The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

with the districts round Ichchhawar in the Pailani Tahsil of the Banda District. Ērachchha-pattalā may be the same as the Ērachha vishaya of the Mahoda plate,[1] the name of which has been preserved in that of modern Erich on the Betwa, about sixty miles from Mahoda. Navaraṭha-pattalā seems to be the same as the Navarāshṭra-maṇḍala vishaya of the Charkhari plates,[2] while the names of Vāndiuri, Tintirī-pattalā and Pipalahā remind us respectively of the Banda District, the Teonthar Tahsil of the former Rewa State and the Pipalōau durga mentioned in the Alhaghat inscription.[3] The district of Navarāshṭra was situated on the river Yamunā.

TEXT[4]

[Metres : verse 1, 4-9, 13 Anushṭubh ; verses 2-3 Śārdūlavikrīḍita ; verse 10 Indravajrā ; verse 11 Sālinī ; verse 12 Mālinī.]

First Plate

1 Siddham[5] Svasti | Jayaty=āhlādayan=viśvaṁ Viśvēśvara-śirō-dhṛitaḥ | Chandrātrēya-narē- ndrāṇāṁ vaṁśaś=chandra iv=ōjjvalaḥ || [1*] tatra pravarddhamānē vi-
2 rōdhi-vijaya-bhrājishṇu-Jayaśakti-Vijayaśakty-ādi-vīr-āvirbhāva-bhāsvarē paramabhaṭṭā- raka-mahārājāḍhirāja-paramēśvara-śrī-Kīrttiva-
3 rmmadēva-pād-ānudhyāta-paramabhaṭṭāraka-mahārājādhirāja-paramēśvara-śrī-Pṛithvī- varmmadēva-pāḍ-ānudhyāta-paramabhaṭṭāraka-mahārājādhirā-
4 ja-paramēśvara-paramamāhēśvara-śrī-Kālañjar-ādhipati-śrīman-Madanavarmmadēvō vijayī || Saundaryam=Makaradhvajē jalani-
5 dhau gāmbhīryam=aryē divō=py=aiśvaryaṁ Dhishaṇē dhiyaṁ cha Tapasaḥ satyām cha vāchaṁ sutē | sṛishṭv=ābhyāsa-vasā(śā)d=gatē pariṇatiṁ nirmmāṇa-śilpē dhru-
6 vaṁ yatr=āsau niramāyy=ananya-sadṛiśō Dhātrā guṇānāṁ gaṇaḥ || [2*] api cha | Tan= naḥ sarvva-samīhit-ārtha-ghaṭanā-lapdha(bdha)-pratishṭhaṁ janē rājñ=ānēna manōrath- ādhika-
7 dhana-tyāgaiḥ pramṛishṭaṁ yaśaḥ | yad-dānāḍ=iti lajjitair=iva chiraṁ chāmīkar-ādri- sthalī-sankrā(saṁkrā)nta-pratimair=adhō-mukhatayā kalapadrumaiḥ sthīyatē |[ | 3*] sa ēsha
8 durvvishahatara-pratāpa-tāpita-sakala-ripu-kulaḥ kula-vadhūm=iva vasundharāṁ nirā- kulāṁ paripālayann=avikala-vivēkaṁ(ka)-nirmmalīkṛita-matiḥ | Ma-
9 hisiṇēha-vishay-āntaḥpāti-Valahauḍā-grām-ōpagatān=Vrā(n=Brā)hmaṇān=anyāṁś=cha mānyān=adhikṛitān=kuṭumpi(mbi)-kāyastha-dūta-vaidya-mahattarān=Mēda-Chaṇḍā-
10 la-paryantān=sarvvān=saṁvō(bō)dhayati samājñāpayati ch=āstu vaḥ saṁviditaṁ yath= ōpari-likhitē=smin=grāmē sa-jala-sthalē sa-sthāvara-jaṅgamē sva-sīm-ā[va]chchhinnē s-ā-
11 dha-ūrddhvē bhūta-bhavishyad-va[r*]ttamāna-niḥśēsh-āṭā(dā)ya-sahitē pratishiddha-chāṭ- ā[d]i-pravēśē cha kshata-pad-āshṭaka-madhyē[6]=smābhir=ibha-kalabha-karṇṇa-tāla-taralā- [ṁ*] dra-
12 viṇa-saṁpadaṁ pratipadya vidyud-ālōka-lōlupaṁ cha lōk-ādhi[pa*]tyaṁ matvā matt- āṅgan-āpāṅga-vibhrama-bhaṅguraṁ cha jagaj-jīvitam=avadhārya paryanta-paritāpi-
13 nīm=āpāta-mātra-madhurāṁ ch=āśēsha-vishaya-paraṁparāṁ paribhāvya rambhā-stambha- vad=asāraṁ saṁsāram=avalōkya lōk-āntara-sahacharaṁ dharmmam=ēkam=ākalaya- dbhiḥ

_______________________________________________

t>

[1] Above, Vol. XVI, pp. 9 ff.
[2] Ibid., Vol.XX, pp. 125 ff.
[3] Ind. Ant., Vol. XVIII, pp. 213-14.
[4] From the original plates and impressions.
[5]Expressed by symbol.
[6] Better read ºashṭakānāṁ madhyē with the preceding adjectives in the sixth case-ending plural.

Home Page