The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

13 saṁprāpitō Rēvayā Kāvēryā[1] cha Pitāmahēna sumahān=Māṁdhātṛi-dhātrīdharaḥ ||9 Muktau- (ktai)r=yāsyati kutrachid=vasumatī daṁshṭr-āgra-
14 saṁśa(sa)rggiṇī kukshau kshōbham=avāpsyati tri-bhuvanaṁ ruddhair=amībhir=bhṛiśaṁ(śam) | ity=a-svalpa-vikalpa-mīlita-matēḥ kaṁṭhē luṭhaṁt[ō]
15 muhuḥ kōl-ākāra-dharasya Mai(Kai)ṭabhajitaḥ śvās-ōrmmayaḥ pāṁtu vaḥ ||10 Nigama- vadanāṁ Vedāṁg-āṁgīṁ Purāṇama[y-ē]tara-sphura-
16 d-avayavāṁ vakratv-ōktiṁ kavitva-tanū-ruhāṁ(hām) | pada-padavatīṁ vāky-ātmānaṁ pramāṇamay-āśayāṁ tanum=iti navāṁ vi(bi)bhrad=bhrāntiṁ
17 bhinattu Pitāmahaḥ ||11 Sa nābhēḥ saṁbhūya svayam=iha Murārēr=jjagad=idaṁ sasarja prādhānyāt=kiyad=api tataḥ srashṭu-
18 m=aparaṁ(ram) | munīn=mānyān=sapta vyarachayad=ayaṁ svīya-manasō Vasishṭā(shṭhō)= bhūd=ēshāṁ tapasi kṛita-niḥkaṁ(nishkaṁ)pa-niyamaḥ ||12 Sa yadā [n=ā]-
19 karōt=kōpam=api putra-śatē hatē | tad=ābhyashēṇayad=dra[shṭuṁ] tapō=sya kila Kauśikaḥ ||13 Tēn=ātha Māraya parā=i-
20 ti jalpatā yat=sṛishṭas=tadā muni-varēṇa kṛiśānu-kuṁḍāt | dharmmā(rmma)-[dru]hāṁ viśasanād=iha yōga-
21 tō=pi khyātas=tataḥ sa[ma][bha*]vat=Paramāra-nāmā ||14 Samajani [ki]la tasmād=ēsha rājanya-

t>

Second Plate, First Side

22 vaṁśaḥ sakala-dharaṇi-dhu[rya]-prāṁsu(śu)-vaṁś-āvataṁśaḥ(saḥ) | avatarati na yasmin= jātu Vishṇōr=anaṁśaḥ para-dha-
23 raṇi-bhujāṁ vā mānasē yō na ha[ṁ]śaḥ(saḥ) ||15 Kamaṁḍaludharō Dhār-ādhīśas=tatra kramād=a[bhūt |*] Yaśōbhiḥ śōbhi-
24 te yasya svasthō=bhūd=bhūtalē vidhu[ḥ] ||16 Tātē tatra prapannē=tha nāki-nāyaka-vai- bhavaṁ(vam) | Dhūmarājō=bhavad=rājā pratāpais=tapana-
25 prabhaḥ ||17 Dahati pratyaham=uchchai[ḥ] pratīpa-nṛipa-pura-paraṁpa[rā]m=iti yaḥ [|*] dhūma-dhyāmair=uditō gagana-charair=Dhūmarāja iti
26 nāmnā || 18 Atha D[ē]vasiṁhapālas=tasmād=asminn=abūn=nṛipō bhuvanē [|*] yasya pratāpa- tapanaḥ prati-nṛipati-tamaḥ kshayaṁ kshaṇād-ana-
27 yat ||19 Svar=adhivasati Dhārā-tīrtha-gatyā sva-tāt[ē] jayati Kanakasiṁhas=tatra rājyō kramēṇa | bhavati kila talē=sya sva[ḥ*] pitā
28 mē prasaṁgād=iti khalu vitaran=yō=dhō=vyadhāt=Kalpa-vṛikshaṁ(ksham) ||20 Śrī-Hara- Rshō[2]=bhūn=nṛipas=tasmād=atha prathita-pō(pau)rusha[ḥ |*] dānavān=akarōt=sa-
29 rvvān=sukhinō Vaishṇōpi yaḥ[3] [ || 20A*] Sva-pada-vinimayēna svas=tam=āsajya rājyē kshiti- tala-vijihīrshā-kautukān=nākināthaḥ | a[bha]-
30 vad=a[tha] Jagaddēva[4] ity-ākhyay=ōdyat-kara-kṛita-karavālō Mālava-kshōṇi-kha[ṁ]ḍē ||21 Karṇṇaḥ karṇṇa-kaṭ­­uḥ Śivirṇṇa(r=nna) si(śi)va-dō Vai-

_______________________________________________

[1] This is the name of a northern branch of the Narmadā (Rēvā) near Māndhātā (compared with the epic king bearing the same name) where the Ōṅkārēśvara temple stands.
[2] Read Harshō.
[3] Read Vaishṇavō=pi yaḥ. The number of this stanza is omitted in the original.
[4] The passage is metrically defective.

Home Page