EPIGRAPHIA INDICA
19 t-Kañchipōṭṭi-bhaṭṭārikāyā va(ba)li-nivēdya-charu-nimitā(ttā)ya-
20 pradataṁ(ttaḥ | ) aparam=āpi Dāpu-pañchālyāya[1] Kuśasaṅkira-gā(grā)ma[ḥ*]
21 Jāmvō(mbō)ṭṭa-pañchālyā[m*]Arali-grāmaṁ(maś=cha) tasya-mātarayāṁ[2]-śri(śrī)-Lō-
22 kamahādēvi(vyā) pradataṁ[3] bhaṭṭārikayāṁ[4] sarva-kara-bharaiḥ parihṛitya
23 chandr-ārka-pratishṭhā[5] mātā-pitaraurātnanaś=cha[6] punyā(ṇy-ā)bhivṛidha(ddha)-
24 [yē |*] Pāḍali-grāmasya si(sī)mā-li[ṅ]gā[7]ni bhavanti pu(pū)rva-diśāyā[ṁ*] naidhā-
Third Plate, First Side
25 ni[8]-shi(śi)lā vi(bi)lva-vṛiksha[ś=cha |*] dakshiṇēna garta(rtā) naiddhā(dhā)ni-śilā [cha |*]
paśch[i]m[ē]na Bhuṭṭaka-
26 garta(rtā) a(ā)mvra(mra)-vṛiksha[ś=cha |*] uta(tta)rē[ṇa*] Kāśimvi(mbi)-garta(rtā) vanā(na)-
rāji[kā]ś=ch=ēti [||*] Va(Ba)hu-
27 bhir=vasuddhā(dhā) datā(ttā) rājabhi[ḥ*] Sagar-ādibhi[ḥ |*] yasya yasya
28 yadā bhu(bhū)mi[s*]=tasya tasya tadā phala[m ||*] Sva-datā(ttāṁ) para-datāmvā[9]
29 yō harēti(ta) vasundharā[m |*]sa vishṭhāyō(yāṁ) kṛimirbhu(r=bhū)tvā pitṛibhi[ḥ*] saha
30 pachyata(tē ||)[10]
31 Ma bhuya phalasaka[11] va[ḥ*] para-datē(tt=ē)ti pārthiva(vāḥ | ) sva-da(dā)nā[t*] phalam=
ānantya[ṁ*] para-
32 dān-ānupālana(nē) |[|*] Iti kamala-dala(l-ā)mvu(mbu)-vindu-lōla(lāṁ) Chapala[12] śri[ya*]m=
anu-
33 chintya manusya(shya)-ji(jī)vitaṁ [cha|*] purusha[13]m=idam=udāhita vuddhā[14] na hi purushē-
______________________________________________
[1] Read pañchālyāṁ.
[2] Read mātrā.
[3] Read pradattaḥ or pradattau.
[4] Read bhaṭṭārikāyai.
[5] Better read ā-chandr-ārka-pratishṭhaṁ (or pratishṭhān) kritvā.
[6] Read pitrōr=ātmanaº.
[7] The superscript of the conjunct is written on an erasure.
[8]The word naidhāni seems to be derived from Sanskrit nidhāna and to have been used to indicate ‘ a boundary
pillar ’. Better read nidhanaº for naidhāni here and below. [The correct form would be naidhānī.─ Ed.]
[9] Read dattāṁ vā.
[10] There letters, engraved between the beginning of the previous and following lines are not in a regular line
of writing.
[11] Read Mā bhūd=a-phala-śaṅkā.
[12] This word is redundant.
[13] Read sakalaº.
[14] Read ºudāhṛitañ=cha buddhvā.
|