EPIGRAPHIA INDICA
TEXT[1]
1 Siddham[2] Svastē(sti) || Jayaty=āhlādayan=viśvaṁ Viśvēśvara-śirō-dhṛitaḥ | Chandrātrēya-
narēndrāṇāṁ vaṁśaś=chandra iv=ōjjavalaḥ || tatra prava-
2 rddhmānē virōdhi-vijaya-bhrājishṇu-Jayaśakti- Vijayaśakty-ādi-vī[r]-āvirbhāva-bhāsvarē
paramabhaṭṭāraka-mahārāja-
3 dhirāja-paramēśvara-śrī-Pṛithvīvarmmadēva-pād-ānudhyāta-paramabhaṭṭāraka-mahā-
rājādhirāja-paramēśvara-śrī-Madanata(va)rmmadē-
4 va-pād-ānudhyāta-paramabhaṭṭāraka-mahārājādhirāja-paramēśvara-paramamāhēśvara-
śrī-Kālañjar-ādhipati-śrīmat-Paramarddi-
5 devā(vō) vijayī | sa ēsha durvvishahatara-pratāpa-tāpita-sakala-ripu-kulaḥ kula-
vadhūm=iva vaśu(su)ndharān=nirākulāṁ paripālayann=avikala-vikē(vivēka)-nirmmalī-
6 kṛita-matiḥ | Pāśuṇi-vishay-ānta[ḥ*] pāti-I[3]ṭalā-grām-ōpagatān=Vrā(n=Brā)hmaṇān=
anyā[ṁ*]ś=cha mānyān=avi(dhi)kṛitān=kuḍu(ṭu)mv[i](mbi)-kāyastha-dūta-vē(vai)dya-
mahattarā-
7 n=Mēda-Chaṇḍāla-paryantān=sarvvān=samvō(mbō)dhayati samājñāpayati ch=āstu vaḥ
samvi(saṁvi)ditaṁ yath=ōpari-lē(li)khita(tē)=smin=grāmē sa-jala-sthalā sa-sthāvara-ja-
8 ṅgamā sva-sīm-āvachchhinnā s-ādha-ūrdhvā bhūta-bhavishyad-varttamāna-niḥśēsh-
ādāya-sahitā pratishiddha-chāṭ-ādi-pravēśā ch=āsma(smā)bhiḥ śrī-Vārāṇasyāṁ Ma-
9 ṇikarṇṇikā-dyaddhē(ghaṭṭē) sapta-chatvāri[ṁ]śad-adhika-śata-dvay-ōpēbha(ta)-
sahasratamē samva(saṁva)tsarē Phālgunē māsi śukla-pakshē chaturddaśyān=
tithāv=a-
10 ṅkatē=pi Samvata(Saṁvat) 1247 Phālguna-śudi 14 Śanivārē Pāṭalipura-bhaṭṭāgra-
hāra-vinirggatāya Kautsa-gōtrāya Āṅgirishā-Āmvarishā-Jau-
11 vanāsa[4]-tripravarāya Va(Ba)hvṛicha-śākh-ādhyāyinē ṭha | Sahāraṇa-prapautrāya ṭha |
Śrīpāla-pautrāya ṭha | Dhāṁi[5]-putrāya paṁ | Padmadharasa(śa)rmmaṇē Vrā(Brā)-
hmaṇā-
12 ya kuśa-latā-pūtēna hast-ōdakēna svasti-vāchana-pūrvvakaṁ chandr-ārkka-sama-
kāla[ṁ*] putra-pautr-ādy-anvay-ānugāmi[nī*] daśa-lāva-chchhinnā bhūmiḥ śāsanī-
13 kṛitya pradatā(ttā) | ibhi(ti) matvā bhavadbhir=ājā(jñā)-śravaṇa-vidhēyair=bhūtvā bhāga-
bhōg-ādikaṁ sarvvam=asmai samupanētavyaṁ tad-ēnām=asya bhūmiṁ sa-maṁdira-
14 prākārāṁ sā(sa)-na(ni)rggama-pravēśāṁ sa-sarvv-āśan-ēkshu-kaṁ(ka)rppāsa-kuśuma(sum-
bha)-saṇ-āmra-madhūk-ādi-bhūruhāṁ sa-vana-khani-nidhānāṁ sa-lōh-ādy-ākarām=aparai-
15 r=api sīm-ānta[r*]ggatē(tai)r=vvastubhi[ḥ*] sahitā[ṁ*] sa-vā(bā)hy-ābhyaṁ(bhya)ntar-
ādāyāṁ bhuñjānasyaṁ(sya) na kēn=āpi vādhā kāryā [|*] atra cha rāja-rājapurush-ā-
dibhiṁḥ(bhiḥ) svaṁ svam=ā-
_____________________________________________
[1] From the original plates and impressions.
[2]Expressed by symbol.
[3] Read pāt-Īṭalā.
[4] Read Āṅgiras-Ambarīsha-Yauvanāśva.
[5] The name is spelt in the other record as Dhāiṁ.
|