EPIGRAPHIA INDICA
37 vishay-āntaḥpāti-Va(Ba)ppadēva-pāṭakāḍ=apakṛishṭa-dhānya-dvi-sahasr-ōtpattika-bhū-
mau
38 yathā-yathaṁ samupasthita-Vrā(Brā)hmaṇ-ādi-vishaya-karaṇa-vyavantā(hā)rika-pramukha-
jānapadān rāja-rā-
39 jñī-rāṇak-ādhikṛitān=anyān=api rājanaka-rājaputra-rājavallabha-prabh[ṛi]tīn yathā-kāla-
40 bhāvinō=pi sarvvān=mānanā-pūrvvakaṁ samādiśati | viditam=astu bhavatām bhūmir=iyaṁ
vā-
41 [stu]-kēdāra-sthala-jala-gōprachār-āvakar-ādy-upētā yathā-saṁsthā sva-sīm-ōddēśa-[pa]-
42 [ryantā] has[t]iva(ba)n[dha]-nauk[āva(ba)ndha]-chaurōd[dha]raṇ[ā] | daṇḍapāś-ōparikara-
nānā-nimit[t]-ōt[kh]ēṭa[na]-
Third Plate
43 hasty-a[śv-ōshṭra]-gō-mahish-āj-āvika-prachāra-prabh[ṛi]tīnāṁ vinivārita-sarvva-pīḍā śāsanī
kritya ||[1][||]
44 Abhūd=aśēsha-śruti-śāstra-vin=makhaiḥ kṛitī dvijēndrō bhṛiśam=Aupamanyavaḥ | a[v]āpa
Kāṇvō yaju-
45 shāṁ nivāsa-bhūs=sur-ālayaṁ yaḥ khalu Gargga-saṁjñakaḥ |[| 26*] Ṛichō nu sāmāni yajūnshi-
(jūṁshi) tasya ya[ḥ] papā-
46 ṭha sūktāni cha karma-paddha[2]tīḥ vivēda śāstrāṇi kṛit-ādhvaras=sutō Gabhishṭhirō nāma
va(ba)bhūva dha-
47 rmmajaḥ || [27*] [K]ul-ōdbhavā sōma-lat=ēva pāvanī Vasishṭha-bhāryi(ry=ē)va pati-vratā hi
yā | Śach=īva Garbhē-
48 śvarikā Śatakratōḥ priy=ābhavat=tasya dhar=ēva dhairyataḥ || [28*] Avāpta-puṇyaḥ śru-
49 [3]ti-śāstra-pāragaḥ priyamva(yaṁva)daḥ prāpta-yaśā vasu-pradaḥ | hitāya tābhyāñ=janitō
dvija-
50 nmanām(nāṁ) hi Śyāmadēva[s]=tanujō mahā-tapāḥ || [29*] Pitrōḥ puṇyāy=āsmai Bhaṭṭāya ta-
51 th=ātmanō=vda(bda)-pūjāyām | Śakr-ōtthānē vidhinā |[4] bhṛiśaṁ dattā pañchama-varshē
mayā rā-
______________________________________________
[1] There are traces of a floral design between the double daṇḍas to indicate the separation of the foregoing part
in prose from the following section in verse.
[2] A superscript r sign was incised above this akshara ; but it seems to exhibits a cancellation mark.
[3] Four aksharas were engraved before the beginning of this line, the second and third of them being partially
cut off by the ring-hole. They appear to read Śāmadēva, although such a passage does not appear to have been
omitted from the text of the record. For similar marginal writing in some other early medievale records from Assam,
see above, Vol. XXIX, p. 145.
[4] This mark of punctuation is redundant.
45 DGA/57
|