The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

29 paṭubhiḥ sakal-ārtha-dakshaiḥ || [15*] Vēd-ārtha-sāra-nipuṇair=amitaiḥ parïtā ||[1] lōkair=vvilōkita-ka-
30 [l]air=amalaiś=cha ramyā [|*] dēśyaiś=cha bhāṇḍa-nichayair=nnichit=āti-sārair=yā dēva-bhūmir=iva sad-vipu(bu)-
31 dhair=vvibhāti || [16*] Yasyāṁ Bhagavatī Dēvī dēva-dānava-pūjitā [|*] varadā mānavā- nāṁ tu Kalpāṁghri-
32 pa-tar-ūpamā || [17*] Virājitā dvāri ghana=pravēśa-vinirgat-ā[2]yāsita-lōka-lakshai[ḥ |*] ryā(yä) gōpurai-
33 r=uchchhrita-kūṭa-kōṭi-kshaṇa-dhvajībhūta-sitāṁ(t-ā)bhra-bhaṁgaiḥ || [18*] Adhishṭhitā kōṭi-sahasra-ratnaiḥ śrut-ā-
34 nvitaiḥ(tai)ś=ch=ānagha-parshadā vā[3] [|*] vimukta-māyair=amadair=udārair=yā bhū-surair=vvēda-parair=anindyai-
35 ḥ || [19*] sa cha pūrvv-ōktaḥ śrī-Bhillamāladēvō vārika-purassaras=tasyāś=cha śrī-mahā- parshat-svā-
36 dhyāyika-samēta-śrī-maṭhikāyāḥ sāsana-pū[rvvā]ṁ vyavasthāṁ prayachchhati || yathā maṭhik-ō-
37 ttara-dig-bhāgē sthita-prākār-ādhyantarē=’smadīyā kiyan-mātrā bhūmir=yā pravishṭā ta-
38 t-saṁva(ba)ndhē maṭhikayā=’smākaṁ prati-dīp-ōtsava-bhaṅga[ṁ*] vyāvahāruka-śrēshṭa[4]- Gaṁbhuvaka-drammāḥ śrōta-
39 kē[5] dēyā[ḥ*] chatvāriṁśad=aṅkatō=pi dra[6] 40 [|*] adhunā yaḥ kaśchid=dēvakīya-viprō vaṇijō[7] vā śrōtaka-saṁ-
40 varddhana-vyājēna=ānyēna vā prakārēṇa prākāra-bha[ṁ*]janāya kākatālīyō bhūtvā ātna(tma)- hananaṁ
41 vyājaṁ vā karōti sa mṛitō=pi śva-garddabha-chāṇḍāla-vad=drashṭavyaḥ [|*] vaṇijas=tu rājakulēna sa-
42 rvvasv-āpaharaṇaṁ karaṇīyaṁ tathā dēva-vārikānāṁ(ṇāṁ) śrōtakaṁ na dattaṁ chēt=tadā maṭhikā-dvāraṁ
43 dadatāṁ Bhagavatīṁ(tyai) vā pūjyāṁ(jāṁ) vidava(dha)tāṁ parshaṇ-madhyavartty=anyō Vā[8] ātma-hananaṁ karōti sa mṛi-
44 tō=pi śva-garddabha-chāṇḍāla-da(va)d=anayā sthityā vyavasth=ēyam=ā-chandr-ārkka-kālaṁ yāvad=ubhaya-va-
45 rgēṇ=āpi pālanīyā [|*] yas=tu punaḥ śrōtak-ōllaṁghana-vyājēna bhūmy-apahāraṁ karōti sa
46 paṁchabhir=mmahāpātakair=upapātakais=cha saṁpṛiktō bhavēta(vēt) || yathā ch= aitat-tathā vyavasthā-
47 dātā sva-matam=ārōpayati | mataṁ mama śrī-Bhillamāladēvasya vārika-purassarasya [|*]
48 Āsīt=Kāyastha-gōttrē śaśi-[ka][9]ra-vimalē Jōggapaiy-ābhidhānas=tasmād=Amvaipa[10]-sūnu- [r*]=nija-
49 kula-tilakō=bhūt=tataḥ sūri-sēvyaḥ | jātaḥ śrī-Śaṁbhudēdō(vō) vinaya-naya-yuta[ḥ*] sad-dhruvō va(ba)ndhu-
50 kāntō dha[r*]mmajñaḥ śāsanaṁ drāg=alikhad=anumatēn=ōbhayō spashṭam=ētat || [20*] maṁgalam=iti ||

_____________________________________________

t>

[1] The daṇḍas are superfluous.
[2] Better read vinirgam-āº.
[3] Better read parshadīyaiḥ.
[4] Read vyavahārika-śrēshṭhiº.
[5] I.e. śrōtaka-rūpēṇa.
[6] This is a contraction of dramma.
[7] The word vaṇija has been used here in the sense of vaṇik which is, however, used in line 41 below.
[8] We may add yaḥ kaśchit here.
[9] Originally ha was incised in the place of ka.
[10] The intended name may be Ambaiya.

Home Page