EPIGRAPHIA INDICA
temple, and that in the same year he presented the village of Kaivaṇṭûr of the god. Pâśipura,
of course, is nothing but the Sanskṛit name of Tiruppâśûr. The village of Kaivaṇṭûr, as
Dr. Hultzsch informs me, is identical with Kaivaṇḍûr,[1] mile W.-N.-W. of Tiruppâsûr.
A.- TIRUVALANGADU INSCRIPTION.
TEXT.[2]
1 Svasti śrî-Tammusiddhâya tasmai yat-sainya-rêṇava[ḥ] [|*] [Brahma-pa]tma(dma)-
spṛiśaś=śaṁkê bhâvi-bhû-sṛishṭi-hêtavaḥ || [1*] Jayati vijayi-châpaḥ kshâḷit-
â[śê]sha-[pâpa]s=satata-madhura-lâ-
2 paḥ prâpta-vidyâ-kalâpaḥ [|*] vitata-vitaraṇ-âpaś=śatru-mâyâ-durâpaḥ pra[śamita]-
kali-tâpas=Tammusiddhi-kshamâpaḥ || [2*] Udadhi-śayana-bhâjaḥ Patma(dma)-
nâbhasya nâbhêḥ kim=api nikhila-hêtur=jjâtam=âścha-
3 ryya-patma(dma)m [|*] yad=abhajad=api sṛishṭêḥ pûrvvam=êtasya dṛigbhyâ[m=
mṛidu-kaṭhina-ma]hôbhyâm=mîlan-ônmîlanâni || [3*] Tasmâd=Viriñchir=abhavat
suchiran=tad-a-
4 ntar=vvâsâd=iva prakaṭayann=rajasaḥ pra[vṛittim] [|*] ya[ḥ*] Śrîśa-ta[lpa-phaṇi-mauli]-
maṇi-prarûḍha-bimbas=sṛijann=iva babhau sadṛiśas=sahâyânḥ[3] || [4*]
5 Marîchir=udagât=tasmâd=uday-âdrêr=iv=âṁśumân [|*] [tataḥ] Kaśyapa êtasmar
prakâśa iva nirggataḥ[4] || [5*] Asmâj=ja[gat*]-trita[ya-maṁgala-rat]nadîpaś=chhanda-
6 s-tanus=timira-kânana-dâvavahniḥ [|*] di[k*]-kâlayôḥ kim=aparaṁ vyavahâ[ra*]-
hêtu[ḥ] kô=py=âvirâsa vasudhâdhipa-vaṁśa-kandaḥ [|| 6*] Tasmâd=idam
prathama-sambhṛita-râja-śa-
7 bdaḥ pûrṇṇô guṇair=nnikhila-nîti-patha-prayôktâ [|*] dêvô Manus=sapadi gôptum=
iv=âvatîrṇṇas=tan-maṇḍal-ânta[ra*]-gata[ḥ p]urushaḥ purâṇaḥ [|| 7*] Babhû-
8 vur=ullâsita-kîrtti-nirjjharâ Manôḥ kulê=smin bahavaḥ kshamâbhṛitaḥ [|*] divas-
pṛithivyôr=api yair=nniyantṛibhir=nniraṁkuśô nîti-pathaḥ[5] pravarttita[ḥ] [|| 8*]
9 Tat-kulê Kalikâlôlô=bhût[6] [Kâvêrî- tîra-kṛin=nṛipaḥ] [|*] [yat-kê]ḷî-yashṭi-tulitê
Mêrau vyatikṛitâ diśaḥ [|| 9*] Jâtô=sya vaṁśê Madhurâṁ viji-
10 ty paśchâd=udañchana(n-Ma)dhurântak-âkhyaḥ [|*] nitânta-mukt-âbha[ra*]ṇâḥ
prachaṇdaḥ Pâṇḍy-âṁganâḥ prâg=iva yaś=chakâra || [10*] Jishṇur=Andhrêshu yaḥ kṛitâ purîm Pottapi-saṁñjitâm[7] [|*]
11 tatas=tat-pûrvva-[Chô][ḷ*]-âkhyaḥ[8] prakhyâta-bhuja-vikramaḥ || [11*] Tad-vaṁśê sa Tiluṁgavidya-nṛipatir-yyên=Ôjyapuryyâm=asau chañchata(t)-kîrtti-patâkayâ
tilakita-stambhaḥ pratishṭhâpi-
12 taḥ [|*] yasy=âgrê Garuḍan=nirîkshya sahaja-snêhêna sûtê sthitê maddhyê-
vyô[ma] vilambatê dinapatiḥ prâyas=tad-âdi kshaṇam || [12*] Tat-kulê Siddhi-bhûpâlaḥ pâlayâm=â-
13 sa mêdinîm [|*] yadîya-dôḥ-pad-âyattam=artthi-pratyartthi-jîvitam || [13*] Anujaum=
âbhavat=tasya Betta-bhûpaḥ pratâpavân [∙|*] tasy=âpi jajñire putrâs=trâtâraś=
śaraṇ=ârtthinâm || [14*] Dâyabhîmô n[ṛipa]-
14 s=têshâ[ṁ] jyêshṭhaḥ kshôṇîm=apâlayat [|*] yat –pâṇiś=śâtrava-śrîṇâṅ=kêś-âkṛishṭi-
kash[â*]yitaḥ || [15*] Tasy=Aiṛasiddhi-nṛipatis=sahajaḥ kanîyân=dûran=nirasya
kalim-asya punaḥ-pravêśam [|*] rôddhum pravṛi[t]ta
____________________________
[1] No. 63 on the Madras Survey Map of the Tiruvaḷḷûr tâluka.
[2] From inked estampages supplied by Dr. Hultzsch.
[3] Read =sahâyân.
[4] The sign for rgga looks rather strange, but it cannot possibly be meant for anything else.
[5 ] The visarga has been added below the line.
[6 ] Read Kalikâlô=bhût.
[7] Read –saṁjñitâm.
[8] The chô has been added below the line.
|