The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

26 Annaiyō[1]=bhavad=asya mitram=asamaṁ śrī-Nityavarsh-ānugaḥ Saṁyānē maṭhik-ābhidhā- nam=atulaṁ yō=achīkaram=maṇḍanam || [22*] Tēn-ā-
27 nila-vilulita-vīchi-jala-chalē vibhava-jīvitē matvā [|*] vijñapya Nityavarshaṁ pravarttitō bhūmi-dāyō=yaṁ(yam) || [23*] Tēn=āyaṁ śrī-Madhu-
28 maty-apara-nāmnā śrī-Sugatipēna Bhāradvāja-maharshi-gōtra-tilakāyamāna-Maitrā- yaṇi(ṇī)-śākhay=ōpalakshita-savra(bra)hmachāri-śrī-
29 Vāsudēv-ātmaja-śrī-Nārāyaṇa-bhaṭṭa-suta-śrīmad-Annammaiy-ōparōdhād=ēta[t*]-kṛita-ma- ṭhika-saṁskār-ārthaṁ tath=ātra-nivāsi-paṁcha-Gau-
30 ḍīya-mahā-parshadō nava-janānāṁ Daśamyāś=cha Bhagavatyā var-ākāra-nyāyēna[2] sarvv- ōpakaraṇ-ōpabhōg-ārthaṁ tathā dharmma-chi-
31 ra-sthitayē paramabhaṭṭāraka-mahārājādhirāja-paramēśvara-śrīmad-Indrarājadēvaṁ vijñapya tad-anumatēna śrī-Saṁyā-
32 na-haṁyamana-paura-dhruva-vishayik-ādhikārikān=mēlayitv=ēh=aiva Kōlimahāra-vishay- āntarvvartti-Kāṇāḍuk-ābhidhāna-
33 grāmaḥ śasitō[3] yatr=āghāṭanāni [|*] pūrvvataḥ parvvat-āpara-vāri-plavaḥ | dakshiṇēn=aitan- naga-nirggata-nadīm=ārabhya pāshāṇa[4]-Sēmva(mba)k-ā-
34 para-Bhammaharōṁgarikā-dakshiṇa-bhāgaḥ | paśchimatō Bhammaharōṁgarikām=ārabhya Kallagrāma-pūrvva-sīmānta-vaṭa-madhūka-kumbhika-
35 Chinānu-Hiṁguvāra-dakshiṇa-nadī[ṁ*] yāvad=uttaratō Hiṁguvāra-Chavaśā-Vāghavāsa- dakshiṇa-vāhinī-pūrvvāṁga-bhavā nadī [|*]

t>

Second Plate, Second Side.

36 ēvaṁ chatur-āghāṭan-ōpalakshitaḥ s-ōdraṁgaḥ sa-parikaraḥ[5] sa-bhōga-bhāgaḥ sa-daṇḍa- daś-āparādhaḥ sa-dhānya-hi-
37 raṇy-ādēyaḥ s-ōtpadyamāna-vishṭi-pratyāyaḥ s-ābhyantara-siddhir=a-chāṭa-bhaṭa-pravēśaḥ sa-vṛiksha-māl-ākulaḥ
38 sa-sīmā-paryantaḥ nidhān-ālīpaka-kumārīsāhasa-dōsha-traya-varjaḥ ā-chandr-ārkk-ārṇṇava- kshiti-sarit-Sumēru-
39 kulāchala-samakālīnaḥ grāmō dattas=tathā Dēvīhar-ākhya-grāma-madhyē bhūmi-dhur- ārddhaṁ cha [|*] tad=ayam=asmad-dāyō=
40 smad-vaṁśyair=anyaiś=ch=āgāmibhir=bhūmipālaiḥ pālayitavyō=numantavyaś=cha [|*] yata āha || Sva-dattāṁ para-dattāṁ vā
41 yatnād=raksha narādhipa | mahīṁ mahībhṛitāṁ śrēshṭha danāch=chhrēyō=nupālanaṁ(nam) || [24*] tathā ch=ōktaṁ(ktam) | Va(Ba)hubhir=vvasudhā bhuktā
42 rājabhiḥ Sagar-ādhibhiḥ | yasya yasya yadā bhūmis=tasya tasya tadā phalaṁ(lam) || [25*] tathā ch=ōktaṁ Rāmabhadrēṇa ||
43 Sāmānyō=yaṁ dharmma-sētur=nṛipāṇāṁ kālē kālē pālanīyō bhavadbhiḥ | sarvvān= ētāṁ(tān) bhāvinaḥ pārthivēṁdrān=bhū-

____________________________________________

[1] The name of the person (cf. also verse 35 below) is given Annammaiya in the prose part of the record (line 29).
[2] This seems to refer to the practice of offering naivēdya arranged in a good shape.
[3] I.e. śāsanīkṛitya pradattaḥ.
[4] The letter ṇa, which was originally omitted, is written above the line.
[5] cThis is the same as s-ōparikaraḥ of many other records.

Home Page