EPIGRAPHIA INDICA
19 maviyōgadushṭa[1] kadalī-garvbha-vadachasāraḥ[2] saṁsāraḥ sahaja-jarā-maraṇā-sā-
20 dhāraṇakaṁ sa(śa)rīrakaṁ pavana-dhavaliīa[3]-kamalinī-dala-gata-jala-lava ity=ā-
21 yushī[4] matva dṛiḍhayaṁnti[5] Kṛita-Trētā-Dvāparēshu tapō=tyarthaṁ prasa(śa)syatē
[|*][6] dānam=ē-
22 kaṁ Kalau yugē |[| 3*] tathā ch=ōktaṁ bhagavatā Vyāsēna [|*] Agnēr=apatyaṁ
prathamaṁ suvarṇṇaṁ
23 bhūr=vvaishṇavī Sūrya-sūtāṁ(tā)ś=cha gāvaḥ |[7] lōka-trayaṁ tēna hi dattam=aka-
(ksha)yaṁ(yam || 4)[8] Āsphōṭa[ya] ṁ-
24 ti pitaraḥ pravalganti pitāmahāḥ [|*] bhūmidō=smin=kulē jātaḥ [sa] naḥ saṁtāra-
Second Plate
25 i(yi)shyati [|| 5*] Bhūmi-dānaṁ su-pā[tr]ēshu su-tīrthēshu su-parvvasu [|*] agādhā yatra
saṁsā
26 syattaraṇaṁ bhavēt[9] [|| 6*] Bhūmi-dānasya pushpāṇi phalaṁ svarggē Puraṁdaraḥ
(ra || 7*)[10] mātā-pitrō-
27 r=ā[tva]ni[11][ś=cha] śrēyā(yō)-rthinō(nā) mayā Śaka-nṛipa-kāl-ātīta-samva(saṁva)-
tsara-śatēshu navasu saptati-
28 paṁcharadhikēshu[12] Vijaya-samva(saṁva)tsar-ānva(nta)rggata-Kārti(tti)ka-
vadi-paṁchada[ś]yām saṁjāta-sūrya-graha-
29 ṇē su-tīrthē snātvā Trailōk[y]achakshushē nānāvidha-kusuma-ślāghyam-arghaṁ datvā- (ttvā) Trailōkyastā(svā)-
30 minaṁ(nam) abhyartha(rchya) śrī-Kautuka-ma[ṭhi]kā=prabhujyamāna-Kēṇasā-grāmī
varshē trīṇi śiriḍi-
31 kā-dramma-pratīthē[13] svādhyāï(yi)ka-gṛihasthadinaṁ[14] prati [bhō]jan-ākshayaṇī[15]
paṁchaviṁsva(śa)ti-Vvā(Brā)hma-
32 ṇānāṁ vidhāya uparōvi(pi)ta-vī(nī)vī-[va(ba)ndha]kaṁ kṛit-ōdak-āti-sarggēṇa
parama-bhaktyā pratipādi-
______________________________________________
[1] Read svarga-vāsān=naraka-pāta-samam=ishṭa-samāgama-viyōga-duhkham (C. P. No. 24 of 19 56-57 ; cf. above.
Vol. XXV, p. 59, text lines 46-47).
[2] Read ºgarbbha-vad=asāraḥ or ºvach=ch=āsāraḥ.
[3] Read prachālita.
[4] Read ºlava-vad=āyur=iti.
[5] Read muni-vachanāni dṛiḍhayanti dāna-phalam=ity=avadhārya.
[6] The passage munayō=ṭra praśaṁsanti has been omitted here through oversight.
[7] The daṇḍa is wrongly placed between va and the visarga.
[8] The second half of the stanza should have been : lōka-trayaṁ tēna bhavēd=dhi dattaṁ yaḥ-kāñchanaṁ gāñ=cha
mahiñ=cha dadyāt.
[9] Read agādh-āpāra-saṁsāra-sāgar-ōttaraṇaṁ bhavēt (cf. above, Vol. XXV, p. 60, text lines 53-54).
[10] This is only half of a stanza in Anushṭubh. The first half is sometimes quoted as dhavalāny=ātapatrāṇi dantinaś=cha mad-ōddhatāḥ (cf. loc. cit., text line 54).
[11] Read ātmanaº.
[12] Read paṁchasaptaty-adhiº.
[13] The language is defective here. But the idea seems to be ºgrāma-sambaddhēna prati-varsha-dātavya-tri-drammamātra-śiriḍik-ākhya-pratyāyēna kṛitāṁ.
[14] Read gṛihasth-ādīn.
[15] Read ºākshaya-nīvīṁ.
|