|
South
Indian Inscriptions |
|
|
EPIGRAPHIA INDICA
sahasraṁ ravikiraṇa-samâ na kshamantê tamânsi[1] kiṁ bhûmnâ sîmni
sâmnâṁ sakala-kavikalâsv=âgamêshv=artha-
17 śâstrêshv=âyu[r]vvêd-âstravêda-prabhṛitishu kṛita-dhîr=advitîyô=yam=êva || [23*]
Yasya[2] khalu Vâ(bâ)lavalabhîbhujaṅga itit nâma n=âdṛitaṁ kêna |
mîmânsay=[3]âpi sapulakam=âkarṇṇita-varṇṇit-ôdgîtaṁ || [24*] [4]Daṁshṭrâla-dushṭa-
bhujaga-vraṇa-môharâtri-pratyûsha-tûryya-nina-
18 dair=iva mantravarṇṇaiḥ | yô jîvayan[5] jagad=aśêsham=abhûd=apûrvva-mṛityuñjayô
garala-kêlishu Nîlakaṇṭhaḥ || [25*] [6]Râḍhâyâm=ajalâsu jâṅgalapatha-
grâmôpakaṇṭha-sthalî-sîmâsu śramamagna-pântha-parishat-prâṇâśaya-prîṇanaḥ | yên=
âkâri jalâśayaḥ pa-
19 risara-snât-âbhijâtâṅganâ-vaktrâvja(bja)-prativi(bi)mva(mba)-mugdha-m a d h u p î-ś û n y-
âvji(bji)nîkânanaḥ || [26*] Tên=âyaṁ bhagavân bhavârṇṇava-samuttârâya
Nârâyaṇaḥ śailaḥ sêtur=iva prasâdhita-dharâpîṭhaḥ pratishṭhâpitaḥ | yaḥ
prâchî-vadanêndu-nîlatilakô lîlâvatans-[7]ôtpalaṁ bhû-
20 mêr=bhûtala-pârijâtaviṭapî saṁkalpasiddhi-pradaḥ || [27*] Têna[8] prâsâda êsha
Tripurahara-giri-sparddhayâ varddhita-śrîḥ śrîmân[9] śrîvachchha(tsa)-lakshmâ
Harir-iva vihitô visphurach-chakrachihnaḥ | jitvâ yô Vaijayantaṁ viyati
vitanutê vaijayantî-vilâsân Kailâsê
21 n=âbhilâshaṁ kalayati Griśô yasya saṁlakshya lakshmîṁ || [28*] [10]Nyavîviśad=
vêśmani tatra Vishṇôḥ sa nirvbha(rbbha)raṁ gravbha(rbbha)gṛih-ântarêshu |
Nârâyaṇ-Ânanta-Nṛisiṁha-mûrttîr=vvidhâtṛi-vaktrêshv=iva vêda-vidyâḥ || [29*]
Êtasmail[11] Harimêdhasê vasumatîviśrânta-Vidhyâdharî-vibhrânti-
22 n=dadhatîḥ śataṁ sa hi dadau śâraṅgaśâvî-dṛiśaḥ | dagdhasy=Ôgradṛiśâ dṛiś=aiva
diśatîḥ Kâmasya saṁjîvanaṁ kârâḥ kâmi-janasya saṅgama-gṛihaṁ saṅgîta-kêli-
śriyâṁ || [30*] [12]Prâsâd-âgrê sa khalu jagataḥ puṇyapaṇy-aikavîthîṁ chakrê
vâpîṁ marakatamaṇi-sva-
23 chchha-suchchhâya-tôyâṁ | madhyê-vâri pratikṛiti-mishâd=darśayant=îva tâdṛig=
Vishṇôr=ddhâm=âdbhutam=ahi-kulasy=âdhikaṁ yâ chakâsti || [31*] Vyadhita[13] vivu(bu)dha-dhâmnaḥ sîmni saṁsâra-sâraṁ sa khalu nikhila-nêtr-ânanda-nisyanda-
pâtraṁ | tribhuvanajaya-khinn-Ânaṅga-viśrâ-
24 ma-dhâma prathita-rati-vibhâva-sthânam=udyâna-ratnaṁ || [32*] [14]Tasy=aiva priya-
suhṛidâ dvij-âgrimêṇa śrî-Vâchaspati-kavinâ kṛitâ praśastiḥ | â-kalpaṁ śuchi-
suradhâma-mûrtti-kîrttêr=adhyâstâṁ jaghanam=iyaṁ suva[rṇṇa]-kâñchî || [33*] [15] . . . . . . . . . . . [sa]ṁkh[yâ] [33 ?][16] [||*]
25 Praśastir=iyaṁ Vâ(bâ)lavalabhîbhujaṅg-âparanâmnô Bhaṭṭa-śrî-Bhavadêvasya ||
___________________________________
1 Read tamâṁsi.
2 Metre : Âryâ
3 Read mîmâṁsay=.
4 Metre : Vasantatilakâ.
5 Read jîvayañ=.
6 Metre of verses 26 and 27 : Śârdûlavikrîḍita.
7 Read °vataṁs-.
8 Metre : Sragdharâ.
9 Read śrîmâñ=.
10 Metre : Upajâti.
11 Metre : Śârdûlavikrîḍita.
12 Metre : Mandâkrântâ.
13 Metre : Mâlinî.
14 Metre : Praharshiṇî.
15 Here about 8 aksharas are entirely illegible.
16 Of the word transcribed by [sa]ṁkh[yâ] the signs of anusvâra and kh seem to me quite clear in the
impressions, and the word is not saṁvat. The figures (if they are such) at the end of the line seem to me 33 rather
than 32.
|
\D7
|