The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

14 Parēyī-grāma-samāvāsē dvi-navaty-adhika-śat-ōpēta-sahasratamē samva(saṁva)- tsarē Chaitrē māsi Kṛipṇa(shṇa)-pakshē pañchagyāṁ(myāṁ) tithāv=aṅkatō=pi Samva(Saṁva)t 1192 Chaitra-vadi 5
15 Bhaumē Vishuvat-saṁkrāntau puṇya-tīrth-ōdakēna vidhivat=snātvā dēva-manushya- pitṛin=saṁtarpya Bhāskara-pūjā-purassaraṁ char-āchara-guruṁ bhagavantaṁ Bha- vānī-patim=abhyarchchya hutabhuji
16 hutvā mātā-pitrōr=ātmanaś=cha puṇya-yāśō-vivṛiddhayē Pāṭaliputra-bhaṭṭāgrahāra- vinirggatāya Kautsa-gōtrāya Āṅgirasa-Amva(s-Āmba)rīsha-Yau-
17 vanāśva-tripravarāya Avasathi-Dēvaḍha-prapautrāya Dvivēda-Sahāraṇa-pautrāya ṭhakkura- śrī-Śrīpāla-putrāya paṇḍita-Sōmēśarmmaṇē Vrā(Brā)hmaṇā-
18 ya kuśa-latā-pūtēna hast-ōdakēna svasti-vāchana-pūrvva[ṁ] chandr-ārkka-sama-kālaṁ putra-pautr-ādy-anvay-ānugāmitvēna śāsanaṁ kṛitvā sa-pādaṁ pada-dvayaṁ datta-
19 m | tathā Paṇikavaḍa-bhaṭṭāgrahāra-vinirggatāya Gautama-gōtrāya Gautama-Ā(m-Ā)- ṅgirasa-A(s-Ā)ya(yā)[sya]-tripravarāya Dīkshita-Kēśava-prapautrāya Dīkshita-Vāma-
20 nasvāmi-pautrāya Dīkshita-Dēvēndra-putrāya Dīkshita-Nārāyaṇaśarmmaṇē Vrā(Brā)- hmaṇāya Ti[*]tirī-pattalāyāṁ Pipalahā | Kōlavā-pattalāyāṁ Vasauhā |
21 Vāndiuri-pattalāyāṁ Gōulā | Navaraṭha-pattalāyām Dādarī | Mahisiṇēha-pattalāyāṁ Dēnavāḍa | ēshu grāmēshv=ētadīyāṁ
22 bhūmim=ādāya prāk=parivarttē dattam=Ērachchha-pattalāyām=Astavāla-grāmaṁ |[1] Mahisiṇēha-pattalāyāṁ Valahauḍā-grāmē ch=ai-

t>

Second Plate

23 tadïyāṁ bhūmiṁ rājñī-Lakhamādēvi(vī)-satka-purōhita-Nādūkēn=āsya dattatvān=Nandā- vaṇa[2]-pattalāyāṁ Ḍāvaha[3]-grā-
24 mē ch=aitadīyāṁ bhūmiṁ Ṭhakkura-śrī-Śrīpāla-putra-Sōmēkēn=āsya dattatvāt=Tiṁtirī- pattalāyāṁ Pipalahā-grā-
25 mē ch=aitadīyāṁ bhūmiṁ gṛihītvā parivarttē pada-chatushṭaya[ṁ] dattam | tathā Pāṭaliputra-bhaṭṭāgrahāra-vinirggatāya Kautsa-gōtrāya Āṅgi-
26 rasa-A(s-Ā)mbarīsha-Yauvanāśva-tripravarāya Avasathi-Dēvaḍha-prapautrāya Dvi- vēda-Sahāraṇa-pautrāya Ṭhakkura-śrī-Śrīpāla-putrāya Paṇḍi-
27 ta-Sahajūsa(śa)rmmaṇē Vrā(Brā)hmaṇāya mahārājñī-śrī-Vālhaṇadēvy=āsmad-anumatyā Tiṁtirī-pattalāyāṁ Pipalahā-grāmē dattatvād=ētadīyām bhūmiṁ rā-
28 jñī-śrī-Chāndaladēvyā[4] ch=āsmad-anumatyā Kōlavā-pattalāyāṁ Mahuālī-grāmē datta- tvād=ētadīyāṁ bhūmim=ādāya parivarttē pād-ōna-pa[da]-dvayaṁ datta-
29 m=iti matvā bhavadbhir=ājñā-ś[r*]avaṇa-vidhēyair=bhūtvā bhōga-paśu-hiraṇya-kara-śulk- ādi-sarvvam=ēbhyaḥ samupanētavyam | tad=ēnamē(d=ē)shāṁ sa-mandi[ra]-
30 prākāraṁ sa-nirggama-pravēśaṁ sa-sarvv-āśan-ēkshu-kuśuma(sumbha)-[kā]rppāsa-saṇ- āmra-madhuk-ādi-bhūruhaṁ sa-vana-khani-nidhānaṁ sa-lōha-lavaṇa-tṛiṇa-parṇṇ-ādy-ā-
31 karaṁ sa-talla-taḍāga-nadī-parvvataṁ sa-gartta-chatvar-ōsharaṁ sa-kāshṭh-ēshṭakā- pāshāṇaṁ sa-gōkulaṁ sa-kāru-karshaka-vaṇig-vāstavyaṁ sa-paśu-mṛiga-viha-

____________________________________________________

[1] The daṇḍa is superfluous.
[2] The reading may also be Nandavēṇa.
[3] The reading may also Ḍavēha.
[4] The reading may also be Chandēlaº.

Home Page