EPIGRAPHIA INDICA
grāma (modern Nāvṭiyā near the Birwania railway station in the Ujjain District.) ; (18) Ṭakāṛī ;[1]
(19) Lakhaṇapura ; (20) Tōlāpauha ; (21) Ṭēṇī ; (22) Mālava, i.e. the dominions of the Paramāras
roughly comprising modern Malwa ; and (23) Bhārata, i.e. India.
TEXT[2]
[Metres : Verses 1, 39 Upajāti ; verses 2, 5, 9-10, 22, 29, 31, 38, 45, 47-48, 52, 54-55, 60 Śārdūlavikrīḍita ; verse 3, 18-19, 44, 63 Gīti ; verses 4, 13, 16-17, 20A, 23-25, 27, 32, 34-35, 37,
40, 42, 46, 49-51, 53, 56-57, 61-62, 68-69, 72 Anushṭubh ; verses 7, 33, 41, 46, 72 Sragdharā ;
verses 6, 8, 26, 58, 64 Āryā ; verses 11, 38 Hariṇī ; verse 12 Śikhariṇī ; verses 14, 28, 65, 67
Vasantatilaka ; verses 15, 20-21, 43 Mālinī ; verse 30 Upēndravajrā ; verse 59 Upagīti ;
verse 70 Śālinī ; verse 71 Pushpitāgrā.]
First Plate
1 ||Ō namaḥ purushē-ārtha-chūḍā-maḥayē Dharmāyā(ya | ) Pratigraha[ṁ*] yō virachayya la-
kshmīm=udīrṇṇa-varṇṇō jagad=ujjihānaḥ [|*] āna[ṁ*]da-
2 yaty=ētad=uru-prasādaḥ sa yajvanām=astu patiḥ priyāya[3] ||1 Kṛitvā lēkhanikāṁ kuṭhāram=
udaya-dvāraṁ(rē) niyuddh-āsvarō[4] yaḥ kshatra-ksha-
3 tajāta-jāta-sumakhīṁ(shīṁ) mēlaṁvam[5]=aṁbhōnidhim | patraṁ digvalayaṁ svam=akshara-
chaṇaṁ nirvvarttayan=śāsanaṁ viprēbhyaḥ pṛithivīm=adā-
4 d=udayinīṁ Rāmāya tasmai namḥ || 2 [A]śrāṁt-āsraṁ(sra)-payōbhir=laṁghana-vaṁ-
(baṁ)dh-ābhimānajā[ṁ] jaladhēḥ | kṛiśatāṁ śamayitum=iva yō
5 rakshāṁsy=avadhīn=namāmi taṁ Rāmaṁ(mam) ||3 Śarībhūya[6] Hariḥ kukshi-nikshipta-
bhuvana-trayaḥ | yad-aṁguli-dalē tasthau namas=tasmai
6 Puradruhē ||4 Bhūmiṁ bhūtimayïm=apaḥ Surasarid-rūpās=tṛitïy-ēkshaṇa-jvāl-ābhaṁ jvala-
naṁ bhujastha-bhujaga-śvās-ātmakaṁ mā-
7 rutaṁ(tam) | khaṁ raṁdhrēshu kapāla-dāmni nayana-dvaita-chchhalāt=pūshaṇaṁ chaṁdraṁ
svaṁ yajamānam=ity=avatu vaḥ Śarvvō=shṭa vi(bi)bhranta(t=ta)nuḥ(nūḥ) ||5 Dēvānāṁ
8 vēdānāṁ trayasya y[ō] jāta-vēdasāṁ jagatāṁ(tām) | lēbhē nām=ādima iti namāmi dēvaṁ
tam=Ōṁkāraṁ(ram) || 6 Śaṁbhōr=a[ṁ]bhōbhir=asya
9 snapana-vidhi-vasā(śā)d=apy=ahaṁ mūrddhanī(ni) dvē saṁdhānaṁ(nē) sa[ṁ]vidhāsy[ē]
dhruvam=iti vidhurā Svardhunï-sparddhay=ēva | Rēvā sēv-ānushaṁgād=i-
10 va charaṇa-tal-ālaṁvi(bi)nï yasya bhāti prāsād[ō]=bhraṁliha-śrī[r*]=jaṁ(ja)yati Pasu(śu)-
patēḥ sō=yam=Ōṁkāra-nāmnā || 7 Yat-prāsād-āgra-
11 [ka]lasa-tāḍita-pūrā Surāpagā mukharā | Rēv-ānushaṁga-rōsha(shā)d=iva Gaṁgādharam=
upālabhatē || 8 Nō gamyō Yama-kiṁkarair=nna du-
12 ritair=āsādanīyō na vā dhṛishyō mōha-mahōrmmibhir=nna Kalinā ch=aisha pravēshṭuṁ
kshamaḥ | matvā kuṁḍalanām=iv=ēti paritaḥ
______________________________________________
[1] For this place, see above, Vol. XXIX, p. 86.
[2] From a set of impressions.
[3] The adoration to the Moon-god also occurs in other Paramāra inscriptions including the Māndhātā plates
of V.S. 1317, issued by the same king. See above, Vol. IX, p. 120.
[4] Read ºādhvarē.
[5] Read mēl-āmbumº.
[6] Vishṇu became the arrow with which Śiva killed the demon Tripura. See Saura Purāṇa, 35, 16 ; Śiva
Purāṇa, Jñāna-saṁhitā, 24, 11.
|