The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

Second Plate, First Side

7 hiraṇya-bhūmy-ādi-pradānair=ahar-ahar=abhivarddhamāna-dharmma-sañchayasya śrī-Mahē-
8 ndravikramavarmmaṇah=putrah=prajā-saṁra[ṁ*]jana-paripālana-nitya-yuktah=Kali- yuga-dō[sh-ā]-
9 [va]sanna-dharmm-ōddharaṇa-nitya-sannadhah=paramamāhēśvarah=paramabrahma-
10 [ṇya]ḥ bappa-bhaṭṭāraka-pāda-bhaktaḥ śrī-Paramēśvaravarmmā Pūmi-rāshṭrē [Mul]-
11 [vu?]va[ḍya]-mā[r]ggē Musuṇa-nadī-dakshiṇa-tatē Kubuṇūru-nāma-grāma(mē) gra(grā)- mēya-
12 [k]ān=i[ttham=ā]jñāpayati [|*] ayaṁ grāmaḥ sarvva-kara-parihāraiḥ brahmadēyī-

Second Plate, Second Side

13 k[ṛi]tya [a]yana-nimittē Urppuṭūru-grāma-va(vā)stavyasya Maudgalyāyana-gōtrasya Āpasta-
14 vaṁ(mba)-cha[raṇa]sya vēda-vēdāṁ[1]g-ētihāsa-purāṇa-tatva(ttva)-vidaḥ Svāmiśarmmaṇah= pautrāya yama-niyama-
15 svā[dhyā]ya-tatparāyaṇasya[2] sarvva-śāstra-tatva(ttva)-vidaḥ Dōṇaśarmmaṇah[3]=putrāya abhijana-vid[yā]-
16 vṛitta-sampannāya satata-satya-vrata-saṁyuktāya shaṭ-karmma-niratāya Dēvaśarmma-
17 ṇē asmad-āyur-ārōgy-ābhivṛiddhayē mayā pradattaḥ [|*] ēvam=avagamya sar[v]v-ādhi- karaṇa-[niyu]-
18 ktāḥ rāja-vallabhāś=cha saṁ(sa)ñcharantaḥ sarvva-kara-parihāraih=pariharantu parihāraya- [ntu]

t>

Third Plate

19 [cha] [|*] ya idam=asmach-chhāśa(sa)nam atikramēt=sa pāpaś=śārīran=daṇḍam=arhati [|*] bhavatō[4]=tra [ślōkan[4] | Bahul-
20 [bhir=vvasu]dhā dattā bahubhiś=ch=ānuhā(pā)litā [|*] yasya yasya yadā bhūmis=tasya tasya tadā phalaṁ(lam || ) [Bhūmi]-
21[dā]nā[t] pa[ra]n=dānan=na bhūtan=na bhavishyati [|*] tasy=aiva haraṇāt=pāpan=na bhūtan=na [bhavishyati] [ || *] [Na(Ta?)]-

_____________________________________________

[1] The anusvāra has been engraved away from its proper place.
[2] I.e. svādhyāya-parāº.
[3] The correct form of the name may be Drōṇaº.
[4] This obviously refers to the following two imprecatory and benedictory stanzas, without counting the third verse mentioning the ājñāsti.

Home Page