EPIGRAPHIA INDICA
33 taḥ(tā) [|*] na kēn=āpi kshūdrādakāstrēna[1] karaṇīyaḥ | Bahubhir=[v]vasudhā bhuktā
rājabhiḥ Sagar-ā-
34 di[bhiḥ |*] yasya yasya yadā bhūmiḥ(mis=)tasya tasya [tadā*] phalaṁ|(lam || 8)
Sadyō-dānaṁ nir-āyāsaṁ s-āyāsaṁ dīrgha-pāla-
35 naṁ(nam | ) ata ēv=avarshayaḥ[2] prāhu[r=dā]nāch=chhrēyō=nupālanaṁ(nam || 9) Iti
kamala-dal-āmvu(mbu)-viṁdu-lōl[ā]ṁ
36 śriyam=anu[chintya manu*]shya-jīvitaṁ [cha || 10*][3] Datvā(ttvā) bhūmiṁ bhāvina-
[ḥ*] pārtha(rthi)vēṁdrā[n*] bhūyō 2[4] yāchatē Rāmabhadrē(draḥ | ) sāmā-
37 nyō=yaṁ dharma-hē(sē)tu[r*]=nṛipāṇāṁ kālē 2[5] pālanīyō bhavadbhiḥ [ || 11*] samast-
āga(gā)mika-nṛipati[bhi*]r=adhi(pi)-
38 pālana-dharmma-phala-lōbha eva kata(ra)ṇīyaḥ [6]na punasta lōpana ēva karaṇīyaḥ | na
pu-
39 nastā(s=tal)-lōpana-pāpa-kalaṁk-āgrēṇa[sa]rēṇa[7] kēn=āpi bhavitavyaṁ yas=tam=ēvaṁ[8]=a-
40 bhyartthitō=pi lōbhād=ajñāna-timira-paṭalāṁ(l-ā)vṛita-matira[9]chchidyamānam=
anumōdē-
41 tu(ta)vā sa paṁchabhir=u[10]papātakaiḥ sa[ṁ]liptō Raurava(v-Ā)[ndha]ta(tā)miśrō(sr-ā)di-
narakō(kāṁ)ś=chiram=anubha[vi]-
42 shyati [|*] Sva-dattāṁ para-dattāmvā(ttāṁ vā) yō [harē]d=bhōjanaṁ[11] [|*] [sa*] vish-
ṭhāyāṁ tva(kṛi)mir=bhūtvā kṛimibhi[ḥ*] saha
43 pachyatē [ || 12*] Viṁdhy-āṭavīshv=a-tōyāsu supka-[12]kōṭara-vāsinaḥ [|*] mah-āhayō
hi jāyantē [bhō]-
44 jan-ākshayanī haraṁ(ra)nti yē[13] [ || 13*] Grā(Gā)m=ēkāṁ svarṇaṁ=ēkaṁ mvā(vā)
bhūmi(mē)r=apy=ēkam=aṁgulaṁ(lam | ) haraṁ(ra)n=naraka-
45 m=āpnōti yāvad=āhūta-saṁplavaṁ(vam || 14) Ārāmāṇāṁ srē(sa)hasrēṇa taḍāgānāṁ
Tu[14] śatēna cha [|*] ga-
46 vāṁ kōṭi-pradānēna grāsa-harttā na su(śu)ddhyati [ || 15*] Sha[sh]ṭhi(shṭi)r=vva-
rsha-sahasrāṇi svarggē tishṭha-
47 ti bhūmidaḥ [|*] āchchhēttā ch=ānumantā cha tāny=ēva narakaṁ vrajētu(jēt) || [16*]
yatha(thā) ch=aitad=ēvaṁ tathā
48 dhruv-āksharēṇa sva-matam=ārōpayati [|*] mataṁ mama maṇḍalēsva(śva)ra-śrī-
Vijja-rāṇakasya [|*]
49 likhitam=idam=uha(bha)y-ābhyarthitēṁ(tē)na maṇḍatē(lē)sva(śva)ra-śrī-Vīja[15]-rāṇaka-
(k-ā)dēśāta(śāt) dhruva-
50 Mamvā(mbā)laiyēna [|*] likhita-śāsanaṁ tat=pramāṇam=iti | maṅgalaṁ mahā-
śṛīḥ ||
_________________________________________
[1] Read kshudrō=pi vyāghātaḥ.
[2] Read ēv=arshayaḥ.
[3] This is only half of a stanza in Pushpitāgrā. The second half is generally quoted as sakalam=idam=udāhṛitaṁ
cha buddhvā na hi purushaiḥ para-kīrttayō vilōpyāḥ.
[4] I.e. bhūyō bhūyō.
[5] I.e. kālē kālē.
[6] The following 13 letters (from na to karaṇīyaḥ | ) are redundant.
[7] Read ºāgrēsarēṇa.
[8] In this context, we have often yas=tv=ēvamº.
[9] Read ºr=āchchhindyād=āº.
[10] Read ºr=mahāpātakair=uº.
[11] Read harēd=bhōjana-nīvakām.
[12] Read śushka.
[13] Better read bhōjan-ākshaya-nīvihāḥ for the sake of the metre.
[14] Omit this syllable for the sake of the metre.
[15] As already indicated above, the name is spelt as Vija in line 4 and as Vijja in lines 8 and 48, while it is spelt
as Vījala in line 7.
|