EPIGRAPHIA INDICA
Second Plate, First Side
7 hiraṇya-bhūmy-ādi-pradānair=ahar-ahar=abhivarddhamāna-dharmma-sañchayasya śrī-Mahē-
8 ndravikramavarmmaṇah=putrah=prajā-saṁra[ṁ*]jana-paripālana-nitya-yuktah=Kali-
yuga-dō[sh-ā]-
9 [va]sanna-dharmm-ōddharaṇa-nitya-sannadhah=paramamāhēśvarah=paramabrahma-
10 [ṇya]ḥ bappa-bhaṭṭāraka-pāda-bhaktaḥ śrī-Paramēśvaravarmmā Pūmi-rāshṭrē [Mul]-
11 [vu?]va[ḍya]-mā[r]ggē Musuṇa-nadī-dakshiṇa-tatē Kubuṇūru-nāma-grāma(mē) gra(grā)-
mēya-
12 [k]ān=i[ttham=ā]jñāpayati [|*] ayaṁ grāmaḥ sarvva-kara-parihāraiḥ brahmadēyī-
Second Plate, Second Side
13 k[ṛi]tya [a]yana-nimittē Urppuṭūru-grāma-va(vā)stavyasya Maudgalyāyana-gōtrasya
Āpasta-
14 vaṁ(mba)-cha[raṇa]sya vēda-vēdāṁ[1]g-ētihāsa-purāṇa-tatva(ttva)-vidaḥ Svāmiśarmmaṇah=
pautrāya yama-niyama-
15 svā[dhyā]ya-tatparāyaṇasya[2] sarvva-śāstra-tatva(ttva)-vidaḥ Dōṇaśarmmaṇah[3]=putrāya
abhijana-vid[yā]-
16 vṛitta-sampannāya satata-satya-vrata-saṁyuktāya shaṭ-karmma-niratāya Dēvaśarmma-
17 ṇē asmad-āyur-ārōgy-ābhivṛiddhayē mayā pradattaḥ [|*] ēvam=avagamya sar[v]v-ādhi-
karaṇa-[niyu]-
18 ktāḥ rāja-vallabhāś=cha saṁ(sa)ñcharantaḥ sarvva-kara-parihāraih=pariharantu parihāraya-
[ntu]
Third Plate
19 [cha] [|*] ya idam=asmach-chhāśa(sa)nam atikramēt=sa pāpaś=śārīran=daṇḍam=arhati
[|*] bhavatō[4]=tra [ślōkan[4] | Bahul-
20 [bhir=vvasu]dhā dattā bahubhiś=ch=ānuhā(pā)litā [|*] yasya yasya yadā bhūmis=tasya
tasya tadā phalaṁ(lam || ) [Bhūmi]-
21[dā]nā[t] pa[ra]n=dānan=na bhūtan=na bhavishyati [|*] tasy=aiva haraṇāt=pāpan=na
bhūtan=na [bhavishyati] [ || *] [Na(Ta?)]-
_____________________________________________
[1] The anusvāra has been engraved away from its proper place.
[2] I.e. svādhyāya-parāº.
[3] The correct form of the name may be Drōṇaº.
[4] This obviously refers to the following two imprecatory and benedictory stanzas, without counting the third
verse mentioning the ājñāsti.
|