EPIGRAPHIA INDICA
7 t Surabhêḥ payôbhir=yyaḥ pôshitaḥ prakṛiti-kâraṇatâm upêtaiḥ [|*] âharttur=
addhvaram=amushya[1] kim=atra chitraṁ sarvvasva-dânam=api viśva-diśâṁ
vijêtuḥ || [8*] Ath=âbhavat Paṅktirathas=tad-anvayê bhuj-âpadâ-
8 nêna chirâya raksh[i]tâ [|*] adânavâ yêna kṛit=Âmarâvatî sa-dâna-vâ[ḥ*][2] svairam=
iyañ=cha mêdinî || [9*] Tasmâd=utbha(dbha)vati sma vikrama-dhanô Râm-
âbhidhânô Harir=yyas=saṁkh[y*]ê vinihatya râkshasa-patiṁ ssvar-gga-
9 rvva-sarvvaṅkasham [|*] dêvîṁ svâṁ śaśinaḥ kṛisâm=iva kalâm=arkkam
praviśy=ânalaṁ śuddhim prâpya vinirggatâm punar=api svîkṛitya yâtaḥ
purîm || [10*] Badhûvur=ullâsita-kîrtti-nirjjharâ Raghôḥ kulê=smin bahavaḥ
10 kshamâbhṛitaḥ [|*] divas-pṛithivyôr=api yair=nniyantṛibhir=nniraṅkuśô nîti-pathaḥ
pravarttitaḥ || [11*] Tasmin kulê samabhavat Kalikâla-Chôḷô vîraḥ Kavêra- tanayân=taṭinîṁ vidhâtâ [|*] yat-kêḷi-yashṭi-
11 parighaṭṭita-mâtra êva Mêruś=chalan=vyatikaraṁ haritâñ=chakâra || [12*] Jâtô=sya
vâṁśê Madhurâṁ Vijitya paśchâd=udañchan-Madhurântak-âkhyaḥ [|*] nitânta-
mukt-âbharaṇâḥ prachaṇḍaḥ Pâṇḍy-âṁganâḥ prâg=iva ya-
12 ś=chakâra || [13*] Jishṇur=Andhrêshu yaḥ kṛitvâ purîm Pottappi-saṁjñitâm [|*]
tatas=tat-pûrvva-Chôḷ-âkhyaḥ prakhyâta-bhuja-vikramaḥ || [14*] Tasmin kulê
samudapadyata Betta-nâmâ yaś=Śakra-[3]chôdita-gatêr=a[śa]-
13 nêḥ praharttâ [|*] prâg=êva yady=aradagamishyad=[4]ushatbu(dbu)dh-ârchchiḥ
paksha-kshayaḥ kshitibhṛitâm=api n=âbhavishyat || [15*] Tad-vaṁśê sa Tiluṁgabijja-nṛipatir=yyên=Ôjjapuryyâm=asau chañchat-
14 kîrtti-patâkayâ tilakita-stambhaḥ pratishṭhâpitaḥ [|*] yasy=âgrê Garuḍan=nirîkshya
sahaja-snêhêna sûtê sthitê maddhyê-vyôma viḷambatê dinapatiḥ prâyas=tad-âdi
kshaṇam || [16*] Tat-ku-
15 lê[5] Siddhi-bhûpâlaḥ pâlayâm=âsa mêdinîm [|*] yadîya-dôḥ-pad-âyattam=artthi-
pratyartthi-jîvitam || [17*] Anujanm=âbhavat=tasya Betta-bhûpaḥ pratâpavân [|*]
tasy=âpi jajñirê putrâs=trâtâraś=śaraṇ-ârtthi-
16 nâm || [18*] Dâyabhîmô nṛipas=têshâñ=jyêshṭhaḥ kshôṇîm-apâlayat [|*] yat-
pâṇiś=śâtrava-śrîṇâṁ kêś=âkṛishṭi-kashâyiṭaḥ || [19*] Asy=ânujas=sahaja-jitvara-
satva(ttva)-râśiś=śatru-kshitîśvara-yaśaś-śiśirâṁśu-râhuḥ [|*]
17 śrî-Nallasiddhi-nṛipatir=yyam=upêtya kântan=dig=dakshiṇâ gaḷita-kâñchi-guṇâ
babhûva || [20*] Tasy=Airasiddhi-nṛipatis=sahajaḥ kanîyân=dûran=nirasya kalim=
asya punaḥ-pravêśam [|*] rôddhum pravṛitta iva yaḥ prachuraṁ ya-
18 śa[ḥ*] svan-dik-sîmasu sphaṭika-sâla-nibham babanddha[6] || [21*] Asy=âbhavann=
avani-maṇḍala-rakshitâraḥ putrâs=traya[ḥ*] sphurita-paurusha-bhûshaṇâs=tê [|*]
yair=anvitaḥ prasavitâ suchiraṁ vyarâjat=têjômayair=iva nijai-
19 r=nnayanais=Triṇêtraḥ || [22*] Jyâyân=êshâm=Manmasiddh-îśvaraḥ kshmâṁ
kshâr-âmbhôdhi-śyâma-sîmâṁ śaśâsa [|*] nity-ôdañchad-yad-yaśaḥ-pañjar-ântar=
vvyôma ddhyâmaṁ kôkilatvam bibhartti || [23*] Tan-maddhyamas=tad=anu Betta-nṛip-âbhidhâna-
20 ś=śântas=tapôbhir=avadhîrita-bhôga-vâñchhaḥ [|*] jyêsṭhê gatê divam=anâkulam=êva
râjyan=nikshiptavân=api kanîyasi Tammusiddhau || [24*] Jayati vipula-
bhûbhṛid-vaṁśa-janmâ suvṛittaḥ parichita-guṇa-gumpha-
___________________________
[1] The m of mu has a peculiar form ; it looks as if it had not been finished by the engraver.
[2] The length of the â of sad⺠is expressed by two signs.
[3] The akshara kra looks like ta, but apparently only owing to a fissure in the stone.
[4] Read =udaamishyad=.
[5] The sign for ê stands at the end of the preceding line.
[6] Read badandha.
|