| |
South
Indian Inscriptions |
| |
|
|
|
EPIGRAPHIA INDICA
śrî-Âdidêva[1] iti dêva iv=Âdimûrttir=mma[r]ty-âtmanâ bhuvanam=êtad=
alaṁkarishṇuḥ || [9*] Yô[2] Vaṅgarâja-
7 râjyaśrî-viśrâma-sachivaḥ śuchiḥ | mahâmantrî mahâpâtram=avandhyaḥ sandhi-
vigrahî || [10*] Sa[3] Dêvakî-garvbha(rbbha)bhavaṁ bhuvaḥ sthitau samartham=
uchchaiḥpada-lavdha(bdha)-paurushaṁ | Sarasvatî-jânim=ajîjanat=sutaṁ jagatsu
Gôvarddhanam=Achyut-ôpamaṁ || [11*] [4]Vîra-sthalîshu cha sabhâsu
cha tî-
8 rthikânâṁ[5] dô[r]-llîlayâ cha kalayâ cha vachasvitâyâḥ | yô varddhayan
vasumatîñ=cha Sarasvatîñ=cha dvêdhâ vyadhatta nija-nâmapadaṁ sad-arthaṁ ||
[12*] Vandyâṁ[6] Vandyaghaṭîyasya vra(bra)hmaṇaḥ prayatâṁ sutâm |
Sâṅgôkâm=aṅganâ-ratnam=patnîṁ sa pariṇîtavân || [13*] Tasyâṁ[7] svapna-
[vi]dhâ-
9 na-vô(bô)dhita-nij-ôtpâdaḥ sa dêvô Harir=jâtaḥ śrî-Bhavadêva-mûrttir-amutaḥ
kshmâmaṇḍalî-Kaśyapât | yat-pâṇi-praṇayi dvayañ=jalajayôr=âlakshitaṁ lakshmaṇâ
yasy=ântar=nnihitô=sti kaustubha iti jñâtaṁ prakâś-ôdayât || [14*]
Lakshmîn=dakshiṇa-dôshṇi mantra-vidhavê viśva-
10 mbharâ-maṇḍalaṁ jihv-âgrê cha Sarasvatîṁ ripu-tanau nâg-ântakaṁ pattriṇaṁ |
chakram=pâda-talê nivêśitavatâ divyan=tad=âdyam=[8]vapur=nihnôtun=nija-chihnam=
êtad=amunâ nûnam=[9]viparyyâsitaṁ || [15*] [10]Yan-mantra-śakti-sachivaḥ suchiraṁ
chakâra râjyaṁ sa dharmma-vijayî
11 Harivarmmadêvaḥ | tan-nandanê valati yasya cha daṇḍanîti-vartm-ânugâ
va(ba)hala-kalpalat=êva lakshmîḥ || [16*] [11]Sat-pâtrasya mahâśayasya kamal-
âdhârasya yasya kshamâm=vi(bi)bhrâṇasya guṇ-âmvu(mbu)dhêr=akalitasy=ântar=nna
dîn-âtmanaḥ | maryyâdâ-mahima-prasâ-
12 da-śuchitâ-gâmbhîryya-dhairyya-sthiti-prâyâḥ prâyaśa êva vâk-patham=atikrântâḥ
svadantê guṇâḥ || [17*] [12]Mahâgaurî kîrttiḥ sphuradasi-karâlâ bhuja-latâ
raṇa-krîḍâ chaṇḍî ripu-rudhira-charchchâ raṇa-bhuvaḥ [|*] mahâ-lakshmîr=
mmûrttiḥ prakṛiti-lali-
13 tâs=tâ gira iti prapañchaḥ śaktînâṁ yam=iha Paramêśaṁ prathayati || [18*]
[13]Yad-vrâ(brâ)hma-têjasi va(ba)lîyasi manda-vîryyaḥ khadyôta-pôta-karaṇîṁ
taraṇis=tanôti | uchchair=udañchati yadîya-yaśaḥ-śarîrê jâtas=Tushâra-śikharî nanu
jânudaghnaḥ || [19*] [14]Vra(bra)hmâ-
14 dvaita-vidâm=udâharaṇa-bhûr=udbhûtavidy-âbdhuta-srashṭâ Bhaṭṭa-girâṁ gabhîrima-
guṇa-pratyakshadṛiśvâ kaviḥ | Vau(bau)ddhâmbhônidhi-Kumbhasambhava-muniḥ
pâshaṇḍa-vaitaṇḍika-prajñâ-khaṇḍana-paṇḍitô=yam=avanau sarvvajñalîlâyatê || [20*]
[15]Siddhânta-tantra-gaṇi-
15 t-ârṇṇava-pâradṛiśvâ viśv-âdbhuta-prasavitâ phala-saṁhitâsu | karttâ svayaṁ
prathayitâ cha navîna-hôrâśâstrasya yaḥ sphuṭam=abhûd=aparô Varâhaḥ || [21*]
Yô dharmmaśâstra-padavîshu jaran-niva(ba)ndhân=anbhîchakâra rachit-ôchita-
satprava(ba)ndhaḥ | su-vyâkhyayâ viśada-
16 yan=muni-dharmmagâthâḥ smârttakriyâ-vishaya-saṁśayam=unmamârjja || [22*]
[16]Mîmânsâyâm=upâyaḥ sa khalu virachitô yêna Bhaṭṭ-ôkta-nîtyâ yatra nyâyâḥ
____________________________________________
[1] For the sake of the metre put for śrî-Âdidêva.
[2] Metre : Ślôka (Anushṭubh).
[3] Metre : Vaṁśastha.
[4] Meter : Vasantatilakâ.
[5] This word is quite clear in the impressions.
[6] Metre : Ślôka (Anushṭubh).
[7] Metre of verses 14 and 15 : Śârdûlavikrîḍita.
[8] Read =âdyaṁ.
[9] Read nûnaṁ.
[10] Metre : Vasantatilakâ.
[11] Metre : Śârdûlavikrîḍita.
[ 12] Metre : Śikhariṇî.
[13] Metre : Vasantatilakâ.
[14] Metre : Śârdûlavikrîḍita.
[15] Metre of verses 21 and 22 : Vasantatilakâ.
[16]Metre : Sragdharâ.─ Read mîmâṁsâyâm=.
|
\D7
|