EPIGRAPHIA INDICA
8 yatr=ābhilēbhē Harir=ātma-janma janm-āntar-ōchchhitti-karaḥ prajānāṁ(nām) || [8*]
Sad-Rāshṭrakūṭ-āpara-nāmny=āmushmin=va[ṁ*]śē Yadūnā-
9 m=ajani kshat-āriḥ | Gōvindarājaś=chatur-avdhi(bdhi)-vēlā-kāṁchī-guṇāyāḥ patir=
urvvarāyaḥ || [9*] Śrī-Kakkarājō=sya sutō
10 hat-āris=tasmād=abhūd=Indra iv=Ēndrarājaḥ | śrī-Dantidurggō=sya sutō va(ba)bhūva
śrī-Kṛishṇarājō nu piṭrivya āsīt || [10*] Gō-
11 vindarājō=bhavad=asya putraḥ(tras=) tasy=ānujō nu Ddhruvarājadēvaḥ | tasmāj=Jagattu-
ṅga-dharādharēndras=tasy=ātmajaḥ śrīmad-Amō-
12 ghavarshaḥ || [11*] Tasmāch=chhrī-Kṛishṇarājō= bhūd=akṛishṇa-charitō vibhuḥ |
dhuran=tasy=ōḍhavān=naptā Jagattuṅg-ātmajō nṛipaḥ || [12*] A-
13 bhyuddhṛit-ōrvvara[1]-bharō haṭha-dārit-āriḥ sach-chakra-nandaka-karō Narakasya śatruḥ
| nirmmathya vairi-vara-vāriddhim=āpta-la-
14 kshmīḥ sākshād=Upēndra iva sō=bhavad=Iṁdrarājaḥ |[| 13*] Yō nāsi(śi)ta-kām-
ātmā gṛihīta-Ḍāhāla-nāya-
15 ka-kapālaḥ | uttara-digva(g-ba)ddha-ruchī rājati lōkē Mahēśvara-vat || [14*] Śvēti-
mnā mēdurēṇa pravara-
16 gaja-ghaṭā divya-mātaṁgayaṁtī śailān=Kailāśa(sa)yanti gagana-tala-gatān=haṁsa-
yantī sa(śa)kuṁtān |
Second Plate, First Side
17 pātālē Śēshayantī phaṇi-kulam=akhila[ṁ*] Ga[ṁ]gayantī śra(sra)vantī ravvīnduś=
Chōdayantī[2] bhramati nija-gu-
18 ṇaiḥ saṁbhṛitā yasya kīrttiḥ || [15*] Tasmin=praśāsati mahīnsa(hīṁ sa)-mahīdharē-
ndrām=Indra-dyutau chatur-udanvad-a-
19 nindya-kāṁchīṁ(chīm) khaḍg-ābhighāta-vijit-āhita-rāja-sāmanta-māṇḍalika-vandita-
pāda-padmē || [16*] Kṛishṇarā-
20 ja-day-āvāpta-kṛitsna-Saṁyāna-maṇḍalaḥ | āsīn=Madhumati[ḥ*] śrīmā[n*] nṛipatis=
Tājik-ānvayē || [17*] Vijitya kara-daṇḍēna sarvva-vēlāku-
21 l-ādhipān | nyavīviśat=samaṁ kīrtyā sarvvatra karaṇāni yaḥ || [18*] Ruchyā raṁjita-
bhuvanō=ruṇa-maṇir=iva Sugatipō dharā-vadhvāḥ [|*]
22 bhūshaṇa-bhūtasyāṁ(sy=ā)bhūt=tat=suta[ḥ*] Sahiyārahārasya[3] || [19*] Krāṁtvā dha-
rmma-tan-dvayēna saritau maṁcha-pprapaṁchaih=parāḥ śāly-annaṁ pravibhu-
23 jya sūpa-ghṛita-vat=satrē(ttrē) samaṁ shaḍ-rasaiḥ | nityaṁ yasya nitānta-hṛishṭa-
manasaḥ kīrttiṁ śaśāṁk-ōjva(jjva)lāṁ nānā-dēśa-viśēsha-vē-[4]
24 di-pathikā vyāvarṇṇayaṁty=uchchakaiḥ || [20*] Atulya-vudhy[5]- atiśaṁ(śa)y-ānukṛit-
āmara-rāḍ-guruḥ | śrī-Puvvaiyō=bhavad=yasya mantrī mantra-vidā-
25 m=varaḥ[6] || [21*] Bhāradvāja-kulasya maṇḍana-vidhiḥ śrī-Vāsudēv-ātmajaḥ śrī-Nārā-
yaṇa-bhaṭṭa ity=abhihitas=tasy=ātmajō jātavān |
__________________________________________
[1] The word urvarā has been made urvara for the sake of the metre.
[2] The intended reading may be rav-īndū chhādayantī.
[3] Or sa Hiyārahārasya, or sa hi Yārahārasya.
[4] A letter was engraved and erased after this.
[5] Read atulya-buddhyº.
[6] Read ºvidāṁ varaḥ.
|