=āsīn=mahītalē mahati | yasya Prākṛita-sūktibhir=arajyata prā- kṛitō lōkaḥ ||26 Chaturaṁ
36 chatur-aṁbhōdhi-paridhēr=adhipaṁ bhuvaḥ [|*] Sīyā-nāmānam=atr=ātha sāmra(mra)jya- śrïr=aśiśriyat ||27 Ujvā(jjvā)la-tējasi yasō(śō)-viśē(śa)dē=
37 tha vaṁśē tasmin=mahān=ajani Muṁja iti kshiti[2] kshit-īśaḥ | sparddhā-vasā(śā)d=iva mithaḥ samitau kṛipāṇaḥ pāṇiś=cha dānam=a-
38 tanōd=adhikaṁ yadīyaḥ ||28 Gāyaty=aṁtar-amaṁda-saṁmada-bharā visrāṁ(śrāṁ)ta- harsh-āśrubhiḥ pūrṇṇ-āṁchat-puṭa-rlō(lō)chan-āṁchalatayā n=ā-
39 lōkya kāṁtaṁ puraḥ | maṁdāra-stava(ba)k-āvataṁśa(sa)-vilasad-rōlaṁva(ba)-kōlāhala- sphāyan-nādam=uditvaraṁ sura-vadhūḥ kīrttiṁ yadīyāṁ
40 divi ||29 Tataḥ sphurat-saṁgara-saṁ[ga*]-raṁgam=abhaṁgur-āṁgaṁ kila Siṁdhurāja[ṁ]- (jam | ) sad-ōditaṁ sādaram=āsasāda prabhutva-lakshmīḥ pratata-pratā-
41 paṁ(pam) ||30 Yaṁ sārasvatam=ādadhānam=amṛitaṁ prakhyāta-ratn-ōtkaraṁ sat-paksha- kshitibhṛich-chharaṇyam=uditaṁ prāyaḥ praśā(sā)d-āspadaṁ(dam) | san-maryāda-
42 m=agādham=āyata-padaṁ vyāpta-kshamā-maṁḍalaṁ satya[ṁ] jalpati Siṁdhurājam=akhilaḥ prōdya[d*]-dvij-ōllāditaṁ(tam) ||31 Siṁdhurājād=a-
43 bhūt=tasmāt=kalānāṁ pātram=udyataḥ [|*] bhāsayan kumudaṁ Bhōjarājō rājā prasāda- bhū[ḥ*] ||32 Arthi-pratyarthi-sārthā(rtha)-sthita-

t>

Second Plate, Second Side

44 kara-nikar-ōpātta-[saṁ]nyasta-ma[tta]-prājya-prōddāma-daṁtāvala-va(ba)hala-galad-dāna- tōy-ōdbhavishṇuḥ | ya[d*]-dvāri dvāstha-mukhya-kshaṇa-dhṛita-
45 dharaṇïpāla-niśvāsa-rāśi-sphūrjjad-vātyā-pratānaiḥ prachuram=api pu[na |ḥ śushkatāṁ= ēti paṁkaḥ[3] || 33 Śaṁva(ba)rāri-śaraiḥ pūrvva-janman=ī-
46 ha nij-ēshuṇā | Rādhāṁ vivyādha yaḥ prāyaḥ prathayann=Achyut-ātmatāṁ(tām) ||34 Yaḥ kurvvan=mārgaṇān=rājñaḥ parān=rājñaś=cha mārgaṇan(ṇān) | sarva-
47 sva-tyāga-yōgēna parivartakatāṁ dadhau ||35 Udayam=Udayādityaḥ prāpa pratāpa-nidhis= ta[tō] ripu-nṛipa-tam-stōmān=astaṁ naya-
48 n=vilasat-karaḥ [|*] udaharata yō dōr-ddaṁshṭrābhyāṁ sad-ūrjjita-Gūrjjara-kshitipa- jaladhau magnām=ētā[ṁ*] Vā(Va)rāha iv=āvaniṁ(nim) || 36 Naravarmmā ta-

______________________________________________

[1] Three syllables are omitted here due to carelessness of the scribe or engraver.
[2] These two letters are redundant.
[3]There is an anusvāra above kaḥ. The intended reading ºbhavishṇu……paṅkam.

Home Page