EPIGRAPHIA INDICA
TEXT[1]
[Metres : verses 1, 3-4, 6 Anushṭubh ; verse 2 Vaṁśastha ; verse 5 Śālinī.]
First Side.
1 [Siddhaṁ[2]] jayaś=ch=ābhyudayaś=cha || Labhatē sarvva-kāryēshu pūjayā gaṇanā yakaḥ |
vighna[ṁ*] nighnaṁ(ghnan) sa vaḥ pāyād=apāyād=Ga-
2 ṇanāyakaḥ || [1*] samadhigatapañchamahāśavda(bda)-mahāsāmantādhipati-Tagarapurapara-
mēsva(śva)ra-śrī-Sīlāra-na-
3 rēndra-Jīmūtavāhan-ākva(nva)ya-prasūta-suvarṇṇa-[Ga]ruḍadhvaj-[ā]bhimānamahōdadhi-sa-
(śa)raṇāgatavajrapaṁjar-ēty-ādi-
4 samasta-rāj-āvalī-samalaṁkṛita-mahāmaṇḍalēsva(śva)ra-śrīmach-Chhinturājadēva-kalyāṇa-
vijaya-rājyē ētadīya-ma-
5 hāmātya-śrī-Nāgaṇaiyē mahāsāndhivigrahika-śrī-Chāupyaiyē[3] nṛi(cha) na(va)rttamānē mahā-
maṇḍalēśvara-śrī[ma*]kchhi(ch-Chhi)nturājēna
6 pradatta[ṁ*] mahāmaṇḍalēś[v]a[ra]-śrī-Chāmuṇḍarāja(jaḥ) śrī-Saṁyāna-pattanaṁ
Prahōkūrisati[4] [|*] atha svakīya-puṇy-ōdayā[ta](yāt)
7 samadhigatāśēshapaṁchamahāśavda(bda)-mahāsāmantādhipati-nijabhujavikramāditta(tya)-
sāhasachakravartti-a[5]-
8 rimaṇḍalīkadhisā[6]bhuja[ṁ]ga-Lāḍā(ṭa)pra(prā)kārarāyadh[v]a[ṁ*]saka-vipaksharāyabhuag-
Garla[7]-u[5]bhayakuladhavala-vairi-
9 gaja[5]-aṁkusa(sa)-tṛi(tri)bhuvananīla-prabhṛiti-samasta-rāj-āvalī-samalaṁkṛita-mahāmaṇḍalēsva-
(śva)ra-śrī-Chāmuṇḍarā[ja]-
10 dēvēna[8] samanuśrā(śā)sati [Śaṁy]ānaṁ[[9] sarvvā[nyē(n=ē)va] sva-samva(mba)dhyamānakān=
anyā[n=a*]pi [ha]ṁyamanīya-mukhya-vallaṇa(bha)-vyavaharakavalkā[10]
11 smavyavaharaka[11] Alliya-Mahara-Madhumat-ādayaḥ[12] paura-mukhya(khyān) śrēshṭhi-Kēsari-
Suvarṇṇa-Kakkala(lān) vaṇijō(jaḥ) Uva-Suvarṇṇa-
12 Sōmaiy-ādayaḥ[12] tathā vishayī(yi)-Vērthalaiyaḥ(yaṁ) śālā-sthāna-mukhya-Yājñikara[ṁ*]
Nnaishayī[13] Kshi[ta]-Limvai(mbai)ya-Vēlaiya-Kēsavaiy-ā-
__________________________________________
[1] From impressions.
[2] Expressed by symbol.
[3] Better read Nāuº as in the Berlin Museum plates (ZDMG, Band 90, p. 283, text line 32).
[4] The intended reading seems to be pratipālayati.
[5] Sandhi has not been observed here.
[6] Read ºk-ādhīśaº.
[7] The intended expression is bhuj-ārgala.
[8] Read ºdēvē or dēvaḥ.
[9] The words sa ēva are here required if dēvēna is corrected to dēvē.
[10] Read vyavahāri-karaṇikān.
[11] Read saṁvyavahārikan.
[12] Read ºādīn.
[13] Read vishayiṇaḥ.
|