EPIGRAPHIA INDICA
13 dayaḥ[1] mahā-pārshika[2] Agasti-Gavī-Sīluva-Bhāskara[3]-Arjjuna-Dinakara-Dēdē[3]-Ā[r]ya-Si[ṁ]-
dūr-Āvi(di)tyavarṇṇa-prabhṛitīṁś=cha
14 sa[ṁ]disa(śa)ty=astu vaḥ samvi(saṁvi)ditaṁ yathā Chalā vibhūti[ḥ*] kshaṇa-bhaṁga(gi) yau-
vanaṁ Kṛitānta-dant-āntara-vartti jīvitaṁ(tam) | tadha(th=ā)py=avā(va)jñā para-
15 lōka-sādhanē nṛiṇām=ahō vismaya-kāri chēshṭitaṁ | (tam || 2) ity=avadhārya Śaka-nṛipa-kāl-
ātī[ta*]-samva(saṁva)tsara-śatēshu navasu shaṭ-paṁchāśa-
16 [d-a]dhikēshu Bhāva-samva(saṁva)tsar-āntarggata-Bhādrapada-va(ba)hula[3]-
amāvā[śy]āṁ(syāṁ) yatr=āṁkatō=pi Samva(Saṁva)t 956 [Bhādra]pada-va-
(ba)hula 15
17 saṁyātē apara-pakshē su-tīrthē snātvā dēvatā-pūjā-kṛitād=anantaraṁ Kautuka-maṭhik-ā-
rthaṁ[4] śrī-Bhagavatyā(ty-a)grē dīpa-prajvalan-ā-
18 rthaṁ svādhyāyika[3]-āgat-[ā]bhyāgata-Vrā(Brā)hmaṇa-pād-ābhyaṁga(ja)n-ārthaṁ svādhyā-
yika-Chīhaḍa-hastē [kṛit]-ōdak-ātisarggēṇa namasya-
19 vṛirttyā(ttyā) paramayā bhaktyā ghāṇakē samutpanna-tailya(la)-samutpanna-ghaṭika[5]-samaṁ
mahāmaṇḍalēsva(śva)ra-śrī-Chāmuṇḍarājēna
20 ghāṇakaḥ pradattaḥ [|*] tad=asya ghāṇaka[ṁ*] bhuṁjatō bhōjayatō vā na kēn=āpi pari-
paṁthanā karaṇīya || [6] chha[7] ||
Second Side
21 āchāṭa-bhaṭṭa[8]-pravēsa(śam) anādēśyam=anāśēdhyaṁ[9] | Va(Ba)hubhir=vvasudhā bhuktā
rājabhiḥ Sagar-ādibhiḥ | yasya ya-
22 sya yadā bhūmis=tasya tasya tadā phalaṁ(lam) || [3*] Sadyō-dānaṁ nir-āyāsaṁ s-āyāsaṁ
dīrgha-pālanaṁ(nam) | ata ēvava[10]-
23 rshayaḥ prāhur=ddānāch=chhrēyō=nupālanaṁ(nam) || [4*] Datvā(ttvā) bhūmiṁ bhāvinaḥ
pārthiv-ēṁdra[n*] bhūyō bhūyō yāchatē Rāmabhadraḥ |
24 sāmānyō=yaṁ dharmma-hē(sē)tu[r*]=nṛipāṇāṁ kālē kālē pālanīyō bhavadbhiḥ || [5*] iti muni-
vachanāny=avadhāryā(rya) samast-ā-
25 gāmi-nṛipatibhir=api pālana-dharmma-phala-lōbha ēva karaṇīyaḥ | na punas=ta[|*]-lōpana-
pāpa-kalaṁk-āgrēsa-
26 rēṇa kēn=āpi bhavitavyaṁ(vyam) || yastvam=ē[11]vam=abhyarthitō=pi lōbhād=a[jñā]na-timira
paṭal-āvṛita-matir=ā[12] chchhidya-
_____________________________________________
[1] Read ºādin.
[2] Read ºpārshadakān.
[3] Sandhi has not been observed here.
[4] Better read maṭhikāyāṁ.
[5] The intended word seems to be khalika.
[6]There is a visarga-like mark before this double daṇḍa.
[7] This marks the end of a section of the writing. See above, Vol. XXX, p. 218.
[8] Read a-chāṭa-bhaṭaº. The passage quoting certain usual terms governing the grant of land seems to be rather
out of place here.
[9] Read ºsēdhyam.
[10] Read ēv=aº.
[11] Read yas=tv=ēº.
[12] Read ºr=āchchhindyād=āº.
|