EPIGRAPHIA INDICA
with the districts round Ichchhawar in the Pailani Tahsil of the Banda District. Ērachchha-pattalā may be the same as the Ērachha vishaya of the Mahoda plate,[1] the name of which has
been preserved in that of modern Erich on the Betwa, about sixty miles from Mahoda. Navaraṭha-pattalā seems to be the same as the Navarāshṭra-maṇḍala vishaya of the Charkhari plates,[2] while
the names of Vāndiuri, Tintirī-pattalā and Pipalahā remind us respectively of the Banda District,
the Teonthar Tahsil of the former Rewa State and the Pipalōau durga mentioned in the Alhaghat inscription.[3] The district of Navarāshṭra was situated on the river Yamunā.
TEXT[4]
[Metres : verse 1, 4-9, 13 Anushṭubh ; verses 2-3 Śārdūlavikrīḍita ; verse 10 Indravajrā ; verse
11 Sālinī ; verse 12 Mālinī.]
First Plate
1 Siddham[5] Svasti | Jayaty=āhlādayan=viśvaṁ Viśvēśvara-śirō-dhṛitaḥ | Chandrātrēya-narē-
ndrāṇāṁ vaṁśaś=chandra iv=ōjjvalaḥ || [1*] tatra pravarddhamānē vi-
2 rōdhi-vijaya-bhrājishṇu-Jayaśakti-Vijayaśakty-ādi-vīr-āvirbhāva-bhāsvarē paramabhaṭṭā-
raka-mahārājāḍhirāja-paramēśvara-śrī-Kīrttiva-
3 rmmadēva-pād-ānudhyāta-paramabhaṭṭāraka-mahārājādhirāja-paramēśvara-śrī-Pṛithvī-
varmmadēva-pāḍ-ānudhyāta-paramabhaṭṭāraka-mahārājādhirā-
4 ja-paramēśvara-paramamāhēśvara-śrī-Kālañjar-ādhipati-śrīman-Madanavarmmadēvō
vijayī || Saundaryam=Makaradhvajē jalani-
5 dhau gāmbhīryam=aryē divō=py=aiśvaryaṁ Dhishaṇē dhiyaṁ cha Tapasaḥ satyām cha
vāchaṁ sutē | sṛishṭv=ābhyāsa-vasā(śā)d=gatē pariṇatiṁ nirmmāṇa-śilpē dhru-
6 vaṁ yatr=āsau niramāyy=ananya-sadṛiśō Dhātrā guṇānāṁ gaṇaḥ || [2*] api cha | Tan=
naḥ sarvva-samīhit-ārtha-ghaṭanā-lapdha(bdha)-pratishṭhaṁ janē rājñ=ānēna manōrath-
ādhika-
7 dhana-tyāgaiḥ pramṛishṭaṁ yaśaḥ | yad-dānāḍ=iti lajjitair=iva chiraṁ chāmīkar-ādri-
sthalī-sankrā(saṁkrā)nta-pratimair=adhō-mukhatayā kalapadrumaiḥ sthīyatē |[ | 3*]
sa ēsha
8 durvvishahatara-pratāpa-tāpita-sakala-ripu-kulaḥ kula-vadhūm=iva vasundharāṁ nirā-
kulāṁ paripālayann=avikala-vivēkaṁ(ka)-nirmmalīkṛita-matiḥ | Ma-
9 hisiṇēha-vishay-āntaḥpāti-Valahauḍā-grām-ōpagatān=Vrā(n=Brā)hmaṇān=anyāṁś=cha
mānyān=adhikṛitān=kuṭumpi(mbi)-kāyastha-dūta-vaidya-mahattarān=Mēda-Chaṇḍā-
10 la-paryantān=sarvvān=saṁvō(bō)dhayati samājñāpayati ch=āstu vaḥ saṁviditaṁ yath=
ōpari-likhitē=smin=grāmē sa-jala-sthalē sa-sthāvara-jaṅgamē sva-sīm-ā[va]chchhinnē
s-ā-
11 dha-ūrddhvē bhūta-bhavishyad-va[r*]ttamāna-niḥśēsh-āṭā(dā)ya-sahitē pratishiddha-chāṭ-
ā[d]i-pravēśē cha kshata-pad-āshṭaka-madhyē[6]=smābhir=ibha-kalabha-karṇṇa-tāla-taralā-
[ṁ*] dra-
12 viṇa-saṁpadaṁ pratipadya vidyud-ālōka-lōlupaṁ cha lōk-ādhi[pa*]tyaṁ matvā matt-
āṅgan-āpāṅga-vibhrama-bhaṅguraṁ cha jagaj-jīvitam=avadhārya paryanta-paritāpi-
13 nīm=āpāta-mātra-madhurāṁ ch=āśēsha-vishaya-paraṁparāṁ paribhāvya rambhā-stambha-
vad=asāraṁ saṁsāram=avalōkya lōk-āntara-sahacharaṁ dharmmam=ēkam=ākalaya-
dbhiḥ
_______________________________________________
[1] Above, Vol. XVI, pp. 9 ff.
[2] Ibid., Vol.XX, pp. 125 ff.
[3] Ind. Ant., Vol. XVIII, pp. 213-14.
[4] From the original plates and impressions.
[5]Expressed by symbol.
[6] Better read ºashṭakānāṁ madhyē with the preceding adjectives in the sixth case-ending plural.
|