EPIGRAPHIA INDICA
14 Parēyī-grāma-samāvāsē dvi-navaty-adhika-śat-ōpēta-sahasratamē samva(saṁva)-
tsarē Chaitrē māsi Kṛipṇa(shṇa)-pakshē pañchagyāṁ(myāṁ) tithāv=aṅkatō=pi
Samva(Saṁva)t 1192 Chaitra-vadi 5
15 Bhaumē Vishuvat-saṁkrāntau puṇya-tīrth-ōdakēna vidhivat=snātvā dēva-manushya-
pitṛin=saṁtarpya Bhāskara-pūjā-purassaraṁ char-āchara-guruṁ bhagavantaṁ Bha-
vānī-patim=abhyarchchya hutabhuji
16 hutvā mātā-pitrōr=ātmanaś=cha puṇya-yāśō-vivṛiddhayē Pāṭaliputra-bhaṭṭāgrahāra-
vinirggatāya Kautsa-gōtrāya Āṅgirasa-Amva(s-Āmba)rīsha-Yau-
17 vanāśva-tripravarāya Avasathi-Dēvaḍha-prapautrāya Dvivēda-Sahāraṇa-pautrāya ṭhakkura-
śrī-Śrīpāla-putrāya paṇḍita-Sōmēśarmmaṇē Vrā(Brā)hmaṇā-
18 ya kuśa-latā-pūtēna hast-ōdakēna svasti-vāchana-pūrvva[ṁ] chandr-ārkka-sama-kālaṁ
putra-pautr-ādy-anvay-ānugāmitvēna śāsanaṁ kṛitvā sa-pādaṁ pada-dvayaṁ datta-
19 m | tathā Paṇikavaḍa-bhaṭṭāgrahāra-vinirggatāya Gautama-gōtrāya Gautama-Ā(m-Ā)-
ṅgirasa-A(s-Ā)ya(yā)[sya]-tripravarāya Dīkshita-Kēśava-prapautrāya Dīkshita-Vāma-
20 nasvāmi-pautrāya Dīkshita-Dēvēndra-putrāya Dīkshita-Nārāyaṇaśarmmaṇē Vrā(Brā)-
hmaṇāya Ti[ṁ*]tirī-pattalāyāṁ Pipalahā | Kōlavā-pattalāyāṁ Vasauhā |
21 Vāndiuri-pattalāyāṁ Gōulā | Navaraṭha-pattalāyām Dādarī | Mahisiṇēha-pattalāyāṁ
Dēnavāḍa | ēshu grāmēshv=ētadīyāṁ
22 bhūmim=ādāya prāk=parivarttē dattam=Ērachchha-pattalāyām=Astavāla-grāmaṁ |[1]
Mahisiṇēha-pattalāyāṁ Valahauḍā-grāmē ch=ai-
Second Plate
23 tadïyāṁ bhūmiṁ rājñī-Lakhamādēvi(vī)-satka-purōhita-Nādūkēn=āsya dattatvān=Nandā-
vaṇa[2]-pattalāyāṁ Ḍāvaha[3]-grā-
24 mē ch=aitadīyāṁ bhūmiṁ Ṭhakkura-śrī-Śrīpāla-putra-Sōmēkēn=āsya dattatvāt=Tiṁtirī-
pattalāyāṁ Pipalahā-grā-
25 mē ch=aitadīyāṁ bhūmiṁ gṛihītvā parivarttē pada-chatushṭaya[ṁ] dattam | tathā
Pāṭaliputra-bhaṭṭāgrahāra-vinirggatāya Kautsa-gōtrāya Āṅgi-
26 rasa-A(s-Ā)mbarīsha-Yauvanāśva-tripravarāya Avasathi-Dēvaḍha-prapautrāya Dvi-
vēda-Sahāraṇa-pautrāya Ṭhakkura-śrī-Śrīpāla-putrāya Paṇḍi-
27 ta-Sahajūsa(śa)rmmaṇē Vrā(Brā)hmaṇāya mahārājñī-śrī-Vālhaṇadēvy=āsmad-anumatyā
Tiṁtirī-pattalāyāṁ Pipalahā-grāmē dattatvād=ētadīyām bhūmiṁ rā-
28 jñī-śrī-Chāndaladēvyā[4] ch=āsmad-anumatyā Kōlavā-pattalāyāṁ Mahuālī-grāmē datta-
tvād=ētadīyāṁ bhūmim=ādāya parivarttē pād-ōna-pa[da]-dvayaṁ datta-
29 m=iti matvā bhavadbhir=ājñā-ś[r*]avaṇa-vidhēyair=bhūtvā bhōga-paśu-hiraṇya-kara-śulk-
ādi-sarvvam=ēbhyaḥ samupanētavyam | tad=ēnamē(d=ē)shāṁ sa-mandi[ra]-
30 prākāraṁ sa-nirggama-pravēśaṁ sa-sarvv-āśan-ēkshu-kuśuma(sumbha)-[kā]rppāsa-saṇ-
āmra-madhuk-ādi-bhūruhaṁ sa-vana-khani-nidhānaṁ sa-lōha-lavaṇa-tṛiṇa-parṇṇ-ādy-ā-
31 karaṁ sa-talla-taḍāga-nadī-parvvataṁ sa-gartta-chatvar-ōsharaṁ sa-kāshṭh-ēshṭakā-
pāshāṇaṁ sa-gōkulaṁ sa-kāru-karshaka-vaṇig-vāstavyaṁ sa-paśu-mṛiga-viha-
____________________________________________________
[1] The daṇḍa is superfluous.
[2] The reading may also be Nandavēṇa.
[3] The reading may also Ḍavēha.
[4] The reading may also be Chandēlaº.
|