The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

4 ra[ma*]bhaṭṭāraka-mahārājādhirāja-paramēśvara-paramamāhēśvara-śrī-Kālaṁjar-ādhipati- śrīmat-Paramarddidēvā() vijayī [|*]
5 sa ēsha durvvishahatara-pratāpa-tāpita-sakala-ripu-kulaḥ kula-vadhūm=iva vasuṁdharān= nirākulāṁ paripālayann=avikala-vivēka-nirmmalīkṛita-ma-
6 tiḥ | Duḍuhī-vishay-āntaḥpāti-Vavauḍā-grām-ōpagatān=Vrā(n=Brā)hmaṇān=anyāṁś=cha mānyān=adhikṛitān-kuṭuṁvi(bi)-kāyastha-dūta-vaidya-mahattarām=Mēda-Chaṇḍāla- paryantā-
7 n=sarvvān=sa[m]vō(mbō)dhayati samājñāpayati ch=āstu vaḥ samvi(saṁvi)ditaṁ yath= ōpari-likhitō=yaṁ grāmaḥ sa-jala-sthalaḥ sa-sthāvara-jaṅgamaḥ sva-sīm-āvachchhinnaḷ s-ādha-
8 ūrddhō(rdhvō) bhūta-bhavishyad-varttamāna-niḥśēsh-ādāya-sahitaḥ pratishiddha-chāṭ-ādi- pravēśaś=ch=āsmābhiḥ śrī-Sallakshaṇavilāsapurē ēkōna-chatvāri[*]śad-adhi-
9 ka-śata-dvay-ōpēta-sahasratamē saṁvatsarē Phālgunē māsi kṛishṇa-pakshē chaturthyāṁ tithāv=aṅkatō=pi Saṁvat 1239 Phālguna-vadi 4 Bhauma-vārē puṇya-tī-
10 rth-ōdakēna vidhivat=snātvā dēv-ādīn=saṁtarpya Bhāskara-pūjā-puraḥsaraṁ char-āchara- guruṁ bhagavaṁtaṁ Bhavānīpatim=abhyarchya hutabhuji hutvā mātā-pi-
11 trōr=ātmanaś=cha puṇya-yaśō-vivṛidha(ddha)yē Pāṭalīputra-nagara-vinirggatāya Kautsa- gōtrāya | Ādvārshi-Āmvirshi-Yōvanāsa-triḥpravarāya[1] Vājasa-
12 nēya-śākh-ādhyāyinē ṭha| Sahāraṇa-prapautrāya ṭha| Śrīpāla-pautrāya ṭha| Dhāiṁ- putrāya paṁ | Padumadharaśarmmaṇē Vrā(Brā)hmaṇāya kuśa-latā-pūtēna
13 hast-ōḍakēna svasti-vāchana-pūrvvañ=chaṁdr-ārkka-samakālaṁ putra-pautr-ādy-anvay- ānugāmi śāsanaṁ kṛitvā pradatta iti matvā bhavadbhir=ājñā-śravaṇa-vidhē-
14 yair=bhūtvā bhāga-bhōg-ādikaṁ sarvvam=asmai samupanētavyaṁ tad=ēnam=asya grāmaṁ sa-maṁdira-prākāraṁ sa-nirggama-pravēśaṁ sa-sarvv-āśan-ēkshu-karppā-
15 sa-kusuma(mbha)-saṇ-āmra-madhūk-ādi-bhūruhaṁ sa-vana-khani-nidhāna[ṁ*] sa-lōha- lavaṇa-tṛiṇa-parṇṇ-ādy-ākaram=aparair=api sīm-āntarggatair=vvastubhiḥ sahitaṁ sa-vā(bā)-
16 hya(hy-ā)ntar-ādāyaṁ bhuñjānasya na kēn=āpi vādhā kāryā | atra cha rājapurush- ādibhiḥ svaṁ svam=ābhāvyaṁ pariharttavyam=idañ=ch=āsmad-dānam=anāchchhē-
17 dyam=anāhāryañcha(ñ=ch=ē)ti bhāvibhir=api bhūmi-pālaiḥ pālanīyam=iti || uktañ=cha || Śaṁkhaṁ bhadr-āśa(sa)naṁ chchha(chha)tra[ṁ*] var-āsvā(śvā) vara-vāraṇāḥ | bhūmi- dānasya
18 pushyāṇi phalaṁ svarggaḥ Purandara || Bhūmiṁ yaḥ pratigṛihṇāti yaś=cha bhūmiṁ praya- chchhati | ubhau tau puṇya-karmmāṇau niyataṁ svargga-gāmi-
19 nau|| Shashṭiṁ varsha-sahasrāṇi svarggē vasati bhūmidaḥ āchchhēttā ch=ānumantā cha tāny- ēva narakē vasēta(sēt) || sva-hastō=ya[ṁ*] rā-
20 ja-śrīmat-Paramarddidēvasya matam=mama | likhitañ=cha dharmmalēkhi-ṭhakkura-śrī- Vishṇukēna | utkīrṇṇa[ṁ*] Pālhaṇēna [||*]

_________________________________________________

[1] Read Āṅgiras-Āmbarīsha-Yavvanāśva-tripravarāya.

Home Page

>
>