The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

42 tē pṛithivyā[ṁ](vyām) [ || ] [30*] Sa Prōla-bhūpō Musunūri-vaṁśyas=tathā-vidhaṁ Yāva- nam=ādhipatyaṁ (tyam) |
43 viśv-ōpajīvyēna viśṛiṁkhaḷē(lē)na vyanīnaśad=bāhu-balēna vīraḥ || [31*] Nām=āsya tēshāṁ Yavan-ādha-
44 mānāṁ maṁtraḥ kim=uchchāṭana-karma-kārī | dīnā yad-uchchāraṇa mātratās=tē durggāṇi saṁtya-
45 jya kutō=[py]=abhūvan || [32*] Yāḥ prajās=samabādhyaṁta Yavana’s=tām=anūpamaṁ[1] | prabhavaṁta-
46 m tam[2]=ēv=āgur=ni[dā]gh-ā[r*]ttā iva hradaṁ(dam) || [33*] Yē pīḍitās=Turushkair=anārataṁ mā-
47 nushā ghōraṁ(ram) | tē tān=ēva nijaghnur=balam=āśrayajaṁ mahat=khyātaṁ (tam) [34*] Itthaṁ pa-
48 rāsya prabalaṁ prapaṁ[3]chaṁ Yāvanaṁ balī | nashṭam=āpadi kashṭāyāṁ dharmaṁ punar= avīvṛitat [||] [35*]
49 Apāhṛitāṁs=tair=atipāpa-chāraiḥ prattān purāṇair=manujēṁdra-varyyaiḥ | anēkaśaḥ[4] pūrva-
50 ha(ma)hīsurēbhyaḥ Prōla-kshitīśō=’dadat=āgrahārān || [36*] Kṛitvā pravṛittān virata-pra- saṁgān yā-
51 jñān havir-dhūma-paraṁparābhiḥ | Turush[ka]-saṁchāraṇa-jāta-pāpān=Āṁdhrān pradēśān=a-
52 naghān=akārshīt || [37*] Kṛishīvalāś=ch=āpi kṛishiḥ(shēḥ) phalānāṁ yath-ōditaṁ bhāgam=adaḥ prahṛish[ṭā]-

t>

Third Plate, Second Side

53 ḥ | tapasvinash=shashṭham=iva prabhāgaṁ pṛithvī-bhujē=’smai tapasaḥ phalānāṁ(nām) || [38*] Yad= yat=kṛitaṁ Pāraśī-
54 kaiḥ[5]r= vyatyastaṁ dharaṇītalē | tat=tat=sarvaṁ yathā-pūrvaṁ vyarīrachad=ayaṁ balī || [39*] Ittha-
55 ṁ Prōla-mahī[dha]rēṇa balinā sarvaṁsah=ē’yaṁ chirāt=kashṭāyā Yavan-ēṁdra-ghō-
56 ra-nikṛitēs=saṁmōchya hastē dhṛitā | saṁtushṭā sukṛit-ōpachāra-vidhibhir=vismṛitya pūrvā[n*]=
57 nṛipāṁ[s=tasmi]n bhāvam=ananyagaṁ vitanutē sausthitya-saṁdarśitaṁ(tam)|| [40*] Tasy= āsti tasyām bhuvi rā-
58 jadhānī mahībhṛitō Mālyavatas=samīpē | Gōdāvarī-prāṁta-bhuvi praśastāṁ
59 yāṁ Rēkapall=īti vadaṁti dēśyāḥ || [41*] Dāna-bhōg=ōpayōg[y*]ābhi[s*]= sarvābhir=vasu- bhūri-
60 bhiḥ | y=ātichakrāma nagarīma[6]m=Alakāṁ ch=Āmarā[7]vatīṁ(tīṁ) [42*] Muktāphalair= vidruma-bhaṁga-jāla-

________________________________________________

[1] Read Yavanais=tā anūpamam.
[2] The letter m has been partly mutilated by the cutting of the ring hole and therefore looks like v.
[3] Prapaṁ in prapaṁchaṁ is written below the line with a cross mark above.
[4] Ka in anēkaśaḥ is written similarly below the line with a cross mark above.
[5] The visarga is redundant.
[6]The letter ma is redundant.
[7] The letter is engraved below the line with a cross mark above.

Home Page