EPIGRAPHIA INDICA
6 yēn=āpahṛitaṁ yaśō Mahēndrasya | Aditēḥ kuṇḍala-yugalaṁ Kapō[la-dō*]lāyitaṁ haratā
|| [4*] tā-
7 mvū(mbū)la-vallī-pariṇaddha-pūgaṁ[1] kṛishṇ-ā[gu]ru-skandha-nivēśit-ailam | sa Kāmarūpē
jita-Kāma-
8 rūpaḥ Prāgjyōtiśā(sh-ā)khyaṁ puram=adhyuvāsa || [5*] Mad-āndha-gandha-dvipa-karṇṇa-
tāla-nṛityan-ma-
9 yūr-ōpavanē sa tasmiṁ(smin) | vasan=samāsādya Murāri-chakraṁ raṇē raṇ-aishī divam=ā-
10 rurōha || [6*] Bhūpāla-mauli-maṇi-chumvi(mbi)ta[2]-pāda-pīṭha[s]=tasy=ātmajō=bhūd=Bhaga-
datta-nāmā | rājā prajā-raṁjana-la-
11 vdha(bdha)-varṇṇō varṇṇ-āśramāṇāṁ gurur=ēka-vīraḥ ||[3] [7*] Upagatavati sura-lōkan=
tasminta(smiṁs=ta)sy=ā’nujō=bhavad=bhūmēḥ | [patir=a]-
12 mala-bhaktir=Īśē yaṁ prāhur=Vajradatta iti kavayaḥ || [8*] Tad-vaṁśē vana-vaprāṁ
parikhīkṛita-sāgarāṁ[4] mahīṁ bh[u]ktvā | asta-
13 ṅ=gatēshu rājasu Sālastambhō=bhava[n*]=nṛipati[ḥ*] ||]] [9*] Pālaha(ka)-Vijayaḥ(ya)-
prabhṛitishuḥ(shu) samatikrāntēshu[5] [tasya] vaṁ[śyē]-
14 shu | abhavad=bhuvi nṛipa-chandrō dvishaj-jvarō Harjjarō nāma || [10*] Aham-a-
hamikayā vivandiśū(shū)ṇāṁ saṁsadi yasya nakha-[6]
Second Plate, First Side
15 prabhā-pratānaiḥ | na muku[ṭa-ma]ṇayō vibhānti rājñā[ṁ] rav[i]-kara-samva(saṁva)-
[litā i]va pradīpāḥ |[|] [11*] Tasy=ātmajaḥ śrī-Va-
16 [na]māladēvō rājā chiraṁ bhakti-parō Bhavē=bhūt | viśāla-vakshās=tanu-vṛi[t]ta-[ma]-
dhyaḥ pi[naddha]-kaṇṭhaḥ pari[gh-ā]bha-
17 vā(bā)hu[ḥ*]7 || [12*] Na Kruddhaṁ vikṛit-āsyaṁ na cha na[8] hasitaṁ na cha vachaḥ
śrutaṁ nīchāt | na cha kiñchid=uktam=ahita[ṁ*] mahitaṁ śī-
18 laṁ sad=aiva yasy=ābhūt || [13*] Yēn=ātul=āpi sa-tulā jagati viśāl=āpi bhūri-kṛita-śālā |
paṅktiḥ prāsādānā-
19 m=akṛita(kāri) vichitr=āpi sach-chitrā || [14*] Tasy=ātmajaḥ śrī-Jayamāladēva[ḥ*] kshīr-
āmvu(mbu)rāśēr=iva śīta-raśmiḥ | va(ba)bhūva ya-
_________________________________________________
[1] Cf. Raghuvaṁśa, VI, 64 : tāmbūla-vallī-pariṇaddha-pūgāsv=ēlā-lat-āliṅgita-chandanāsu.
[2] Read śrita or some other suitable word in the place of maṇi-chumbita to bring this foot in Vasantatilaka in
line with the three other feet in Indravajrā.
[3] Cf. Raghuvaṁśa, VI, 21 : rājā prajā-rañjana-labdha-varṇaḥ Parantapō nāma yath-ārtha-nāmā ; V, 19 : vārṇāśramāṇāṁ guravē sa varṇī vichakshaṇaṁ prastutam=āchachakshē.
[4] Cf. ibid., I, 30 : sa vēlā-vapra-valayāṁ parikhīkṛita-sāgarāṁ.
[5] The word samatikrāntēshu could not be fully read in the Nowgong plates.
[6] The seven aksharas saṁsadi yasya nakha could not be read in the Nowgong plates. Bhattacharya conjecturally restored them as yad-aruṇa-pāda-nakha.
[7] Cf. Raghuvaṁśa, VI, 32 : Avanti-nāthō=yam=udagra-bāhur=viśāla-vakshās=tanu-vṛitta-madhyaḥ.
[8] This word is not noticed in the stanza as found in the Nowgong plates.
|