EPIGRAPHIA INDICA
13 saṁprāpitō Rēvayā Kāvēryā[1] cha Pitāmahēna sumahān=Māṁdhātṛi-dhātrīdharaḥ ||9 Muktau-
(ktai)r=yāsyati kutrachid=vasumatī daṁshṭr-āgra-
14 saṁśa(sa)rggiṇī kukshau kshōbham=avāpsyati tri-bhuvanaṁ ruddhair=amībhir=bhṛiśaṁ(śam)
| ity=a-svalpa-vikalpa-mīlita-matēḥ kaṁṭhē luṭhaṁt[ō]
15 muhuḥ kōl-ākāra-dharasya Mai(Kai)ṭabhajitaḥ śvās-ōrmmayaḥ pāṁtu vaḥ ||10 Nigama-
vadanāṁ Vedāṁg-āṁgīṁ Purāṇama[y-ē]tara-sphura-
16 d-avayavāṁ vakratv-ōktiṁ kavitva-tanū-ruhāṁ(hām) | pada-padavatīṁ vāky-ātmānaṁ
pramāṇamay-āśayāṁ tanum=iti navāṁ vi(bi)bhrad=bhrāntiṁ
17 bhinattu Pitāmahaḥ ||11 Sa nābhēḥ saṁbhūya svayam=iha Murārēr=jjagad=idaṁ sasarja
prādhānyāt=kiyad=api tataḥ srashṭu-
18 m=aparaṁ(ram) | munīn=mānyān=sapta vyarachayad=ayaṁ svīya-manasō Vasishṭā(shṭhō)=
bhūd=ēshāṁ tapasi kṛita-niḥkaṁ(nishkaṁ)pa-niyamaḥ ||12 Sa yadā [n=ā]-
19 karōt=kōpam=api putra-śatē hatē | tad=ābhyashēṇayad=dra[shṭuṁ] tapō=sya kila Kauśikaḥ
||13 Tēn=ātha Māraya parā=i-
20 ti jalpatā yat=sṛishṭas=tadā muni-varēṇa kṛiśānu-kuṁḍāt | dharmmā(rmma)-[dru]hāṁ
viśasanād=iha yōga-
21 tō=pi khyātas=tataḥ sa[ma][bha*]vat=Paramāra-nāmā ||14 Samajani [ki]la tasmād=ēsha
rājanya-
Second Plate, First Side
22 vaṁśaḥ sakala-dharaṇi-dhu[rya]-prāṁsu(śu)-vaṁś-āvataṁśaḥ(saḥ) | avatarati na yasmin=
jātu Vishṇōr=anaṁśaḥ para-dha-
23 raṇi-bhujāṁ vā mānasē yō na ha[ṁ]śaḥ(saḥ) ||15 Kamaṁḍaludharō Dhār-ādhīśas=tatra
kramād=a[bhūt |*] Yaśōbhiḥ śōbhi-
24 te yasya svasthō=bhūd=bhūtalē vidhu[ḥ] ||16 Tātē tatra prapannē=tha nāki-nāyaka-vai-
bhavaṁ(vam) | Dhūmarājō=bhavad=rājā pratāpais=tapana-
25 prabhaḥ ||17 Dahati pratyaham=uchchai[ḥ] pratīpa-nṛipa-pura-paraṁpa[rā]m=iti yaḥ [|*]
dhūma-dhyāmair=uditō gagana-charair=Dhūmarāja iti
26 nāmnā || 18 Atha D[ē]vasiṁhapālas=tasmād=asminn=abūn=nṛipō bhuvanē [|*] yasya pratāpa-
tapanaḥ prati-nṛipati-tamaḥ kshayaṁ kshaṇād-ana-
27 yat ||19 Svar=adhivasati Dhārā-tīrtha-gatyā sva-tāt[ē] jayati Kanakasiṁhas=tatra rājyō
kramēṇa | bhavati kila talē=sya sva[ḥ*] pitā
28 mē prasaṁgād=iti khalu vitaran=yō=dhō=vyadhāt=Kalpa-vṛikshaṁ(ksham) ||20 Śrī-Hara-
Rshō[2]=bhūn=nṛipas=tasmād=atha prathita-pō(pau)rusha[ḥ |*] dānavān=akarōt=sa-
29 rvvān=sukhinō Vaishṇōpi yaḥ[3] [ || 20A*] Sva-pada-vinimayēna svas=tam=āsajya rājyē kshiti-
tala-vijihīrshā-kautukān=nākināthaḥ | a[bha]-
30 vad=a[tha] Jagaddēva[4] ity-ākhyay=ōdyat-kara-kṛita-karavālō Mālava-kshōṇi-kha[ṁ]ḍē ||21
Karṇṇaḥ karṇṇa-kaṭuḥ Śivirṇṇa(r=nna) si(śi)va-dō Vai-
_______________________________________________
[1] This is the name of a northern branch of the Narmadā (Rēvā) near Māndhātā (compared with the epic king
bearing the same name) where the Ōṅkārēśvara temple stands.
[2] Read Harshō.
[3] Read Vaishṇavō=pi yaḥ. The number of this stanza is omitted in the original.
[4] The passage is metrically defective.
|