The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

8 yatr=ābhilēbhē Harir=ātma-janma janm-āntar-ōchchhitti-karaḥ prajānāṁ(nām) || [8*] Sad-Rāshṭrakūṭ-āpara-nāmny=āmushmin=va[ṁ*]śē Yadūnā-
9 m=ajani kshat-āriḥ | Gōvindarājaś=chatur-avdhi(bdhi)-vēlā-kāṁchī-guṇāyāḥ patir= urvvarāyaḥ || [9*] Śrī-Kakkarājō=sya sutō
10 hat-āris=tasmād=abhūd=Indra iv=Ēndrarājaḥ | śrī-Dantidurggō=sya sutō va(ba)bhūva śrī-Kṛishṇarājō nu piṭrivya āsīt || [10*] Gō-
11 vindarājō=bhavad=asya putraḥ(tras=) tasy=ānujō nu Ddhruvarājadēvaḥ | tasmāj=Jagattu- ṅga-dharādharēndras=tasy=ātmajaḥ śrīmad-Amō-
12 ghavarshaḥ || [11*] Tasmāch=chhrī-Kṛishṇarājō= bhūd=akṛishṇa-charitō vibhuḥ | dhuran=tasy=ōḍhavān=naptā Jagattuṅg-ātmajō nṛipaḥ || [12*] A-
13 bhyuddhṛit-ōrvvara[1]-bharō haṭha-dārit-āriḥ sach-chakra-nandaka-karō Narakasya śatruḥ | nirmmathya vairi-vara-vāriddhim=āpta-la-
14 kshmīḥ sākshād=Upēndra iva sō=bhavad=Iṁdrarājaḥ |[| 13*] Yō nāsi(śi)ta-kām- ātmā gṛihīta-Ḍāhāla-nāya-
15 ka-kapālaḥ | uttara-digva(g-ba)ddha-ruchī rājati lōkē Mahēśvara-vat || [14*] Śvēti- mnā mēdurēṇa pravara-
16 gaja-ghaṭā divya-mātaṁgayaṁtī śailān=Kailāśa(sa)yanti gagana-tala-gatān=haṁsa- yantī sa(śa)kuṁtān |

t>

Second Plate, First Side

17 pātālē Śēshayantī phaṇi-kulam=akhila[ṁ*] Ga[ṁ]gayantī śra(sra)vantī ravvīnduś= Chōdayantī[2] bhramati nija-gu-
18 ṇaiḥ saṁbhṛitā yasya kīrttiḥ || [15*] Tasmin=praśāsati mahīnsa(hīṁ sa)-mahīdharē- ndrām=Indra-dyutau chatur-udanvad-a-
19 nindya-kāṁchīṁ(chīm) khaḍg-ābhighāta-vijit-āhita-rāja-sāmanta-māṇḍalika-vandita- pāda-padmē || [16*] Kṛishṇarā-
20 ja-day-āvāpta-kṛitsna-Saṁyāna-maṇḍalaḥ | āsīn=Madhumati[ḥ*] śrīmā[n*] nṛipatis= Tājik-ānvayē || [17*] Vijitya kara-daṇḍēna sarvva-vēlāku-
21 l-ādhipān | nyavīviśat=samaṁ kīrtyā sarvvatra karaṇāni yaḥ || [18*] Ruchyā raṁjita- bhuvanō=ruṇa-maṇir=iva Sugatipō dharā-vadhvāḥ [|*]
22 bhūshaṇa-bhūtasyāṁ(sy=ā)bhūt=tat=suta[ḥ*] Sahiyārahārasya[3] || [19*] Krāṁtvā dha- rmma-tan-dvayēna saritau maṁcha-pprapaṁchaih=parāḥ śāly-annaṁ pravibhu-
23 jya sūpa-ghṛita-vat=satrē(ttrē) samaṁ shaḍ-rasaiḥ | nityaṁ yasya nitānta-hṛishṭa- manasaḥ kīrttiṁ śaśāṁk-ōjva(jjva)lāṁ nānā-dēśa-viśēsha-vē-[4]
24 di-pathikā vyāvarṇṇayaṁty=uchchakaiḥ || [20*] Atulya-vudhy[5]- atiśaṁ(śa)y-ānukṛit- āmara-rāḍ-guruḥ | śrī-Puvvaiyō=bhavad=yasya mantrī mantra-vidā-
25 m=varaḥ[6] || [21*] Bhāradvāja-kulasya maṇḍana-vidhiḥ śrī-Vāsudēv-ātmajaḥ śrī-Nārā- yaṇa-bhaṭṭa ity=abhihitas=tasy=ātmajō jātavān |

__________________________________________

[1] The word urvarā has been made urvara for the sake of the metre.
[2] The intended reading may be rav-īndū chhādayantī.
[3] Or sa Hiyārahārasya, or sa hi Yārahārasya.
[4] A letter was engraved and erased after this.
[5] Read atulya-buddhyº.
[6] Read ºvidāṁ varaḥ.

Home Page