EPIGRAPHIA INDICA
20 sy=āskhalitaṁ bhramanti yaśāṁsi kund-ēndu-sama-prabhāṇi || [15*] Sa śrīmān=Vana-
mālō=pi rājā [rā][1]
21 rājīva-lōchana[ḥ*] | avēksha(kshya) vinay-ōpētaṁ tanūjaṁ prāpta-yauvanam || [16*]
Chchha(Chha)ttraṁ śaśadhara-
22 dhavalaṁ chāmara-yugal-ānvitaṁ[2] pradāy=āsmai | anaśana-vidhinā vīras=tējasi mā-
23 hēśvarē līna[ḥ*] || [17*] Prāpta-rājyēna tēn=ōḍhā rājñā śrī-Vīravā(bā)hunā | kulēna
kāntyā vayasā[3] Amvā(mbā) nām=ātmanaḥ
24 samā || [18*] Tēn=ōdapādi tasyām=araṇāv=iva pāvaka[ḥ*] prayōga-vidā | Va(Ba)-
lavarmm=ēti pra-
25 thitaḥ śrīmat-tanayaḥ samagra-guṇa-yuktaḥ || [19*] Asita-sarōruha-chala-dala-nibha-
nayana[ḥ*] pīna-kandharaḥ su-bhu-
26 ja[ḥ] | abhinava-dinakara-kara-hata-vidalita-nava-nalina-kānti-sach-chhāya[ḥ*] || [20*]
Gachchhati tithimati kā-
27 lē sa kadāchi=karmmaṇāṁ vi[pā*]ka-vaśāt | rājā ruj=ābhi[bhū]tō laṁghita-bhishajā raṇa-
staṁbhaḥ || [21*] Niḥsāraṁ saṁsā-
28 [raṁ] jala-lava-lōlañ=cha jīvitaṁ [pu]nsān[4] | vigaṇayya Vīravā(bā)hu[ḥ*] karttavyam=achin-
tayach=chhēśaṁ(sham) || [22*] Atha puṇyē=hani
Second Plate, Second Side
29 nṛi[pa]tis=tanayan=tam=udagra-vigrahaṁ vidhivat | kēsari-kiśōra-sadṛiśaṁ siṁghā(hā)sana-
maulitām=anayat || [23*]
30 Ta[d-ana]ntaram=adhigamya prājyaṁ tad-rājyam ājyam=iva vahniḥ | Va(Ba)lavarmm=āpi
didīpē prōchchhā(tsā)rita-sakala-ripu-timi-
31 raḥ || [24*] Abhavaj=jaya-kari-kumbha-skhalit-ōrmmēr=amala-vāridhēs=tasya | Lauhityasya
samīpē tad=ē[va] paitā-
32 mahaṁ kaṭakam || [25*] Tatra śrīmati Haḍappēśvara-nāmani kaṭakē kṛita-vasatir=utkhāt-
āsi-latā-marīchi-ni-
33 chaya-mēchakitēna vā(bā)hunā |[5] [v]ijita-sakala-dik-chakravālō dhīraḥ pradhanē bhīrur=a-
yaśasi tīkshṇō ri-
34 pushu mṛidutarō gurushu | satyavāg=avisamvā(saṁvā)dī kṛitv=āvikatthana=sthūla-lakshō
35 mātā-pitṛi-[pā*]d-ānudhyāna-dhauta-kalmaśaḥ(shaḥ) | paramēśvaraḥ paramabhaṭṭārakō ma-
36 hārājādhirājah śrī-Va(Ba)lavarmmadēvaḥ kuśalī ||[6]|| Vārāsē-pattana-
______________________________________________________
[1] This akshara is redundant.
[2] Cf. Raghuvaṁśa, III, 16 : adēyam=āsīt=trayam=ēva=bhūpatēḥ śaśi-prabhaṁ chhatram=ubhē cha chāmarē.
[3] Sandhi habars not been observed here. Cf. ibid., VI, 79 : kulēna kāniyā vayasā navēna guṇaiś=cha tais=tair=vinaya-pradhānaiḥ.
[4] Read puṁsām.
[5] This mark of punctuation and others in the following two lines are unnecessary.
[6] There is a floral design here to indicate the separation of the foregoing introductory part from the grant
portion that follows.
|