EPIGRAPHIA INDICA
6 ra[ja]sā guṇēna brāhmīm=upāśritya tanuṁ Mahēśaḥ | akalpayat=pūrvavad=ēva lōkān=
sa[r]vān
7 kṛip-ārdrīkṛita-chitta-vṛittiḥ || [4*] Samudra-dvīpa-saṁvītā Hēm-āchala-manōharā | sarvē-
shām=api
8 lōkānāṁ madya(dhya)sth=ē’yaṁ vasuṁda(dha)rā || [5*] Tasyāś=cha ratna-garbhāyāḥ sarvasyā
madhya-varttinaṁ(nam) | Jaṁ[bū]-
9 dvīpam vidur=dēśam lavaṇ-āmbudhi-vēshṭitaṁ(tam) || [6*] Dvīpē=’pi tasmin=navadhā vibhaktē
Himāchalā[1]d=da kshiṇam=ā-sa-
10 mudraṁ(dram) | bhāgaṁ bhuvō Bhāratavarsham=āhuḥ phalaṁti karmāṇi kṛitāni yatra || [7*]
Bhāshā-[sa]-
11 māchāra-bhidā vibhinnai[r]=dēśair=anēkair=bahudhā vibhaktē | varshē cha tasmin kamanīya-
vāsas=Tiliṁga-nāmā
12 sa chakāsti dēśaḥ || [8*] Mahardhi(rddhi)-ramyāṇi purāṇi nadyaḥ puṇy-ōdakā ramyatarā
mahīdhrāḥ | vanā[ny=a]-
13 sēvyānna(ny=a)talās=taṭākā durgāṇy=adhṛishyāṇi cha[2] saṁti yatra || [9*] Ēvaṁ-vidhām=
aṁbhudhi-mēkhalāṁ tā-
14 m=apīpalan dharma-naya-kramēṇa | Sōm-ārka-vaṁśyā narapāla-varyyāḥ purāṇa-siddhāḥ
puruhūta-
15 bhāsaḥ || [10*]
Second Plate, First Side
16 Gatēshu tēshu[3] kshitipālakēshu[4] kshitīśvarāḥ Kākati-vaṁśa-jātāḥ | kālē Kalau saṁprati
varttamānē Ti-
17 liṁgam=āsthāya śaśāsur=urvīṁ(rvīm) || [11*] Tēsham=Ēkaśilā-nāma-nagarī pṛithivīkshitāṁ-
(tām) | Ikshvākū-
18 ṇa(ṇā)m=Ayōdhy=ēva ramy=ābhūt=kula-vāsa-bhūḥ || [12*] Kāla-kramāt prayātēshu tēshv=
analpa-parā-
19 kramaḥ | Pratāparudrō nṛipatiḥ pālayāmāsa mēdinīṁ(nīm) || [13*] Sarvē=’pi dāna-pravaṇā
manushyā
20 dvijātayā yajña-parās=samastāḥ | kalis=tad=āsīt kṛita-kāla-chihnō yasmin=mahīṁ śāsati
21 Vīra-Rudrē || [14*] Yasti(smi)n=mahīṁ śāsati śāsan-āṁkāṁ prajāḥ prajā[5]-pālana-karma-dakshē
| n=āsmārshur=ādyā[n=na]-
22 rapāla-mukhyān=Yayāti-Nābhāga-Bhagīrath=ādyān || [15*] Ath=aivaṁ śāsatā tēna Tu[ru*]-
shkāṇā-
23 m=adhīśvaraḥ | Ahammadu-Suratrāṇō mahad=vairaṁ samācharat || [16*] Bhūpāla-laya-Kā-
_________________________________________________
[1] The letter lā is inserted between cha and da.
[2] Cha is inserted below the line between the letters ṇi and saṁ with the mark of a cross above the line to
indicate its place.
[3] Tēshu is inscribed below the line with a curved line underneath and cross mark above the line between
the letters shu and kshi to indicate its place.
[4] Between pā and la in Kshitipāla, a letter which looks like ti is erased.
[5] Prajā in prajāpālana is inscribed below with a cross above it to mark its place.
|