EPIGRAPHIA INDICA
6 thrī(ch=chhrī)mad-Gōvindarājas=tad-anu Nirupamaḥ śrī-Jagattuṅgadēvaḥ | pṛithvīśō=
mōghavarshaḥ sa[ma]-
7 jani vimalaḥ khyāta-kīrttiḥ samantāt=tas[y]=ēh=Ākālavarshō=khila-bhuvana-patir=
ddhvasta-
8 śatrurvva(r=bba)bhūva || [3*] Lakshmy-āliṅgita-vigrahaḥ priyatayā vidyādhar-ēndr-
āśritaś=chakr-āṁbhōja-
9 manōdya(jña)-bhūshita-karō vidhvasta-śatru-prabhuḥ | yaḥ sadyō[1]-va(ba)ndhanāch[2]=cha
vimalāṁ kīrttiṁ parāṁ prā-
10 ptavān śrīmān=Indra-nṛipō guṇaiḥ samabhavan=nūnaṁ samānō Harēḥ || [4*] Vida-
dhad=iha jana-
11 sy=Āmōghavarshō=ti-harshaṁ tad-anu bhuvana-dhātā jātavān=nishkalaṁkaḥ [|*]
vapushi vimala-[la*]kshmī[ṁ*] pī(vī)kshya
12 s-ērsh=ēva kōpāt=prati-diśam=anavadyā yasya kīrttir=jjagāma || [5*] Purā-kram-
āyātatarāṁ sva-bhū-
13 mi[ṁ*] rakshan=ṣamantān=nija-vikramēṇa | Gōvindarājō nṛipatis=tatō=bhūt=saṁ-
prōchyatē yō=
14 ttra Suvarṇṇavarshaḥ || [6*] Tataḥ purā puṇya-chayaiḥ prajānāṁ(nā)m=abhūdbha(d=bhu)vi
śrīmad-Amōghavarshaḥ | nṛi-
15 paḥ samānandita-vaṁ(baṁ)dhu-varggō vikhyāta-kīrttir=nihat-āri-sā[r*]tthaḥ || [7*] Samajani
tad-apatyaṁ Kṛi-
16 sh[ṇ]arājō mahīpō nija-ripu-janatāyā rmū(mū)rdhni vinyasta-pādaḥ | avani-pati-kirīṭaiḥ
padma-
17 rāga-chchhalēna dhriya[3]ta iha samūrttaṁ visphurad=yasya [t]ējaḥ || [8*] Khaḍg-ābhighāta-
nihat-āri-ka-
18 rīndra-kumbha-saṁprōchchhalad-vimala-mauktika-vṛiṁ(vṛi)ndam=ājau | ādāya hāra-
karaṇāya sur-āṁga-
19 n-aughaḥ spapṭaṁ(shṭaṁ) nināya divi yasya yaśo-vad=uchchaiḥ || [9*] Yauvarājya-sthitēn=
aiva yēn=ēha ri-
20 pavaḥ kshayaṁ(yam) | nītā hari-kiśōrēṇa dvipā iva madōtkaṭāḥ || [10*] Pāṇḍy-Ōḍra-
Siṁgha(ha)la-sa-Chō-
21 laka-Pārasīkā Andrādhipa-Draviḍa-Varnva(rvva)ra-Tajjikāś=cha | Vaṁkīṇa-
Hūna-Khasa-Gūrjjara-Mālavī-
22 kāḥ(yā) yasy=āṁghri-padma-yugalaṁ praṇamanti nityam || [11*] Ast=ība tilaka-bhūtas=
tri-bhuvana-bhavana-
23 bhay-āpaha(hā)raḥ [|*] śrī-Bhillamāladēvō vandyair=abhi[na]nditō=nindyaḥ || [12*] Yaḥ
saṁstutō divija-dā-
24 nava-mānav-ēndrair=gandharvva-kinnara-gaṇaiḥ khachar-ōragaiś=cha [|*] śrīmat-
surēndra-dharaṇēndra-munī-
25 ndra-chandraiḥ stōtrair=mmanō-mala-harair=Mmadhusūdan-ākhyaḥ || [13*] Yō=dhi-
shṭhitō naya-paraiḥ sa-dhanair=gu-
26 ṇ-āḍhyaiḥ[4] bha[k]ty=ānvitaiḥ stuti-parair=amalair=udāraiḥ | śrī-Bhillamāla-vaṇijāṁ
kulajair=amāyai[ḥ][5]
27dharmm-ōdyatair=akhila-lōka-kalair=agarvvaiḥ || [14*] Ast=īha Kautuka-kṛitir=[m]maṭhik=
ānagh=āryyā durllaṁ-
28 ghya-śālaṁ(la)-kalitā Kalinā vimuktā [|*] svādhyāyikair=akhila-vāṅmaya-tatva(ttva)-
vō(bō)dhād=udbhūta-vu(bu)ddhi-
____________________________________________
[1] Two short syllables are wanting in the stanza here.
[2] The word bandhana refers to the yamal-ārjuna-bhaṅga episode in regard to Hari and to paṭṭa-bandhana or
coronation with reference to the king.
[3] Originally yā was engraved in the place of ya.
[4] Read ºdhyair=.
[5] Read ºmāyair=.
|