The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

6 thrī(ch=chhrī)mad-Gōvindarājas=tad-anu Nirupamaḥ śrī-Jagattuṅgadēvaḥ | pṛithvīśō= mōghavarshaḥ sa[ma]-
7 jani vimalaḥ khyāta-kīrttiḥ samantāt=tas[y]=ēh=Ākālavarshō=khila-bhuvana-patir= ddhvasta-
8 śatrurvva(r=bba)bhūva || [3*] Lakshmy-āliṅgita-vigrahaḥ priyatayā vidyādhar-ēndr- āśritaś=chakr-āṁbhōja-
9 manōdya(jña)-bhūshita-karō vidhvasta-śatru-prabhuḥ | yaḥ sadyō[1]-va(ba)ndhanāch[2]=cha vimalāṁ kīrttiṁ parāṁ prā-
10 ptavān śrīmān=Indra-nṛipō guṇaiḥ samabhavan=nūnaṁ samānō Harēḥ || [4*] Vida- dhad=iha jana-
11 sy=Āmōghavarshō=ti-harshaṁ tad-anu bhuvana-dhātā jātavān=nishkalaṁkaḥ [|*] vapushi vimala-[la*]kshmī[ṁ*] pī(vī)kshya
12 s-ērsh=ēva kōpāt=prati-diśam=anavadyā yasya kīrttir=jjagāma || [5*] Purā-kram- āyātatarāṁ sva-bhū-
13 mi[ṁ*] rakshan=ṣamantān=nija-vikramēṇa | Gōvindarājō nṛipatis=tatō=bhūt=saṁ- prōchyatē yō=
14 ttra Suvarṇṇavarshaḥ || [6*] Tataḥ purā puṇya-chayaiḥ prajānāṁ(nā)m=abhūdbha(d=bhu)vi śrīmad-Amōghavarshaḥ | nṛi-
15 paḥ samānandita-vaṁ(baṁ)dhu-varggō vikhyāta-kīrttir=nihat-āri-sā[r*]tthaḥ || [7*] Samajani tad-apatyaṁ Kṛi-
16 sh[]arājō mahīpō nija-ripu-janatāyā rmū(mū)rdhni vinyasta-pādaḥ | avani-pati-kirīṭaiḥ padma-
17 rāga-chchhalēna dhriya[3]ta iha samūrttaṁ visphurad=yasya [t]ējaḥ || [8*] Khaḍg-ābhighāta- nihat-āri-ka-
18 rīndra-kumbha-saṁprōchchhalad-vimala-mauktika-vṛiṁ(vṛi)ndam=ājau | ādāya hāra- karaṇāya sur-āṁga-
19 n-aughaḥ spapṭaṁ(shṭaṁ) nināya divi yasya yaśo-vad=uchchaiḥ || [9*] Yauvarājya-sthitēn= aiva yēn=ēha ri-
20 pavaḥ kshayaṁ(yam) | nītā hari-kiśōrēṇa dvipā iva madōtkaṭāḥ || [10*] Pāṇḍy-Ōḍra- Siṁgha(ha)la-sa-Chō-
21 laka-Pārasīkā Andrādhipa-Draviḍa-Varnva(rvva)ra-Tajjikāś=cha | Vaṁkīṇa- Hūna-Khasa-Gūrjjara-Mālavī-
22 kāḥ() yasy=āṁghri-padma-yugalaṁ praṇamanti nityam || [11*] Ast=ība tilaka-bhūtas= tri-bhuvana-bhavana-
23 bhay-āpaha(hā)raḥ [|*] śrī-Bhillamāladēvō vandyair=abhi[na]nditō=nindyaḥ || [12*] Yaḥ saṁstutō divija-dā-
24 nava-mānav-ēndrair=gandharvva-kinnara-gaṇaiḥ khachar-ōragaiś=cha [|*] śrīmat- surēndra-dharaṇēndra-munī-
25 ndra-chandraiḥ stōtrair=mmanō-mala-harair=Mmadhusūdan-ākhyaḥ || [13*] Yō=dhi- shṭhitō naya-paraiḥ sa-dhanair=gu-
26 ṇ-āḍhyaiḥ[4] bha[k]ty=ānvitaiḥ stuti-parair=amalair=udāraiḥ | śrī-Bhillamāla-vaṇijāṁ kulajair=amāyai[ḥ][5]
27dharmm-ōdyatair=akhila-lōka-kalair=agarvvaiḥ || [14*] Ast=īha Kautuka-kṛitir=[m]maṭhik= ānagh=āryyā durllaṁ-
28 ghya-śālaṁ(la)-kalitā Kalinā vimuktā [|*] svādhyāyikair=akhila-vāṅmaya-tatva(ttva)- vō(bō)dhād=udbhūta-vu(bu)ddhi-

____________________________________________

t>

[1] Two short syllables are wanting in the stanza here.
[2] The word bandhana refers to the yamal-ārjuna-bhaṅga episode in regard to Hari and to paṭṭa-bandhana or coronation with reference to the king.
[3] Originally was engraved in the place of ya.
[4] Read ºdhyair=.
[5] Read ºmāyair=.

Home Page