The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

44 yō bhūyō yāchatē Rāmabhadraḥ || [26*] Agnēr=apatyaṁ prathamaṁ suvarṇṇaṁ bhūr=vvai- shṇavī sūrya-sutāś=cha gāvaḥ | lōkaṁ(ka)-trayaṁ
45 tēna bhavēd=dhi dattaṁ yaḥ kāṁchanaṁ gāṁ cha mahīṁ cha dadyāt || [27*] yas=tv=ajñāna- paṭal-āndhita-dṛishṭir=anila-va(ba)l-āhata-sa-
46 rit-taraṁga-bhaṁguraṁ tṛiṇ-āgra-lagn-āvaśyāy-ānavasthiraṁ kari-kalabha-karṇṇ-āgra- lōlaṁ śrānta-vihaga-gala-chapalaṁ
47 prakupita-bhujaga-jihvā-taḍit-kshaṇa-dishṭaṁ nashṭaṁ pratikshaṇam=anavasthitaṁ gati- jī[vj]tam=anālōchya ih=ā-
48 mutra cha yasaḥ(śaḥ)-saukhya-nidānaṁ dānāt=puṇya-saṁchayam=anādṛity=ādṛishṭa-phal- ānabhijñō durmmatir=āchchhi-
49 ndyād=āchchhidyamānaṁ v=ānumōdēta sa paṁchabhir-mmahā-pātakais=s-ōpa[1]pātakaiś=cha saṁyu-
50 kta[ḥ*] syād=ity=uktaṁ bhagavatā Vēdavyasēna V[y]āsēna || Shashṭir=vvarsha-sahasrāṇi svargē vasa-
51 ti bhūmidaḥ | āchchhēttā ch=ānumaṁtā cha tāny=ēva narakē vasēt || [28*] Vindhy-āṭavīshv= a-tō-

t>

Third Plate.

52 yāsu śushka-kōṭara-vāsinaḥ [|*] kṛishṇ-āhayō hi jāyantē bhūmi-dāyaṁ haraṁ(ra)nti yē || [29*]
53 Anyāyēna hṛitā bhūmir=hāritā v=ānumōditā | atīt-āgāmi pāpānāṁ dahaty=ā-
54 saptamaṁ kulaṁ(lam) || [30*] Sva-dattāṁ para-dattāṁ vā yō harēta vasundharāṁ(rām) | gavāṁ śata-sahasrasya ha[ṁ]tuḥ
55 prāpnōti kilvi(lbi)shaṁ(sham) || [31*] Jñātv=aivaṁ mat-pradattō=yaṁ bhūmi-dāyō manīshi- bhiḥ | u=ōchchhēdyō bhāvi-bhūpālaiḥ sa-
56 rvvair=ātma-hitaishibhiḥ || [32*] Yān=īha dattāni purā narēndrair=ddānāni dharmm-ārtha- yasa(śa)skarāṇi | nirmmālya-
57 vāṁta-pratimāni tāni kō nāma sādhuḥ punar=ādadīta || [33*] Iti kamala-dal-āṁvu(bu)- viṁdu-lōlāṁ śriyam=avalō-
58 kya manushya-jīvitaṁ cha | ati-vimala-manōbhir=ātmanīnair=nna hi purushaiḥ para-kīrttayō vilōpyāḥ || [34*] Śa-
59 ka-narapati-kāl-ātīta-sāmva(sāṁva)tsara-śatēshv=ashṭāsv=ashṭāchatvāriṁ[2]śad- adhikēshu Vaiśākha-śuddh-ākshata[3]-tṛitīyāyāṁ
60 Sōmē aṁkatō=pi saṁva(saṁva)tsara 848 Vyaya-samva(saṁva)tsarē=’vyaya- dharmma-kōśa-vṛiddhayē likhitam=idaṁ śā-
61 sanaṁ paramēśvara-paramabhaṭṭāraka-mahārājādhirāja-śrīmad-Akālavarshadēva-pād-ānu- dhyāta-śrī-Nitya-
62 varshadēv-ānujñāta-śrī-Sugatip-ājñayā Saṁyāna-dhruva-Vathaiy-ānumatēna-Sugatēna śrī- Dhruvarāja-sāṁdhivigra-

____________________________________________________

[1] Better read ºpātakair=upaº.
[2] The anusvāra is wrongly placed on the previous akshara.
[3] The usual name of the tithi is Akshaya.

Home Page