The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

6 yēn=āpahṛitaṁ yaśō Mahēndrasya | Aditēḥ kuṇḍala-yugalaṁ Kapō[la-dō*]lāyitaṁ haratā || [4*] tā-
7 mvū(mbū)la-vallī-pariṇaddha-pūgaṁ[1] kṛishṇ-ā[gu]ru-skandha-nivēśit-ailam | sa Kāmarūpē jita-Kāma-
8 rūpaḥ Prāgjyōtiśā(sh-ā)khyaṁ puram=adhyuvāsa || [5*] Mad-āndha-gandha-dvipa-karṇṇa- tāla-nṛityan-ma-
9 yūr-ōpavanē sa tasmiṁ(smin) | vasan=samāsādya Murāri-chakraṁ raṇē raṇ-aishī divam=ā-
10 rurōha || [6*] Bhūpāla-mauli-maṇi-chumvi(mbi)ta[2]-pāda-pīṭha[s]=tasy=ātmajō=bhūd=Bhaga- datta-nāmā | rājā prajā-raṁjana-la-
11 vdha(bdha)-varṇṇō varṇṇ-āśramāṇāṁ gurur=ēka-vīraḥ ||[3] [7*] Upagatavati sura-lōkan= tasminta(smiṁs=ta)sy=ā’nujō=bhavad=bhūmēḥ | [patir=a]-
12 mala-bhaktir=Īśē yaṁ prāhur=Vajradatta iti kavayaḥ || [8*] Tad-vaṁśē vana-vaprāṁ parikhīkṛita-sāgarāṁ[4] mahīṁ bh[u]ktvā | asta-
13 ṅ=gatēshu rājasu Sālastambhō=bhava[n*]=nṛipati[ḥ*] ||]] [9*] Pālaha(ka)-Vijayaḥ(ya)- prabhṛitishuḥ(shu) samatikrāntēshu[5] [tasya] vaṁ[śyē]-
14 shu | abhavad=bhuvi nṛipa-chandrō dvishaj-jvarō Harjjarō nāma || [10*] Aham-a- hamikayā vivandiśū(shū)ṇāṁ saṁsadi yasya nakha-[6]

t>

Second Plate, First Side

15 prabhā-pratānaiḥ | na muku[ṭa-ma]ṇayō vibhānti rājñā[ṁ] rav[i]-kara-samva(saṁva)- [litā i]va pradīpāḥ |[|] [11*] Tasy=ātmajaḥ śrī-Va-
16 [na]māladēvō rājā chiraṁ bhakti-parō Bhavē=bhūt | viśāla-vakshās=tanu-vṛi[t]ta-[ma]- dhyaḥ pi[naddha]-kaṇṭhaḥ pari[gh-ā]bha-
17 vā(bā)hu[ḥ*]7 || [12*] Na Kruddhaṁ vikṛit-āsyaṁ na cha na[8] hasitaṁ na cha vachaḥ śrutaṁ nīchāt | na cha kiñchid=uktam=ahita[ṁ*] mahitaṁ śī-
18 laṁ sad=aiva yasy=ābhūt || [13*] Yēn=ātul=āpi sa-tulā jagati viśāl=āpi bhūri-kṛita-śālā | paṅktiḥ prāsādānā-
19 m=akṛita(kāri) vichitr=āpi sach-chitrā || [14*] Tasy=ātmajaḥ śrī-Jayamāladēva[ḥ*] kshīr- āmvu(mbu)rāśēr=iva śīta-raśmiḥ | va(ba)bhūva ya-

_________________________________________________

[1] Cf. Raghuvaṁśa, VI, 64 : tāmbūla-vallī-pariṇaddha-pūgāsv=ēlā-lat-āliṅgita-chandanāsu.
[2] Read śrita or some other suitable word in the place of maṇi-chumbita to bring this foot in Vasantatilaka in line with the three other feet in Indravajrā.
[3] Cf. Raghuvaṁśa, VI, 21 : rājā prajā-rañjana-labdha-varṇaḥ Parantapō nāma yath-ārtha-nāmā ; V, 19 : vārṇāśramāṇāṁ guravē sa varṇī vichakshaṇaṁ prastutam=āchachakshē.
[4] Cf. ibid., I, 30 : sa vēlā-vapra-valayāṁ parikhīkṛita-sāgarāṁ. [5] The word samatikrāntēshu could not be fully read in the Nowgong plates. [6] The seven aksharas saṁsadi yasya nakha could not be read in the Nowgong plates. Bhattacharya conjecturally restored them as yad-aruṇa-pāda-nakha. [7] Cf. Raghuvaṁśa, VI, 32 : Avanti-nāthō=yam=udagra-bāhur=viśāla-vakshās=tanu-vṛitta-madhyaḥ. [8] This word is not noticed in the stanza as found in the Nowgong plates.

Home Page