EPIGRAPHIA INDICA
44 yō bhūyō yāchatē Rāmabhadraḥ || [26*] Agnēr=apatyaṁ prathamaṁ suvarṇṇaṁ bhūr=vvai-
shṇavī sūrya-sutāś=cha gāvaḥ | lōkaṁ(ka)-trayaṁ
45 tēna bhavēd=dhi dattaṁ yaḥ kāṁchanaṁ gāṁ cha mahīṁ cha dadyāt || [27*] yas=tv=ajñāna-
paṭal-āndhita-dṛishṭir=anila-va(ba)l-āhata-sa-
46 rit-taraṁga-bhaṁguraṁ tṛiṇ-āgra-lagn-āvaśyāy-ānavasthiraṁ kari-kalabha-karṇṇ-āgra-
lōlaṁ śrānta-vihaga-gala-chapalaṁ
47 prakupita-bhujaga-jihvā-taḍit-kshaṇa-dishṭaṁ nashṭaṁ pratikshaṇam=anavasthitaṁ gati-
jī[vj]tam=anālōchya ih=ā-
48 mutra cha yasaḥ(śaḥ)-saukhya-nidānaṁ dānāt=puṇya-saṁchayam=anādṛity=ādṛishṭa-phal-
ānabhijñō durmmatir=āchchhi-
49 ndyād=āchchhidyamānaṁ v=ānumōdēta sa paṁchabhir-mmahā-pātakais=s-ōpa[1]pātakaiś=cha
saṁyu-
50 kta[ḥ*] syād=ity=uktaṁ bhagavatā Vēdavyasēna V[y]āsēna || Shashṭir=vvarsha-sahasrāṇi
svargē vasa-
51 ti bhūmidaḥ | āchchhēttā ch=ānumaṁtā cha tāny=ēva narakē vasēt || [28*] Vindhy-āṭavīshv=
a-tō-
Third Plate.
52 yāsu śushka-kōṭara-vāsinaḥ [|*] kṛishṇ-āhayō hi jāyantē bhūmi-dāyaṁ haraṁ(ra)nti yē
|| [29*]
53 Anyāyēna hṛitā bhūmir=hāritā v=ānumōditā | atīt-āgāmi pāpānāṁ dahaty=ā-
54 saptamaṁ kulaṁ(lam) || [30*] Sva-dattāṁ para-dattāṁ vā yō harēta vasundharāṁ(rām) |
gavāṁ śata-sahasrasya ha[ṁ]tuḥ
55 prāpnōti kilvi(lbi)shaṁ(sham) || [31*] Jñātv=aivaṁ mat-pradattō=yaṁ bhūmi-dāyō manīshi-
bhiḥ | u=ōchchhēdyō bhāvi-bhūpālaiḥ sa-
56 rvvair=ātma-hitaishibhiḥ || [32*] Yān=īha dattāni purā narēndrair=ddānāni dharmm-ārtha-
yasa(śa)skarāṇi | nirmmālya-
57 vāṁta-pratimāni tāni kō nāma sādhuḥ punar=ādadīta || [33*] Iti kamala-dal-āṁvu(bu)-
viṁdu-lōlāṁ śriyam=avalō-
58 kya manushya-jīvitaṁ cha | ati-vimala-manōbhir=ātmanīnair=nna hi purushaiḥ para-kīrttayō
vilōpyāḥ || [34*] Śa-
59 ka-narapati-kāl-ātīta-sāmva(sāṁva)tsara-śatēshv=ashṭāsv=ashṭāchatvāriṁ[2]śad-
adhikēshu Vaiśākha-śuddh-ākshata[3]-tṛitīyāyāṁ
60 Sōmē aṁkatō=pi saṁva(saṁva)tsara 848 Vyaya-samva(saṁva)tsarē=’vyaya-
dharmma-kōśa-vṛiddhayē likhitam=idaṁ śā-
61 sanaṁ paramēśvara-paramabhaṭṭāraka-mahārājādhirāja-śrīmad-Akālavarshadēva-pād-ānu-
dhyāta-śrī-Nitya-
62 varshadēv-ānujñāta-śrī-Sugatip-ājñayā Saṁyāna-dhruva-Vathaiy-ānumatēna-Sugatēna śrī-
Dhruvarāja-sāṁdhivigra-
____________________________________________________
[1] Better read ºpātakair=upaº.
[2] The anusvāra is wrongly placed on the previous akshara.
[3] The usual name of the tithi is Akshaya.
|