The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

TEXT[1]

1 Siddham[2] Svastē(sti) || Jayaty=āhlādayan=viśvaṁ Viśvēśvara-śirō-dhṛitaḥ | Chandrātrēya- narēndrāṇāṁ vaṁśaś=chandra iv=ōjjavalaḥ || tatra prava-
2 rddhmānē virōdhi-vijaya-bhrājishṇu-Jayaśakti- Vijayaśakty-ādi-vī[r]-āvirbhāva-bhāsvarē paramabhaṭṭāraka-mahārāja-
3 dhirāja-paramēśvara-śrī-Pṛithvīvarmmadēva-pād-ānudhyāta-paramabhaṭṭāraka-mahā- rājādhirāja-paramēśvara-śrī-Madanata(va)rmmadē-
4 va-pād-ānudhyāta-paramabhaṭṭāraka-mahārājādhirāja-paramēśvara-paramamāhēśvara- śrī-Kālañjar-ādhipati-śrīmat-Paramarddi-
5 devā(vō) vijayī | sa ēsha durvvishahatara-pratāpa-tāpita-sakala-ripu-kulaḥ kula- vadhūm=iva vaśu(su)ndharān=nirākulāṁ paripālayann=avikala-vikē(vivēka)-nirmmalī-
6 kṛita-matiḥ | Pāśuṇi-vishay-ānta[ḥ*] pāti-I[3]ṭalā-grām-ōpagatān=Vrā(n=Brā)hmaṇān= anyā[ṁ*]ś=cha mānyān=avi(dhi)kṛitān=kuḍu(ṭu)mv[i](mbi)-kāyastha-dūta-vē(vai)dya- mahattarā-
7 n=Mēda-Chaṇḍāla-paryantān=sarvvān=samvō(mbō)dhayati samājñāpayati ch=āstu vaḥ samvi(saṁvi)ditaṁ yath=ōpari-lē(li)khita(tē)=smin=grāmē sa-jala-sthalā sa-sthāvara-ja-
8 ṅgamā sva-sīm-āvachchhinnā s-ādha-ūrdhvā bhūta-bhavishyad-varttamāna-niḥśēsh- ādāya-sahitā pratishiddha-chāṭ-ādi-pravēśā ch=āsma(smā)bhiḥ śrī-Vārāṇasyāṁ Ma-
9 ṇikarṇṇikā-dyaddhē(ghaṭṭē) sapta-chatvāri[ṁ]śad-adhika-śata-dvay-ōpēbha(ta)- sahasratamē samva(saṁva)tsarē Phālgunē māsi śukla-pakshē chaturddaśyān= tithāv=a-
10 ṅkatē=pi Samvata(Saṁvat) 1247 Phālguna-śudi 14 Śanivārē Pāṭalipura-bhaṭṭāgra- hāra-vinirggatāya Kautsa-gōtrāya Āṅgirishā-Āmvarishā-Jau-
11 vanāsa[4]-tripravarāya Va(Ba)hvṛicha-śākh-ādhyāyinē ṭha | Sahāraṇa-prapautrāya ṭha | Śrīpāla-pautrāya ṭha | Dhāṁi[5]-putrāya paṁ | Padmadharasa(śa)rmmaṇē Vrā(Brā)- hmaṇā-
12 ya kuśa-latā-pūtēna hast-ōdakēna svasti-vāchana-pūrvvakaṁ chandr-ārkka-sama- kāla[ṁ*] putra-pautr-ādy-anvay-ānugāmi[nī*] daśa-lāva-chchhinnā bhūmiḥ śāsanī-
13 kṛitya pradatā(ttā) | ibhi(ti) matvā bhavadbhir=ājā(jñā)-śravaṇa-vidhēyair=bhūtvā bhāga- bhōg-ādikaṁ sarvvam=asmai samupanētavyaṁ tad-ēnām=asya bhūmiṁ sa-maṁdira-
14 prākārāṁ sā(sa)-na(ni)rggama-pravēśāṁ sa-sarvv-āśan-ēkshu-kaṁ(ka)rppāsa-kuśuma(sum- bha)-saṇ-āmra-madhūk-ādi-bhūruhāṁ sa-vana-khani-nidhānāṁ sa-lōh-ādy-ākarām=aparai-
15 r=api sīm-ānta[r*]ggatē(tai)r=vvastubhi[ḥ*] sahitā[ṁ*] sa-vā(bā)hy-ābhyaṁ(bhya)ntar- ādāyāṁ bhuñjānasyaṁ(sya) na kēn=āpi vādhā kāryā [|*] atra cha rāja-rājapurush-ā- dibhiṁḥ(bhiḥ) svaṁ svam=ā-

_____________________________________________

t>

[1] From the original plates and impressions.
[2]Expressed by symbol.
[3] Read pāt-Īṭalā.
[4] Read Āṅgiras-Ambarīsha-Yauvanāśva.
[5] The name is spelt in the other record as Dhāiṁ.

Home Page