EPIGRAPHIA INDICA
61 [. . maṇi]-vrajair=uṁnna(na)ta-hēma-rāśibhiḥ | ṛiddh-āpaṇā yā satataṁ virājatē dhanēś-
varasy=ē-
62 va cha bhāṁḍa-gēha-bhūḥ || [43*] Sa tām=adhishṭhāya purīṁ samṛiddhāṁ Prōla-kshitīśaḥ
Puruhū-
63 [ta-tējāḥ] | apāsta-vē(vai)ri-kshitipāla-lōkāṁ praśāsti pṛithvīṁ nija-śāsan-āṁkāṁ(kām) ||
[44*] Yad-dhāṭī-
Fourth Plate, First Side
64 shu valat-turaṁgama-khura-prōdyad-rajō-maṁḍali-vistaraiḥ paridhūsar-āla[ka]-bhara-prā-
65 ṁtā diśā-yōshi[ta*]ḥ | dṛishṭvā bhrāṁtim=avāpnuvaṁti mahatīṁ gaṁdharva-kanyā mu-
66 hur=bhītyā dūratara-pradhāvad-ahita-kshmāpāla-yōshā iti || [45*] Yat-pratāpa-tapanē-
67 na vihvalā vairiṇaḥ kshiti-bhṛitō mahīyasā | pāda-padma-nakha-chaṁdra-rāhiṇī-
68 ṁ śītalāṁ paricharaṁti chaṁdrikāṁ(kām) || [46*] Yad-bābu-pīṭhaṁ saṁprāpya pratāp-
ōshmaḷa(la)m=u-
69 nnataṁ(tam) | tyajaty=aṁbbudhi-sa[ṁ]vāsa-klēśam=adya vasuṁdharā || [47*] Aratna-mauḷī-
paridaṁtu-
70 rēshu nirātapatr-āvaraṇēshu yasya | ājñā-naṭī nṛityati bhūpatīnāṁ mūrdhdhā(mūrddh-ā)-
71 gra-ra[ṁ*]gēshu samunnatēshu[1] || [48] Ārōpita-guṇaṁ yasya[2] dhanus=sāpatnya[3]- śaṁkayā |
ari-rā-
72 janya-kāṁtānāṁ kaṁṭhasthān=ālunād=guṇān || [49*] Tasy=ābhavan Kāpaya-nāyak-ā-
73 dyās=subhrātaraś=śauryya-nay-ōpapaṁnāḥ(pannāḥ) | yēshu pratishṭhāpya dhuraṁ dharāyāḥ
74 prabhus=sa dharm-ārjana-tatparō=bhūt || [50*] Mahīsurēbhyaḥ Kali-kāla-varyaṁ taṁ dā-
Fourth Plate, Second Side
75 na-rūpaṁ paramaṁ viditvā || prādāt=praśastān bahuśō=grahārān mahāṁ-
76 ti dānāny=akarōd=bahūni || [51*] Yē sūrayas=saṁti mahītalē=’smin sat=pātra-bhūtā
77 vasu bhūri tēshu | datvā(ttv=ā)tipātrē pratipādanāya vyachāyayat=ta[4]j=jagatītal-ēṁ-
78 draḥ || [52*] Bhāradvājō muniḥ pūrvam=abhavad=Vēda-viśrutaḥ | prathatē=nuttamaṁ
gōtraṁ ya-
79d-upajñaṁ mahītalē || [53*] Tad-gōtrē=’nnaya-vidushaḥ pautraḥ putrāś=cha Vennay-āryya-
80 sya | Annaya-nāma vidvān=abhavata(vat) khyātō Yajur-vēdī || [54*] Vennaya-Gaṇapa-
81 ya-vibudhau tat-putrau jagati viśruta-khyātī | Yat-pāda-padma-saṁgād=dhraṇir=i-
82 yaṁ dhanyatāṁ dhattē || [55*] Trivishṭapād=ētya gurus=Surāṇāṁ Pātāḷa-lōkātpa(t=pha)-
ṇina-
_________________________________________________
[1] The letter tē is written below shu and its place is indicated by a cross mark in the line between nna and shu.
[2] A circle with a cross inside is inscribed between the letters ya and sya.
[3] The subscript n in tnya is written on the left side of the y sign instead of between t and the y sign
attached to it for want of space.
[4] The letter tta is inscribed below the line with a cross mark above it to indicate its place.
|