EPIGRAPHIA INDICA
26 Annaiyō[1]=bhavad=asya mitram=asamaṁ śrī-Nityavarsh-ānugaḥ Saṁyānē maṭhik-ābhidhā-
nam=atulaṁ yō=achīkaram=maṇḍanam || [22*] Tēn-ā-
27 nila-vilulita-vīchi-jala-chalē vibhava-jīvitē matvā [|*] vijñapya Nityavarshaṁ
pravarttitō bhūmi-dāyō=yaṁ(yam) || [23*] Tēn=āyaṁ śrī-Madhu-
28 maty-apara-nāmnā śrī-Sugatipēna Bhāradvāja-maharshi-gōtra-tilakāyamāna-Maitrā-
yaṇi(ṇī)-śākhay=ōpalakshita-savra(bra)hmachāri-śrī-
29 Vāsudēv-ātmaja-śrī-Nārāyaṇa-bhaṭṭa-suta-śrīmad-Annammaiy-ōparōdhād=ēta[t*]-kṛita-ma-
ṭhika-saṁskār-ārthaṁ tath=ātra-nivāsi-paṁcha-Gau-
30 ḍīya-mahā-parshadō nava-janānāṁ Daśamyāś=cha Bhagavatyā var-ākāra-nyāyēna[2] sarvv-
ōpakaraṇ-ōpabhōg-ārthaṁ tathā dharmma-chi-
31 ra-sthitayē paramabhaṭṭāraka-mahārājādhirāja-paramēśvara-śrīmad-Indrarājadēvaṁ
vijñapya tad-anumatēna śrī-Saṁyā-
32 na-haṁyamana-paura-dhruva-vishayik-ādhikārikān=mēlayitv=ēh=aiva Kōlimahāra-vishay-
āntarvvartti-Kāṇāḍuk-ābhidhāna-
33 grāmaḥ śasitō[3] yatr=āghāṭanāni [|*] pūrvvataḥ parvvat-āpara-vāri-plavaḥ | dakshiṇēn=aitan-
naga-nirggata-nadīm=ārabhya pāshāṇa[4]-Sēmva(mba)k-ā-
34 para-Bhammaharōṁgarikā-dakshiṇa-bhāgaḥ | paśchimatō Bhammaharōṁgarikām=ārabhya
Kallagrāma-pūrvva-sīmānta-vaṭa-madhūka-kumbhika-
35 Chinānu-Hiṁguvāra-dakshiṇa-nadī[ṁ*] yāvad=uttaratō Hiṁguvāra-Chavaśā-Vāghavāsa-
dakshiṇa-vāhinī-pūrvvāṁga-bhavā nadī [|*]
Second Plate, Second Side.
36 ēvaṁ chatur-āghāṭan-ōpalakshitaḥ s-ōdraṁgaḥ sa-parikaraḥ[5] sa-bhōga-bhāgaḥ sa-daṇḍa-
daś-āparādhaḥ sa-dhānya-hi-
37 raṇy-ādēyaḥ s-ōtpadyamāna-vishṭi-pratyāyaḥ s-ābhyantara-siddhir=a-chāṭa-bhaṭa-pravēśaḥ
sa-vṛiksha-māl-ākulaḥ
38 sa-sīmā-paryantaḥ nidhān-ālīpaka-kumārīsāhasa-dōsha-traya-varjaḥ ā-chandr-ārkk-ārṇṇava-
kshiti-sarit-Sumēru-
39 kulāchala-samakālīnaḥ grāmō dattas=tathā Dēvīhar-ākhya-grāma-madhyē bhūmi-dhur-
ārddhaṁ cha [|*] tad=ayam=asmad-dāyō=
40 smad-vaṁśyair=anyaiś=ch=āgāmibhir=bhūmipālaiḥ pālayitavyō=numantavyaś=cha [|*] yata
āha || Sva-dattāṁ para-dattāṁ vā
41 yatnād=raksha narādhipa | mahīṁ mahībhṛitāṁ śrēshṭha danāch=chhrēyō=nupālanaṁ(nam) ||
[24*] tathā ch=ōktaṁ(ktam) | Va(Ba)hubhir=vvasudhā bhuktā
42 rājabhiḥ Sagar-ādhibhiḥ | yasya yasya yadā bhūmis=tasya tasya tadā phalaṁ(lam) || [25*]
tathā ch=ōktaṁ Rāmabhadrēṇa ||
43 Sāmānyō=yaṁ dharmma-sētur=nṛipāṇāṁ kālē kālē pālanīyō bhavadbhiḥ | sarvvān=
ētāṁ(tān) bhāvinaḥ pārthivēṁdrān=bhū-
____________________________________________
[1] The name of the person (cf. also verse 35 below) is given Annammaiya in the prose part of the record (line
29).
[2] This seems to refer to the practice of offering naivēdya arranged in a good shape.
[3] I.e. śāsanīkṛitya pradattaḥ.
[4] The letter ṇa, which was originally omitted, is written above the line.
[5] cThis is the same as s-ōparikaraḥ of many other records.
|