EPIGRAPHIA INDICA
42 tē pṛithivyā[ṁ](vyām) [ || ] [30*] Sa Prōla-bhūpō Musunūri-vaṁśyas=tathā-vidhaṁ Yāva-
nam=ādhipatyaṁ (tyam) |
43 viśv-ōpajīvyēna viśṛiṁkhaḷē(lē)na vyanīnaśad=bāhu-balēna vīraḥ || [31*] Nām=āsya tēshāṁ
Yavan-ādha-
44 mānāṁ maṁtraḥ kim=uchchāṭana-karma-kārī | dīnā yad-uchchāraṇa mātratās=tē durggāṇi
saṁtya-
45 jya kutō=[py]=abhūvan || [32*] Yāḥ prajās=samabādhyaṁta Yavana’s=tām=anūpamaṁ[1] |
prabhavaṁta-
46 m tam[2]=ēv=āgur=ni[dā]gh-ā[r*]ttā iva hradaṁ(dam) || [33*] Yē pīḍitās=Turushkair=anārataṁ
mā-
47 nushā ghōraṁ(ram) | tē tān=ēva nijaghnur=balam=āśrayajaṁ mahat=khyātaṁ (tam) [34*]
Itthaṁ pa-
48 rāsya prabalaṁ prapaṁ[3]chaṁ Yāvanaṁ balī | nashṭam=āpadi kashṭāyāṁ dharmaṁ punar=
avīvṛitat [||] [35*]
49 Apāhṛitāṁs=tair=atipāpa-chāraiḥ prattān purāṇair=manujēṁdra-varyyaiḥ | anēkaśaḥ[4]
pūrva-
50 ha(ma)hīsurēbhyaḥ Prōla-kshitīśō=’dadat=āgrahārān || [36*] Kṛitvā pravṛittān virata-pra-
saṁgān yā-
51 jñān havir-dhūma-paraṁparābhiḥ | Turush[ka]-saṁchāraṇa-jāta-pāpān=Āṁdhrān pradēśān=a-
52 naghān=akārshīt || [37*] Kṛishīvalāś=ch=āpi kṛishiḥ(shēḥ) phalānāṁ yath-ōditaṁ
bhāgam=adaḥ prahṛish[ṭā]-
Third Plate, Second Side
53 ḥ | tapasvinash=shashṭham=iva prabhāgaṁ pṛithvī-bhujē=’smai tapasaḥ phalānāṁ(nām) ||
[38*] Yad= yat=kṛitaṁ Pāraśī-
54 kaiḥ[5]r= vyatyastaṁ dharaṇītalē | tat=tat=sarvaṁ yathā-pūrvaṁ vyarīrachad=ayaṁ balī ||
[39*] Ittha-
55 ṁ Prōla-mahī[dha]rēṇa balinā sarvaṁsah=ē’yaṁ chirāt=kashṭāyā Yavan-ēṁdra-ghō-
56 ra-nikṛitēs=saṁmōchya hastē dhṛitā | saṁtushṭā sukṛit-ōpachāra-vidhibhir=vismṛitya pūrvā[n*]=
57 nṛipāṁ[s=tasmi]n bhāvam=ananyagaṁ vitanutē sausthitya-saṁdarśitaṁ(tam)|| [40*] Tasy=
āsti tasyām bhuvi rā-
58 jadhānī mahībhṛitō Mālyavatas=samīpē | Gōdāvarī-prāṁta-bhuvi praśastāṁ
59 yāṁ Rēkapall=īti vadaṁti dēśyāḥ || [41*] Dāna-bhōg=ōpayōg[y*]ābhi[s*]= sarvābhir=vasu-
bhūri-
60 bhiḥ | y=ātichakrāma nagarīma[6]m=Alakāṁ ch=Āmarā[7]vatīṁ(tīṁ) [42*] Muktāphalair=
vidruma-bhaṁga-jāla-
________________________________________________
[1] Read Yavanais=tā anūpamam.
[2] The letter m has been partly mutilated by the cutting of the ring hole and therefore looks like v.
[3] Prapaṁ in prapaṁchaṁ is written below the line with a cross mark above.
[4] Ka in anēkaśaḥ is written similarly below the line with a cross mark above.
[5] The visarga is redundant.
[6]The letter ma is redundant.
[7] The letter rā is engraved below the line with a cross mark above.
|