The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

24 lēna yēna niśśēshatāṁ gatāḥ | Jāmadagnyēna Rāmēṇa hata-śēshā mahībhṛitaḥ || [17*] Vīr- ōdbhaṭa-bhaṭa-
25 s=sō=’pi Vīra-Rudraḥ pratāpavān | ajayat=sapta-kṛitvas=taṁ[1] nava-laksh-āśva-sādhanaṁ (nam) || [18*] Nīti-praśastō=
26 ’pi bal-ādbhikō=’pi sahāya-yuktō=’pi cha Vīra-Rudraḥ [2] | bhāgya-kshatēr=mānusha-maṁḍa- lasya Turushka-ba(bha)rtu-
27 va(tur=va)śatām=ayāsīt || [19*] Sa nīyamānō nagarīṁ svakīyāṁ Ḍhillīṁ prayatnād=Yavan- ēśvarēṇa | Sōmō-
28 dbhavāyāḥ saritaḥ[3] pratīrē daivād=ayāsīt=tridaś-ādhivāsaṁ(sam) || [20] Pratāparudra- tigmāṁśau lōk-āṁtara-ti-

Second Plate, Second Side

29 rōhitē [|] Turushk-āṁdha-tamisrēṇa samākrāṁtaṁ mahītalaṁ(lam) || [21*] Pratāparudrēṇa paraṁ parā-
30 stō ripūn=ādharmō Yavanān gatō nu | nō chēd=gatē=’smin Yavanais=sah=aiva kathaṁ nir- ābādha-sukhaṁ
31 jajṛiṁbhē || [22*] Kēchid=dhanāḍhyāḥ paribādhyamānā dhanāya[4] pāpair=vividhair=upāyaiḥ | kēchin=nirīkshy=aiva cha Pāraśīka-
32 n paryyatyajan prāṇa-nabhasvatō=’nyē || [23*] Dvijātayas= tyājita-karma-bandhā bhagnāś= cha dēva-pratimās=sa-
33 mastāḥ | vidvad-varishṭhaiś=chira-kāla-bhuktās=sarvē=’py=apāhārishat=āgrahārāḥ || [24*] Āttē karshaṇa-lābhē pā-
34 pair=Yyavanair=balātkārāt | dīn-ādīna-kuṭuṁbāḥ kṛishīvalā nāśam=āpaṁnāḥ || [25*] Dhana- dār-ā-
35 [dikē] nṛīṇāṁ kasmiṁśchid=api vastuni | sv-āyattatā-matir=n=ābhūd=bhuvi tasyāṁ mah- āpa-
36 [di] || [26*] [Pēyā] surā gō-piśitaṁ cha bhnō(bhō)jyaṁ līlā-vihārō dvija-ghātanaṁ cha | aśrāṁ- tam=āsīd=Yavan-ā-
37 dhamānāṁ kathaṁ nu jīvēd=bhuvi jīva-lōkaḥ || [27*] Itthaṁ tair=Yyavana=bhaṭaiḥ pra- bādhyamānaṁ Tailiṁgaṁ dha-
38 raṇi-talaṁ sur-āri-kalpēḥ(lpaiḥ) | trāta(tā)raṁ kam=api hṛid=āpy=aviṁdamānaṁ saṁtēpē vanam=iva dāva-vahni-
39 jushtaṁ(shṭam) || [28*] Anaṁtaraṁ saṁprati yāvanīṁ tām=ālōkya pīḍām=ānukaṁpamā- naḥ | aṁś-ävatī-
40 rṇō bhagavān=iv=ādyaḥ Prōla-kshitīśō vasudhāṁ bibhartti || [29*] Puṁsaḥ pa(pu)rāṇasya padād=udīrṇnaṁ(rṇaṁ) va-

t>

Third Plate, First Side

41 rṇnaṁ(ṇaṁ) yam=ā[huḥ] Kalikāla-varyaṁ(ryam) | tatra praśastō Musunūri-vaṁśō yaj-janma- dhāma [pratha]-

___________________________________________________

[1] Sthā originally engraved has been erased and corrected into sta.
[2] The length mark of dra has been cancelled by a cross mark circumscribed by a circle.
[3] Saritaḥ is inscribed below the line with the mark of a cross above.
[4] Dhanāº is engraved below the line with a cross mark above the line to show its place.

Home Page