EPIGRAPHIA INDICA
29 paṭubhiḥ sakal-ārtha-dakshaiḥ || [15*] Vēd-ārtha-sāra-nipuṇair=amitaiḥ parïtā ||[1]
lōkair=vvilōkita-ka-
30 [l]air=amalaiś=cha ramyā [|*] dēśyaiś=cha bhāṇḍa-nichayair=nnichit=āti-sārair=yā
dēva-bhūmir=iva sad-vipu(bu)-
31 dhair=vvibhāti || [16*] Yasyāṁ Bhagavatī Dēvī dēva-dānava-pūjitā [|*] varadā mānavā-
nāṁ tu Kalpāṁghri-
32 pa-tar-ūpamā || [17*] Virājitā dvāri ghana=pravēśa-vinirgat-ā[2]yāsita-lōka-lakshai[ḥ |*] ryā(yä)
gōpurai-
33 r=uchchhrita-kūṭa-kōṭi-kshaṇa-dhvajībhūta-sitāṁ(t-ā)bhra-bhaṁgaiḥ || [18*] Adhishṭhitā
kōṭi-sahasra-ratnaiḥ śrut-ā-
34 nvitaiḥ(tai)ś=ch=ānagha-parshadā vā[3] [|*] vimukta-māyair=amadair=udārair=yā
bhū-surair=vvēda-parair=anindyai-
35 ḥ || [19*] sa cha pūrvv-ōktaḥ śrī-Bhillamāladēvō vārika-purassaras=tasyāś=cha śrī-mahā-
parshat-svā-
36 dhyāyika-samēta-śrī-maṭhikāyāḥ sāsana-pū[rvvā]ṁ vyavasthāṁ prayachchhati || yathā
maṭhik-ō-
37 ttara-dig-bhāgē sthita-prākār-ādhyantarē=’smadīyā kiyan-mātrā bhūmir=yā pravishṭā ta-
38 t-saṁva(ba)ndhē maṭhikayā=’smākaṁ prati-dīp-ōtsava-bhaṅga[ṁ*] vyāvahāruka-śrēshṭa[4]-
Gaṁbhuvaka-drammāḥ śrōta-
39 kē[5] dēyā[ḥ*] chatvāriṁśad=aṅkatō=pi dra[6] 40 [|*] adhunā yaḥ kaśchid=dēvakīya-viprō vaṇijō[7]
vā śrōtaka-saṁ-
40 varddhana-vyājēna=ānyēna vā prakārēṇa prākāra-bha[ṁ*]janāya kākatālīyō bhūtvā ātna(tma)-
hananaṁ
41 vyājaṁ vā karōti sa mṛitō=pi śva-garddabha-chāṇḍāla-vad=drashṭavyaḥ [|*] vaṇijas=tu
rājakulēna sa-
42 rvvasv-āpaharaṇaṁ karaṇīyaṁ tathā dēva-vārikānāṁ(ṇāṁ) śrōtakaṁ na dattaṁ chēt=tadā
maṭhikā-dvāraṁ
43 dadatāṁ Bhagavatīṁ(tyai) vā pūjyāṁ(jāṁ) vidava(dha)tāṁ parshaṇ-madhyavartty=anyō
Vā[8] ātma-hananaṁ karōti sa mṛi-
44 tō=pi śva-garddabha-chāṇḍāla-da(va)d=anayā sthityā vyavasth=ēyam=ā-chandr-ārkka-kālaṁ
yāvad=ubhaya-va-
45 rgēṇ=āpi pālanīyā [|*] yas=tu punaḥ śrōtak-ōllaṁghana-vyājēna bhūmy-apahāraṁ karōti sa
46 paṁchabhir=mmahāpātakair=upapātakais=cha saṁpṛiktō bhavēta(vēt) || yathā ch=
aitat-tathā vyavasthā-
47 dātā sva-matam=ārōpayati | mataṁ mama śrī-Bhillamāladēvasya vārika-purassarasya [|*]
48 Āsīt=Kāyastha-gōttrē śaśi-[ka][9]ra-vimalē Jōggapaiy-ābhidhānas=tasmād=Amvaipa[10]-sūnu-
[r*]=nija-
49 kula-tilakō=bhūt=tataḥ sūri-sēvyaḥ | jātaḥ śrī-Śaṁbhudēdō(vō) vinaya-naya-yuta[ḥ*]
sad-dhruvō va(ba)ndhu-
50 kāntō dha[r*]mmajñaḥ śāsanaṁ drāg=alikhad=anumatēn=ōbhayō spashṭam=ētat || [20*]
maṁgalam=iti ||
_____________________________________________
[1] The daṇḍas are superfluous.
[2] Better read vinirgam-āº.
[3] Better read parshadīyaiḥ.
[4] Read vyavahārika-śrēshṭhiº.
[5] I.e. śrōtaka-rūpēṇa.
[6] This is a contraction of dramma.
[7] The word vaṇija has been used here in the sense of vaṇik which is, however, used in line 41 below.
[8] We may add yaḥ kaśchit here.
[9] Originally ha was incised in the place of ka.
[10] The intended name may be Ambaiya.
|