The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

61 [. . maṇi]-vrajair=uṁnna(na)ta-hēma-rāśibhiḥ | ṛiddh-āpaṇā yā satataṁ virājatē dhanēś- varasy=ē-
62 va cha bhāṁḍa-gēha-bhūḥ || [43*] Sa tām=adhishṭhāya purīṁ samṛiddhāṁ Prōla-kshitīśaḥ Puruhū-
63 [ta-tējāḥ] | apāsta-vē(vai)ri-kshitipāla-lōkāṁ praśāsti pṛithvīṁ nija-śāsan-āṁkāṁ(kām) || [44*] Yad-dhāṭī-

Fourth Plate, First Side

64 shu valat-turaṁgama-khura-prōdyad-rajō-maṁḍali-vistaraiḥ paridhūsar-āla[ka]-bhara-prā-
65 ṁtā diśā-yōshi[ta*]ḥ | dṛishṭvā bhrāṁtim=avāpnuvaṁti mahatīṁ gaṁdharva-kanyā mu-
66 hur=bhītyā dūratara-pradhāvad-ahita-kshmāpāla-yōshā iti || [45*] Yat-pratāpa-tapanē-
67 na vihvalā vairiṇaḥ kshiti-bhṛitō mahīyasā | pāda-padma-nakha-chaṁdra-rāhiṇī-
68 ṁ śītalāṁ paricharaṁti chaṁdrikāṁ(kām) || [46*] Yad-bābu-pīṭhaṁ saṁprāpya pratāp- ōshmaḷa(la)m=u-
69 nnataṁ(tam) | tyajaty=aṁbbudhi-sa[ṁ]vāsa-klēśam=adya vasuṁdharā || [47*] Aratna-mauḷī- paridaṁtu-
70 rēshu nirātapatr-āvaraṇēshu yasya | ājñā-naṭī nṛityati bhūpatīnāṁ mūrdhdhā(mūrddh-ā)-
71 gra-ra[ṁ*]gēshu samunnatēshu[1] || [48] Ārōpita-guṇaṁ yasya[2] dhanus=sāpatnya[3]- śaṁkayā | ari-rā-
72 janya-kāṁtānāṁ kaṁṭhasthān=ālunād=guṇān || [49*] Tasy=ābhavan Kāpaya-nāyak-ā-
73 dyās=subhrātaraś=śauryya-nay-ōpapaṁnāḥ(pannāḥ) | yēshu pratishṭhāpya dhuraṁ dharāyāḥ
74 prabhus=sa dharm-ārjana-tatparō=bhūt || [50*] Mahīsurēbhyaḥ Kali-kāla-varyaṁ taṁ dā-

t>

Fourth Plate, Second Side

75 na-rūpaṁ paramaṁ viditvā || prādāt=praśastān bahuśō=grahārān mahāṁ-
76 ti dānāny=akarōd=bahūni || [51*] Yē sūrayas=saṁti mahītalē=’smin sat=pātra-bhūtā
77 vasu bhūri tēshu | datvā(ttv=ā)tipātrē pratipādanāya vyachāyayat=ta[4]j=jagatītal-ēṁ-
78 draḥ || [52*] Bhāradvājō muniḥ pūrvam=abhavad=Vēda-viśrutaḥ | prathatē=nuttamaṁ gōtraṁ ya-
79d-upajñaṁ mahītalē || [53*] Tad-gōtrē=’nnaya-vidushaḥ pautraḥ putrāś=cha Vennay-āryya-
80 sya | Annaya-nāma vidvān=abhavata(vat) khyātō Yajur-vēdī || [54*] Vennaya-Gaṇapa-
81 ya-vibudhau tat-putrau jagati viśruta-khyātī | Yat-pāda-padma-saṁgād=dhraṇir=i-
82 yaṁ dhanyatāṁ dhattē || [55*] Trivishṭapād=ētya gurus=Surāṇāṁ Pātāḷa-lōkātpa(t=pha)- ṇina-

_________________________________________________

[1] The letter is written below shu and its place is indicated by a cross mark in the line between nna and shu.
[2] A circle with a cross inside is inscribed between the letters ya and sya.
[3] The subscript n in tnya is written on the left side of the y sign instead of between t and the y sign attached to it for want of space.
[4] The letter tta is inscribed below the line with a cross mark above it to indicate its place.

Home Page