EPIGRAPHIA INDICA
Second Plate, Second Side
15 ra-mu[khē]shu Chitraka[ṇ]ṭh-ākhya-pravara-turaṁgamēṇ=aikēn=aiva ripu-nṛi-
16 pati-rudhira-jal-āsvādana-rasanāyamāna-jvalad-amala-niśi-
17 ta-nistriṁśa-dhāray=āvadhṛita-dharaṇi-bhara-bhujaga-bhōga-sadṛiśa-
18 nija-bhuja-vijita-vijiśī(gī)shur=ātma-kavach-āvamagn-ānēka-
19 prahāras=sva-gurōś=śriyam=avanipati-ttritay-āntaritām=ā-
20 tmasātkṛitya kṛit-aik-ādhishṭhit-āśēsha-rājya-bharaḥ tasmin rā-
21 jya-trayē vinashṭāni dēvasva-brahmadēyāni dharmma-ya-
22 śō-bhivṛiddhayē sva-mukhēna sthāpitavān [|*] Raṇa-śirasi
Third Plate, First Side
23 ripu-narēndrān=diśi diśi jitvā sva-vaṁśajā[ṁ] lakshm[īm] [|*] prāpya cha paramē-
śvaratām=A-
24 nivārita-Vikramādityaḥ [|| 2*] Vikkramāditya-Satyāśraya-Śrīpṛithivīvallabha-
mahā-
25 rājādhirāja-paramēśvaras=sarvvān=ājñāpayati [|*] viditam=astu vā(vō)=smābhiḥ
26 pravarddhamāna-vijaya-rājya-pañchama-saṁvatsarē Marrūragrām-ādhivā-
27 sakaḥ(kaiḥ) Vaṁgūravāḍi-vishayē mātā-pitrōr=ātmanaś=cha puṇya-yaśō-
28 vāptayē Śiva-maṇḍala-dīkshi(kshā)yāṁ Sudarśan-āchāryyāya[1] guru-da-
29 kshi[ṇ-ārthaṁ] Vaiśākha-pairṇṇamāsyām=Iparuṁkal-nāma-grāmaḥ sarvva-
30 parihāram=udaka-pūrvvō dattaḥ [|*] āchāryēṇ=āpi Brāhmaṇēbhyō
31 da[t]taḥ[2] [|*]
Third Plate, Second Side
32 [Rudra]śiv-āchāryya[3]-Kāśyapa-gōtra-Kauṇḍinya-gōtra-Gāyatri(trī)śiva-Hā-
33 r[ī]ta-gōtra-Śivasvā[mi]-Bhāradvāja-gōtra-Gōllabhaṭṭi-tad-gōtra-Parama-
34 śiva-Kauśika-gōtra-Vāmanasvāmi-tad-gōtra-Kēśavasvāmi-Mai-
35 trēya-gōtra-Kōkilasvāmi-Kāśyapa-gōtra-Nārāyāṇa-Vāmana-
36 dvayaṁ cha[4] Sāṁkṛityāyana-gōtra-Rēvaśarman-Kāśyapa-
37 sagōtra-Rudraśarmma-Rēvaśarmma[5]-Ādī(di)tyaśarmma-Tātaśarmma-
38 Bhāradvāja[6]-gōtra-Bhīmaśarmma-Du[r*]ggaśarmma-Bhōyiśarmma-
39 Bādiśarmma-Kauṇḍiṇya-gōtra-Nāgaśarmma-
_______________________________________________
[1] The gōtra of the Brāhmaṇa has not been quoted in the record probably through oversight of the scribe or
the engraver.
[2] These letters are at the beginning of the line, the rest of which is left blank.
[3] Better read Kāśyapa-gōtra-Rudraśivāchārya.
[4] Read Nārāyaṇa-Vāmana-Sāṁkṛityāyana-gōtra as the expression forms part of a compound. The word draya
may also refer to two shares each to be enjoyed by the Brāhmaṇas concerned.
[5] Sandhi has not been observed here.
[6] There is an unnecessary mark here.
|