The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

6 ra[ja]sā guṇēna brāhmīm=upāśritya tanuṁ Mahēśaḥ | akalpayat=pūrvavad=ēva lōkān= sa[r]vān
7 kṛip-ārdrīkṛita-chitta-vṛittiḥ || [4*] Samudra-dvīpa-saṁvītā Hēm-āchala-manōharā | sarvē- shām=api
8 lōkānāṁ madya(dhya)sth=ē’yaṁ vasuṁda(dha)rā || [5*] Tasyāś=cha ratna-garbhāyāḥ sarvasyā madhya-varttinaṁ(nam) | Jaṁ[bū]-
9 dvīpam vidur=dēśam lavaṇ-āmbudhi-vēshṭitaṁ(tam) || [6*] Dvīpē=’pi tasmin=navadhā vibhaktē Himāchalā[1]d=da kshiṇam=ā-sa-
10 mudraṁ(dram) | bhāgaṁ bhuvō Bhāratavarsham=āhuḥ phalaṁti karmāṇi kṛitāni yatra || [7*] Bhāshā-[sa]-
11 māchāra-bhidā vibhinnai[r]=dēśair=anēkair=bahudhā vibhaktē | varshē cha tasmin kamanīya- vāsas=Tiliṁga-nāmā
12 sa chakāsti dēśaḥ || [8*] Mahardhi(rddhi)-ramyāṇi purāṇi nadyaḥ puṇy-ōdakā ramyatarā mahīdhrāḥ | vanā[ny=a]-
13 sēvyānna(ny=a)talās=taṭākā durgāṇy=adhṛishyāṇi cha[2] saṁti yatra || [9*] Ēvaṁ-vidhām= aṁbhudhi-mēkhalāṁ tā-
14 m=apīpalan dharma-naya-kramēṇa | Sōm-ārka-vaṁśyā narapāla-varyyāḥ purāṇa-siddhāḥ puruhūta-
15 bhāsaḥ || [10*]

t>

Second Plate, First Side

16 Gatēshu tēshu[3] kshitipālakēshu[4] kshitīśvarāḥ Kākati-vaṁśa-jātāḥ | kālē Kalau saṁprati varttamānē Ti-
17 liṁgam=āsthāya śaśāsur=urvīṁ(rvīm) || [11*] Tēsham=Ēkaśilā-nāma-nagarī pṛithivīkshitāṁ- (tām) | Ikshvākū-
18 ṇa(ṇā)m=Ayōdhy=ēva ramy=ābhūt=kula-vāsa-bhūḥ || [12*] Kāla-kramāt prayātēshu tēshv= analpa-parā-
19 kramaḥ | Pratāparudrō nṛipatiḥ pālayāmāsa mēdinīṁ(nīm) || [13*] Sarvē=’pi dāna-pravaṇā manushyā
20 dvijātayā yajña-parās=samastāḥ | kalis=tad=āsīt kṛita-kāla-chihnō yasmin=mahīṁ śāsati
21 Vīra-Rudrē || [14*] Yasti(smi)n=mahīṁ śāsati śāsan-āṁkāṁ prajāḥ prajā[5]-pālana-karma-dakshē | n=āsmārshur=ādyā[n=na]-
22 rapāla-mukhyān=Yayāti-Nābhāga-Bhagīrath=ādyān || [15*] Ath=aivaṁ śāsatā tēna Tu[ru*]- shkāṇā-
23 m=adhīśvaraḥ | Ahammadu-Suratrāṇō mahad=vairaṁ samācharat || [16*] Bhūpāla-laya-Kā-

_________________________________________________

[1] The letter is inserted between cha and da.
[2] Cha is inserted below the line between the letters ṇi and saṁ with the mark of a cross above the line to indicate its place.
[3] Tēshu is inscribed below the line with a curved line underneath and cross mark above the line between the letters shu and kshi to indicate its place.
[4] Between and la in Kshitipāla, a letter which looks like ti is erased.
[5] Prajā in prajāpālana is inscribed below with a cross above it to mark its place.

Home Page