EPIGRAPHIA INDICA
24 lēna yēna niśśēshatāṁ gatāḥ | Jāmadagnyēna Rāmēṇa hata-śēshā mahībhṛitaḥ || [17*] Vīr-
ōdbhaṭa-bhaṭa-
25 s=sō=’pi Vīra-Rudraḥ pratāpavān | ajayat=sapta-kṛitvas=taṁ[1] nava-laksh-āśva-sādhanaṁ
(nam) || [18*] Nīti-praśastō=
26 ’pi bal-ādbhikō=’pi sahāya-yuktō=’pi cha Vīra-Rudraḥ [2] | bhāgya-kshatēr=mānusha-maṁḍa-
lasya Turushka-ba(bha)rtu-
27 va(tur=va)śatām=ayāsīt || [19*] Sa nīyamānō nagarīṁ svakīyāṁ Ḍhillīṁ prayatnād=Yavan-
ēśvarēṇa | Sōmō-
28 dbhavāyāḥ saritaḥ[3] pratīrē daivād=ayāsīt=tridaś-ādhivāsaṁ(sam) || [20] Pratāparudra-
tigmāṁśau lōk-āṁtara-ti-
Second Plate, Second Side
29 rōhitē [|] Turushk-āṁdha-tamisrēṇa samākrāṁtaṁ mahītalaṁ(lam) || [21*] Pratāparudrēṇa
paraṁ parā-
30 stō ripūn=ādharmō Yavanān gatō nu | nō chēd=gatē=’smin Yavanais=sah=aiva kathaṁ nir-
ābādha-sukhaṁ
31 jajṛiṁbhē || [22*] Kēchid=dhanāḍhyāḥ paribādhyamānā dhanāya[4] pāpair=vividhair=upāyaiḥ
| kēchin=nirīkshy=aiva cha Pāraśīka-
32 n paryyatyajan prāṇa-nabhasvatō=’nyē || [23*] Dvijātayas= tyājita-karma-bandhā bhagnāś=
cha dēva-pratimās=sa-
33 mastāḥ | vidvad-varishṭhaiś=chira-kāla-bhuktās=sarvē=’py=apāhārishat=āgrahārāḥ || [24*] Āttē
karshaṇa-lābhē pā-
34 pair=Yyavanair=balātkārāt | dīn-ādīna-kuṭuṁbāḥ kṛishīvalā nāśam=āpaṁnāḥ || [25*] Dhana-
dār-ā-
35 [dikē] nṛīṇāṁ kasmiṁśchid=api vastuni | sv-āyattatā-matir=n=ābhūd=bhuvi tasyāṁ mah-
āpa-
36 [di] || [26*] [Pēyā] surā gō-piśitaṁ cha bhnō(bhō)jyaṁ līlā-vihārō dvija-ghātanaṁ cha | aśrāṁ-
tam=āsīd=Yavan-ā-
37 dhamānāṁ kathaṁ nu jīvēd=bhuvi jīva-lōkaḥ || [27*] Itthaṁ tair=Yyavana=bhaṭaiḥ pra-
bādhyamānaṁ Tailiṁgaṁ dha-
38 raṇi-talaṁ sur-āri-kalpēḥ(lpaiḥ) | trāta(tā)raṁ kam=api hṛid=āpy=aviṁdamānaṁ saṁtēpē
vanam=iva dāva-vahni-
39 jushtaṁ(shṭam) || [28*] Anaṁtaraṁ saṁprati yāvanīṁ tām=ālōkya pīḍām=ānukaṁpamā-
naḥ | aṁś-ävatī-
40 rṇō bhagavān=iv=ādyaḥ Prōla-kshitīśō vasudhāṁ bibhartti || [29*] Puṁsaḥ pa(pu)rāṇasya
padād=udīrṇnaṁ(rṇaṁ) va-
Third Plate, First Side
41 rṇnaṁ(ṇaṁ) yam=ā[huḥ] Kalikāla-varyaṁ(ryam) | tatra praśastō Musunūri-vaṁśō yaj-janma-
dhāma [pratha]-
___________________________________________________
[1] Sthā originally engraved has been erased and corrected into sta.
[2] The length mark of dra has been cancelled by a cross mark circumscribed by a circle.
[3] Saritaḥ is inscribed below the line with the mark of a cross above.
[4] Dhanāº is engraved below the line with a cross mark above the line to show its place.
|