EPIGRAPHIA INDICA
4 ra[ma*]bhaṭṭāraka-mahārājādhirāja-paramēśvara-paramamāhēśvara-śrī-Kālaṁjar-ādhipati-
śrīmat-Paramarddidēvā(vō) vijayī [|*]
5 sa ēsha durvvishahatara-pratāpa-tāpita-sakala-ripu-kulaḥ kula-vadhūm=iva vasuṁdharān=
nirākulāṁ paripālayann=avikala-vivēka-nirmmalīkṛita-ma-
6 tiḥ | Duḍuhī-vishay-āntaḥpāti-Vavauḍā-grām-ōpagatān=Vrā(n=Brā)hmaṇān=anyāṁś=cha
mānyān=adhikṛitān-kuṭuṁvi(bi)-kāyastha-dūta-vaidya-mahattarām=Mēda-Chaṇḍāla-
paryantā-
7 n=sarvvān=sa[m]vō(mbō)dhayati samājñāpayati ch=āstu vaḥ samvi(saṁvi)ditaṁ yath=
ōpari-likhitō=yaṁ grāmaḥ sa-jala-sthalaḥ sa-sthāvara-jaṅgamaḥ sva-sīm-āvachchhinnaḷ
s-ādha-
8 ūrddhō(rdhvō) bhūta-bhavishyad-varttamāna-niḥśēsh-ādāya-sahitaḥ pratishiddha-chāṭ-ādi-
pravēśaś=ch=āsmābhiḥ śrī-Sallakshaṇavilāsapurē ēkōna-chatvāri[ṁ*]śad-adhi-
9 ka-śata-dvay-ōpēta-sahasratamē saṁvatsarē Phālgunē māsi kṛishṇa-pakshē
chaturthyāṁ tithāv=aṅkatō=pi Saṁvat 1239 Phālguna-vadi 4 Bhauma-vārē
puṇya-tī-
10 rth-ōdakēna vidhivat=snātvā dēv-ādīn=saṁtarpya Bhāskara-pūjā-puraḥsaraṁ char-āchara-
guruṁ bhagavaṁtaṁ Bhavānīpatim=abhyarchya hutabhuji hutvā mātā-pi-
11 trōr=ātmanaś=cha puṇya-yaśō-vivṛidha(ddha)yē Pāṭalīputra-nagara-vinirggatāya Kautsa-
gōtrāya | Ādvārshi-Āmvirshi-Yōvanāsa-triḥpravarāya[1] Vājasa-
12 nēya-śākh-ādhyāyinē ṭha| Sahāraṇa-prapautrāya ṭha| Śrīpāla-pautrāya ṭha| Dhāiṁ-
putrāya paṁ | Padumadharaśarmmaṇē Vrā(Brā)hmaṇāya kuśa-latā-pūtēna
13 hast-ōḍakēna svasti-vāchana-pūrvvañ=chaṁdr-ārkka-samakālaṁ putra-pautr-ādy-anvay-
ānugāmi śāsanaṁ kṛitvā pradatta iti matvā bhavadbhir=ājñā-śravaṇa-vidhē-
14 yair=bhūtvā bhāga-bhōg-ādikaṁ sarvvam=asmai samupanētavyaṁ tad=ēnam=asya grāmaṁ
sa-maṁdira-prākāraṁ sa-nirggama-pravēśaṁ sa-sarvv-āśan-ēkshu-karppā-
15 sa-kusuma(mbha)-saṇ-āmra-madhūk-ādi-bhūruhaṁ sa-vana-khani-nidhāna[ṁ*] sa-lōha-
lavaṇa-tṛiṇa-parṇṇ-ādy-ākaram=aparair=api sīm-āntarggatair=vvastubhiḥ sahitaṁ
sa-vā(bā)-
16 hya(hy-ā)ntar-ādāyaṁ bhuñjānasya na kēn=āpi vādhā kāryā | atra cha rājapurush-
ādibhiḥ svaṁ svam=ābhāvyaṁ pariharttavyam=idañ=ch=āsmad-dānam=anāchchhē-
17 dyam=anāhāryañcha(ñ=ch=ē)ti bhāvibhir=api bhūmi-pālaiḥ pālanīyam=iti || uktañ=cha ||
Śaṁkhaṁ bhadr-āśa(sa)naṁ chchha(chha)tra[ṁ*] var-āsvā(śvā) vara-vāraṇāḥ | bhūmi-
dānasya
18 pushyāṇi phalaṁ svarggaḥ Purandara || Bhūmiṁ yaḥ pratigṛihṇāti yaś=cha bhūmiṁ praya-
chchhati | ubhau tau puṇya-karmmāṇau niyataṁ svargga-gāmi-
19 nau|| Shashṭiṁ varsha-sahasrāṇi svarggē vasati bhūmidaḥ āchchhēttā ch=ānumantā cha tāny-
ēva narakē vasēta(sēt) || sva-hastō=ya[ṁ*] rā-
20 ja-śrīmat-Paramarddidēvasya matam=mama | likhitañ=cha dharmmalēkhi-ṭhakkura-śrī-
Vishṇukēna | utkīrṇṇa[ṁ*] Pālhaṇēna [||*]
_________________________________________________
[1] Read Āṅgiras-Āmbarīsha-Yavvanāśva-tripravarāya.
|