EPIGRAPHIA INDICA
40 Bhāra[dvā*]ja-gōtra-Bhahmaśarmma-Bhyō(Śā)ṇḍilya-gōtra[1]-[Ā]dityaśa[r*]mma-
41 [2][Kāśya]pa-gōtrō(tra)-Ravisvā[mi]-Kauśika-gōtrasya Śravaṇasiṅha(siṁha)śarmmaṇō bhā-
ga-dvayaṁ[3] Bhalandana-sa-
42 gō[tr]ō(tra)-Dāmasvāmi-Kāśyapa-sagōtrō(tra)-Dāmōdarasvā[mi]-Bhārad[v]āja-gōtrō(tra)-Mā-
duśa[rmma]dō(rmāṇaḥ | )
43 Svan=dātuṁ sumahach=chhakyaṁ duḥkham=anyasya pālana[m |*] dānaṁ
44 [vā] pālanaṁ v=ēti danāch=cchrēyō=nupālanaṁ(nam || 3) Bahubhir=vvasu-
45 [dhā] bhuktā rājabhis=Sagar-ādibhiḥ [|*] yasya yasya yadā bhū-
46 [mi]s=tasya tasya tadā phalaṁ(lam || 4) Sva-dattāṁ para-da[ttāṁ] vā yō harē-
47 ta vasundharāṁ(rām |) shashṭhi(shṭi)-[va]rsha-sahasrāṇi vishṭhāyāṁ jāya-
48 tē kri[mir=iti][4] śrī-Sudarśanasya bhās[ya](ryā) cha[5] [|*]
___________________________________________________
[1] Sandhi has not been observed here.
[2] This line is engraved in smaller letters.
[3] Read Kauśika-gōtra-dvi-bhāga-bhōji-Śravaṇasiṁhaśarmmaº.
[4] Betters read krimiḥ ||5 iti ||
[5] This passage seems to have been omitted from the list of donees in lines 32-42. Its proper place is at the
end of line 42. The word intended here may possibly be bhāga also. In that case Sudarśana’s wife is not
mentioned in the record.
|